CBSE Class 6 Sanskrit रचना पत्र-लेखनम्

We are offering NCERT Solutions for Class 6 Sanskrit रचना पत्र-लेखनम् Questions and Answers can be used by students as a reference during their preparation.

CBSE Class 6 Sanskrit रचना पत्र-लेखनम्

अधोलिखितेषु पत्रेषु शब्दसूचीसहायतया रिक्तस्थानानि पूरयन्तु
(निम्नलिखित पत्रों में शब्दसूची की सहायता से रिक्त स्थानों को भरो)

प्रश्न1.
अवकाशहेतोः प्रार्थनापत्रम्

शब्दसूची-भवदीयः। ज्वरग्रस्तः। प्रार्थयामि। महोदय। विद्यालयम्।

प्रधानाचार्यः,
डी. ए. वी. स्कूल, कुरुक्षेत्रम्।
सविनयं ………… यत् अहं ………… अस्मि। अतः …………. आगन्तुं न शक्नोमि । कृपया मई 12-13 इति अवकाशः दीयताम्।
सधन्यवादम् …………

आज्ञाकारी शिष्यः
क. ख. ग.

दि. 11 मई, 2020

CBSE Class 6 Sanskrit रचना पत्र-लेखनम्

प्रश्न 2.
मातरं प्रति कुशलतापत्रम्

शब्दसूची-गृहम्। पूज्येषु। पत्रम्। कुशलम्। सम्यक्

8 अगस्त, 2020
8, छात्रावासः
अम्बालानगरम

…………. मातृचरणेषु
………… सादरं वन्दे।
अत्र ………….. तत्र अस्तु । भवतां ………….. ह्यः एव आगतम् । मम अध्ययनं ………….. प्रचलति। परीक्षां दत्त्वा अहं शीघ्रं …………… आगमिष्यामि।
शेषं कुशलम्

भवदीयः पुत्रः
देवदत्तः

CBSE Class 6 Sanskrit रचना पत्र-लेखनम्

प्रश्न 3.
विवाहार्थं निमन्त्रणपत्रम्

शब्दसूची-वरुण। बहु। अनिवार्यम्। निश्चितः। कुशली।

(नगरम्)
(दिनाङ्कः)

प्रियमित्र ………….
अहम् अत्र ………….. । मम भ्रातः विवाहः ……………… जातः। तत्र भवताम् आगमनम् …………. अस्ति। मम जननी भवन्तं ………….. स्मरति। सर्वेभ्यो नमोनमः। अस्ति। मम अनमा अवत…..

भवदीयं मित्रम्
परमानन्दः

CBSE Class 6 Sanskrit रचना पत्र-लेखनम्

प्रश्न 4.
दिनचर्याविषयकं पना

शब्दसूची-नमोनमः। प्रणमामि। पितृवत्। रात्रौ। अस्तु।

गीता विद्यालयः
कुरुक्षेत्रम्
10 दिसम्बर, 2020

परमपूजनीयाः पितृचरणाः!
साष्टाङ्गं अत्र कुशलं तत्र …………..। मम अध्ययनं सम्यक् चलति। अहं ………….. दशवादनपर्यन्तं पठामि। विद्यालये शिक्षकाः अस्मासु ………….. स्निह्यन्ति।
सर्वेभ्यः………..

भवदीयः पुत्रः
परमानन्दः

CBSE Class 6 Sanskrit रचना पत्र-लेखनम्

प्रश्न 5.
परीक्षा-परिणाम-सूचना

शब्दसूची-भ्राता। प्रतिशतम्। चन्दन। सूचयामि। अङ्काः ।

चेन्नैः
8 दिसम्बर, 2021

प्रिय भ्राता …………..
सस्मेहं नमस्कारः।
अत्र कुशलं तत्रास्तु । अहं परीक्षायाः परिणामं ……….. । मम सर्वविषयेषु उत्तमाः …………. सन्ति । सर्वविषयान् संहत्य 70 ………….: अङ्कान् प्राप्तवान् अस्मि।
भगिन्यै शुभाशीर्वादाः।

भवदीयः ………….
रविः

CBSE Class 6 Sanskrit रचना पत्र-लेखनम्

 

error: Content is protected !!