We are offering NCERT Solutions for Class 6 Sanskrit रचना पत्र-लेखनम् Questions and Answers can be used by students as a reference during their preparation.
CBSE Class 6 Sanskrit रचना पत्र-लेखनम्
अधोलिखितेषु पत्रेषु शब्दसूचीसहायतया रिक्तस्थानानि पूरयन्तु
(निम्नलिखित पत्रों में शब्दसूची की सहायता से रिक्त स्थानों को भरो)
प्रश्न1.
अवकाशहेतोः प्रार्थनापत्रम्
| शब्दसूची-भवदीयः। ज्वरग्रस्तः। प्रार्थयामि। महोदय। विद्यालयम्। |
प्रधानाचार्यः,
डी. ए. वी. स्कूल, कुरुक्षेत्रम्।
सविनयं ………… यत् अहं ………… अस्मि। अतः …………. आगन्तुं न शक्नोमि । कृपया मई 12-13 इति अवकाशः दीयताम्।
सधन्यवादम् …………
आज्ञाकारी शिष्यः
क. ख. ग.
दि. 11 मई, 2020
![]()
प्रश्न 2.
मातरं प्रति कुशलतापत्रम्
| शब्दसूची-गृहम्। पूज्येषु। पत्रम्। कुशलम्। सम्यक् |
8 अगस्त, 2020
8, छात्रावासः
अम्बालानगरम
…………. मातृचरणेषु
………… सादरं वन्दे।
अत्र ………….. तत्र अस्तु । भवतां ………….. ह्यः एव आगतम् । मम अध्ययनं ………….. प्रचलति। परीक्षां दत्त्वा अहं शीघ्रं …………… आगमिष्यामि।
शेषं कुशलम्
भवदीयः पुत्रः
देवदत्तः
![]()
प्रश्न 3.
विवाहार्थं निमन्त्रणपत्रम्
| शब्दसूची-वरुण। बहु। अनिवार्यम्। निश्चितः। कुशली। |
(नगरम्)
(दिनाङ्कः)
प्रियमित्र ………….
अहम् अत्र ………….. । मम भ्रातः विवाहः ……………… जातः। तत्र भवताम् आगमनम् …………. अस्ति। मम जननी भवन्तं ………….. स्मरति। सर्वेभ्यो नमोनमः। अस्ति। मम अनमा अवत…..
भवदीयं मित्रम्
परमानन्दः
![]()
प्रश्न 4.
दिनचर्याविषयकं पना
| शब्दसूची-नमोनमः। प्रणमामि। पितृवत्। रात्रौ। अस्तु। |
गीता विद्यालयः
कुरुक्षेत्रम्
10 दिसम्बर, 2020
परमपूजनीयाः पितृचरणाः!
साष्टाङ्गं अत्र कुशलं तत्र …………..। मम अध्ययनं सम्यक् चलति। अहं ………….. दशवादनपर्यन्तं पठामि। विद्यालये शिक्षकाः अस्मासु ………….. स्निह्यन्ति।
सर्वेभ्यः………..
भवदीयः पुत्रः
परमानन्दः
![]()
प्रश्न 5.
परीक्षा-परिणाम-सूचना
| शब्दसूची-भ्राता। प्रतिशतम्। चन्दन। सूचयामि। अङ्काः । |
चेन्नैः
8 दिसम्बर, 2021
प्रिय भ्राता …………..
सस्मेहं नमस्कारः।
अत्र कुशलं तत्रास्तु । अहं परीक्षायाः परिणामं ……….. । मम सर्वविषयेषु उत्तमाः …………. सन्ति । सर्वविषयान् संहत्य 70 ………….: अङ्कान् प्राप्तवान् अस्मि।
भगिन्यै शुभाशीर्वादाः।
भवदीयः ………….
रविः
![]()