CBSE Class 7 Sanskrit रचना अनुच्छेद-लेखनम्

We are offering NCERT Solutions for Class 7 Sanskrit Grammar Book रचना अनुच्छेद-लेखनम् Questions and Answers can be used by students as a reference during their preparation.

CBSE Class 7 Sanskrit रचना अनुच्छेद-लेखनम्

1. संसर्गस्य प्रभावः
बाल्यकाले विशेषतो बालकस्य उपरि …………… प्रभावः भवति। बालक : यादृशैः बालकैः …………… संगतिं करिष्यति तादृश एव …………..। अतः बाल्यकाले …………… सह संगतिः न करणीया। दुर्जनानां संसर्गेण बहवः ………….. भवन्ति। दुर्जनसंसग्रेण नरस्य बुद्धिः …………… भवति। सः दुर्व्यसनग्रस्तः भवति। तस्य शरीरं क्षीणं ………….. च भवति। तस्य कीर्तिः ………….. । अतः सुखस्य शान्तेश्च प्राप्तये सर्वैः अपि …………… करणीया।
CBSE Class 7 Sanskrit रचना अनुच्छेद-लेखनम् 1
उत्तर:
संसर्गस्य, सह, भविष्यति, दुर्जनैः, कदापि, दोषाः, दूषिता, निर्बलं, नश्यति, सत्संगतिः।

CBSE Class 7 Sanskrit रचना अनुच्छेद-लेखनम्

2. महाकविः कालिदासः
महाकविः कालिदासः न केवलं ………….. अपितु विश्वसाहित्यस्य श्रेष्ठः …………..अस्ति। जर्मनी देशवासिनः तु तम् ………….. इति कथयन्ति। एषः महान् कविः नाटककारः च …………..। …………..विरचिताः सप्त ग्रन्थाः सन्ति। एतेषु रघुवंश कुमारसंभवम् इति द्वे ………….. , ऋतुसंहार मेघदूतम् च द्वे खण्डकाव्ये, विक्रमोर्वशीयम्, मालविकाग्निमित्रम् च इति ………….. नाटकानि सन्ति। भारतीय महाकविषु सः ………….. इति उपाधिना ………….. ।
CBSE Class 7 Sanskrit रचना अनुच्छेद-लेखनम् 2
उत्तर:
संस्कृतसाहित्यस्य, कविः, शेक्सपीयरः, आसीत्, कालिदासेन, महाकाव्ये, अभिज्ञानशाकुन्तलम्, त्रीणि, कविकुलगुरुः, विभूषितः।

CBSE Class 7 Sanskrit रचना अनुच्छेद-लेखनम्

3. गङ्गा
गङ्गा भारतस्य सर्वासु ……………… पवित्रतमा नदी अस्ति। इयं हिमालयस्य गङ्गोत्री स्थानात् । हिमालयात् निःसृत्य गङ्गा हरिद्वारे समतलं ……………… स्पृशति। तत्र प्रतिवर्षम् लक्षाणि जनाः गच्छन्ति। ……………… शीतले जले स्नानं कृत्वा निजभाग्यस्य प्रशंसां कुर्वन्ति। गङ्गायाः उत्पत्ति………………विषये इयं प्रचलिता अस्ति यत् ……………… नामकः नृपः स्वपूर्वजानाम् ………………तपस्याम् अकरोत्। तपस्यायाः ……………… सः गङ्गां भूतलम् आनयत्। अतएव गङ्गा ‘भागीरथी’ ………………  कथ्यते।
CBSE Class 7 Sanskrit रचना अनुच्छेद-लेखनम् 3

उत्तर:
नदीषु, निर्गच्छति, भूभागं, गङ्गायाः, कथा, भगीरथः, उद्धाराय, प्रभावेण, स्वर्गात्, इति।

CBSE Class 7 Sanskrit रचना अनुच्छेद-लेखनम्

4. हिमालयः
भारतस्य उत्तरदिशि स्थितः पर्वतराजः हिमालयः अस्ति। एषः ……………… भारतस्य प्रहरी खलु। भारतस्य दक्षिणदिशायाम् महासागरः अस्य ………………प्रक्षालयति। अस्य अङ्के अनेकाः ……………… क्रीडन्ति। एतासाम् नदीनाम् । ……………… क्षेत्राणाम् सिञ्चनाय ………………उत्पादनार्थं च प्रयुज्यते। हिमालये ……………… सर्वोच्च शिखरम् अस्ति। भारतस्य ……………… वनानि अस्य शोभा ……………… वर्धयन्ति। हिमालयः ऋषीणां मुनीनां च अस्ति। हिमालये अनेकानि प्रसिद्ध तीर्थस्थानानि ……………… ।
CBSE Class 7 Sanskrit रचना अनुच्छेद-लेखनम् 4
उत्तर:
पर्वतः, चरणौ, नद्यः, जलम्, विद्युत, विश्वस्य, हरितानि, निरन्तरम्, निवासस्थानं, सन्ति।

