Class 6 Sanskrit Grammar Book Solutions अशुद्धि-संशोधनम्

We are offering NCERT Solutions for Class 6 Sanskrit Grammar Book अशुद्धि-संशोधनम् Questions and Answers can be used by students as a reference during their preparation.

Sanskrit Vyakaran Class 6 Solutions अशुद्धि-संशोधनम्

(क) पुरुषदृष्ट्या संशोधनम्
अशुद्धवाक्यानि

(i) त्वं पठति — त्वं पठसि।
(ii) भवान् पठसि — भवान् पठति।
(iii) अहं गच्छसि — अहं गच्छामि।
(iv) राजा हसामि — राजा हसति।
(v) देवदत्तः लिखसि — देवदत्तः लिखति।

Class 6 Sanskrit Grammar Book Solutions अशुद्धि-संशोधनम्

(ख) लिङ्गदृष्ट्या संशोधनम्
(i) एषः सीता अस्ति — एषा सीता अस्ति।
(ii) अत्र एकः पुस्तकम् अस्ति — अत्र एकम् पुस्तकम् अस्ति।
(iii) दशरथस्य चत्वारि पुत्राः आसन् — दशरथस्य चत्वारः पुत्राः आसन्।
(iv) सः मम मित्रः अस्ति — सः मम मित्रम् अस्ति।
(v) हे सखि, त्वं चतुरः असि — हे सखि, त्वं चतुरा असि।

(ग) वचनदृष्ट्या संशोधनम्
(i) ते हसति — ते हसन्ति।
(ii) वयं पठामि — वयं पठामः।
(iii) देवाः गच्छति — देवाः गच्छन्ति।
(iv) पितरौ गच्छति — पितरौ गच्छतः।
(v) सा वदतः — सा वदति।

(घ) लकारदृष्ट्या संशोधनम्
(i) अद्य रविवारः भविष्यति — अद्य रविवारः अस्ति।
(ii) ह्यः शनिवारः अस्ति — ह्यः शनिवारः आसीत्।
(iii) श्वः सोमवारः आसीत् — श्वः सोमवारः भविष्यति।

(ङ) कारकदृष्ट्या संशोधनम्
(i) रामं नमः — रामाय नमः
(ii) सः रामस्य सह याति — सः रामेण सह याति
(iii) सः भृत्ये कुप्यति — सः भृत्याय कुप्यति।
(iv) कोलाहलात् अलम् — कोलाहलेन अलम्।
(v) रामस्य विना न गमिष्यामि — रामं/रामेण/रामात् विना न गमिष्यामि।

Class 6 Sanskrit Grammar Book Solutions अशुद्धि-संशोधनम्

अभ्यासः

अधोलिखितानि वाक्यानि संशोधयत (निम्न वाक्यों को शुद्ध करो)
(i) बालिकाः गृहे न अस्ति।
(ii) देवम् नमः।
(iii) सः रामस्य विना न पठति।
(iv) अहं हससि।
(v) त्वं कदा क्रीडति।
(vi) अद्य सोमवारः आसीत् ।
(vii) देवाः स्वर्गं तिष्ठन्ति।
(viii) ते गृहं वसन्ति।
(ix) त्वं कुत्र गमिष्यति।
(x) अहं न पठामः।

बहुविकल्पीयप्रश्नाः

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत (निम्नलिखित विकल्पों में से उचित उत्तर चुनकर
(After choosing the proper answer among the following, rewrite it.)

प्रश्न 1.
सः मम मित्रः अस्ति-शुद्धं कुरुत।
(क) मित्रम्
(ख) मित्राय
(ग) मित्रात्
(घ) मित्रे।
उत्तर:
(क) मित्रम्

Class 6 Sanskrit Grammar Book Solutions अशुद्धि-संशोधनम्

प्रश्न 2.
कोलाहलात् अलम्-शुद्धं कुरुत।
(क) कोलाहलम्
(ख) कोलाहलेन
(ग) कोलाहलाय
(घ) कोलाहलस्य।
उत्तर:
(ख) कोलाहलेन

प्रश्न 3.
ते हसति-शुद्धं कुरुत।
(क) हससि
(ख). हसतः
(ग) हसन्ति
(घ) हसामि।
उत्तर:
(ग) हसन्ति

प्रश्न 4.
एषः सीता अस्ति-शुद्धं कुरुत।
(क) सः
(ख) एतत्
(ग) तत्
(घ) एषा।
उत्तर:
(घ) एषा।

Class 6 Sanskrit Grammar Book Solutions अशुद्धि-संशोधनम्

प्रश्न 5.
पितरौ गच्छति-शुद्धं कुरुत।
(क) गच्छतः
(ख) गच्छसि
(ग) गच्छामि
(घ) गच्छन्ति।
उत्तर:
(क) गच्छतः

प्रश्न 6.
सः भृत्ये कुप्यति-शुद्धं कुरुत।
(क) भृत्यात्
(ख) भृत्याय
(ग) भृत्यस्य
(घ) भृत्यम्।
उत्तर:
(ख) भृत्याय

Class 6 Sanskrit Grammar Book Solutions अशुद्धि-संशोधनम्

प्रश्न 7.
ह्यः शनिवारः अस्ति-शुद्धं कुरुत।
(क) असि
(ख) भवति
(ग) आसीत्
(घ) अस्मि।
उत्तर:
(ग) आसीत्

प्रश्न 8.
अत्र एकः पुस्तकं अस्ति-शुद्धं कुरुत।।
(क) एकेन
(ख) एका
(ग) एकस्य
(घ) एकम्।
उत्तर:
(घ) एकम्।

प्रश्न 9.
‘रोदनात् अलम्’-शुद्धं कुरुत।
(क) रोदनेन
(ख) रोदनाय
(ग) रोदनम्
(घ) रोदने।
उत्तर:
(क) रोदनेन

प्रश्न 10.
‘एवः देवी गच्छति’-शुद्धं कुरुत।
(क) एतत्
(ख) एषा
(ग) सा
(घ) एता।
उत्तर:
(ख) एषा

Class 6 Sanskrit Grammar Book Solutions अशुद्धि-संशोधनम्

error: Content is protected !!