CBSE Class 7 Sanskrit रचना अनुच्छेद-लेखनम्

5. अनुशासनम्
अनुशासनम् हि नाम कर्त्तव्यपालनम्। सर्वेषाम् कृते अनुशासनम् ………………..। प्रकृतिः अपि अनुशासनं ……………….., यथा सूर्यः स्वपरिपथे ……………….. , वायुः अहर्निशं ……………….., मेघः वहति, ऋतवः आयान्ति च। तथैव ………………..कर्त्तव्य अकर्त्तव्यबोधः ……………….. एव भवति। अद्यत्वे विशेषतः ………………..  अनुशासनस्य अभावः दृश्यते, ते विद्यालयस्य अनुशासनं न ………………..। अतः ……………….. छात्रेभ्यः अनुशासनशिक्षादातव्या।
CBSE Class 7 Sanskrit रचना अनुच्छेद-लेखनम् 11
उत्तर:
आवश्यकम्, पालयति, भ्रमति, वहति, यान्ति, मानवजीवने, अनुशासनात्, छात्रमध्ये, परिपालयन्ति, विद्यालये।

CBSE Class 7 Sanskrit रचना अनुच्छेद-लेखनम्

अभ्यास हेतु

1. कर्त्तव्यम्
अवश्यं करणीयं कर्म ……………….. इति उच्यते।………………..जीवने कर्त्तव्यपालनेन एव सर्वदा उन्नतिः भवति। कर्तव्यपालनं जीवनस्य ……………….. विद्यते। सर्वे जनाः स्वकर्त्तव्यस्य आचरणं । सततं सूर्यः । वायुः अहर्निशं वहति। धरा ……………….. धारयति। जीवनम् ……………….. कर्तुम् मानवस्य कृते अनेकानि कर्त्तव्यानि निर्धारितानि ……………….. । मनुष्यैः तेषाम् ……………….. अवश्यमेव कर्त्तव्यम्। यः मानवः ……………….. भवति सः एव समाजस्य रक्षकः भवति।
CBSE Class 7 Sanskrit रचना अनुच्छेद-लेखनम् 6

CBSE Class 7 Sanskrit रचना अनुच्छेद-लेखनम्

2. संगणकम्
संगणकम् तु अत्यधिकं विकसितम् बुद्धिमत् च ……………….. अस्ति। मुद्रण-संचार, सैन्य-चिकित्सा विज्ञानादि क्षेत्रेषु अस्य ………………..  प्रभावः।अस्य स्मरणशक्तिः ……………….. च असाधारणी अस्ति। आधुनिकयुगस्य तु ……………….. अयम्। परम् जनाः अलसाः भूत्वा ……………….. अपि संगणकाश्रिताः भवन्ति। बुद्धेः अवरूद्धः मा भवेत् अतः ……………….. भूत्वा अस्य ……………….. कर्त्तव्यः। संगणकस्य कल्पनाशक्तिः ……………….. वर्तते।
CBSE Class 7 Sanskrit रचना अनुच्छेद-लेखनम् 7

CBSE Class 7 Sanskrit रचना अनुच्छेद-लेखनम्

3. महात्मागांधी
श्री गान्धिमहोदयः ……………….. जन्म लेभे। शिक्षा समाप्य वाक्कील-शिक्षायै ……………….. अगच्छत्। सः मातुः समीपं ……………….. प्रतिज्ञाः अकरोत्-“न अहम् विदेशे ……………….. करिष्ये, न मांसस्पर्शम् अपि करिष्यामि, पूर्णरूपेण ब्रह्मचर्यम् ……………….. परतन्त्रभारतस्य ……………….. सः दृढनिश्चयः प्रयत्नशीलः च आसीत्। अंहिसा च अस्य द्वे अस्त्रे आस्ताम् ……………….. । स्वतन्त्रतायै अनेन अनेकानि ……………….. अपि सञ्चालितानि। तेषु एका आसीत् ………………..
CBSE Class 7 Sanskrit रचना अनुच्छेद-लेखनम् 8

CBSE Class 7 Sanskrit रचना अनुच्छेद-लेखनम्

4. प्रदूषण
सततं वर्धमानेन प्रदूषणेन मानवजातिः ……………….. रोगैः आक्रान्ता दृश्यते। वैज्ञानिकाः अस्याः समाधाने अहर्निशं प्रयतन्ते किन्तु ……………….. देशस्य जनता पर्यावरणस्य ……………….. कृतसंकल्पा न……………….. , तावद् ……………….. तथैव स्थास्यति। सम्यग् ज्ञातव्यं यत् पर्यावरणस्य रक्षणे ……………….. रक्षणं भविष्यति। अतः अस्माभिः स्थाने स्थाने ……………….. रोपणीयाः। पवनः ……………….. भवेत् तदर्थं प्रयत्नः करणीयः।
CBSE Class 7 Sanskrit रचना अनुच्छेद-लेखनम् 9

CBSE Class 7 Sanskrit रचना अनुच्छेद-लेखनम्

5. धनम्
अस्मिन् संसारे सर्वे ………………… सुखम् इच्छन्ति। धनेन विना ………………… न सिध्यन्ति, जीविकानिर्वाहः च न ………………… भवति। धनम् विना विद्योपार्जनम् कर्तुं न …………………, न्यायः अपि न भवितुम् शक्नोति। धनम् विना सर्वम अपि वस्त ………………… प्रतिभाति। धनेन अकुलीनाः भवन्ति। संसारे ………………… धनम् एव आश्रयन्ति। निर्धनता समस्तापदां ………………… अस्ति। निर्धनस्य कोऽपि ………………… न भवति। ………………… जीवनं व्यर्थम् इव भवति।
CBSE Class 7 Sanskrit रचना अनुच्छेद-लेखनम् 10

CBSE Class 7 Sanskrit रचना अनुच्छेद-लेखनम्

error: Content is protected !!