MCQ Questions for Class 10 Sanskrit Chapter 3 व्यायामः सर्वदा पथ्यः with Answers

Students who are searching for NCERT MCQ Questions for Class 10 Sanskrit Chapter 3 व्यायामः सर्वदा पथ्यः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 10 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the व्यायामः सर्वदा पथ्यः Class 10 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these व्यायामः सर्वदा पथ्यः objective questions.

व्यायामः सर्वदा पथ्यः Class 10 MCQs Questions with Answers

Practicing the Class 10 Sanskrit Chapter 3 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of व्यायामः सर्वदा पथ्यः Class 10 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 10 Sanskrit व्यायामः सर्वदा पथ्यः MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितश्लोकान् पठित्वा प्रश्नान् उत्तरत

शरीरायासजननं कर्म व्यायामसंज्ञितम्।
तत्कृत्वा तु सुखं देहं विमृद्नीयात् समन्ततः॥

Question 1.
श्लोके क्रियापदम् किम्?
(क) समन्ततः
(ख) सुखं
(ग) कृत्वा
(घ) विमृदुनीयात्

Answer

Answer: (घ) विमृदुनीयात्


Question 2.
‘परिश्रमः’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) आयासः
(ख) संज्ञितम्
(ग) कर्म
(घ) जननम्

Answer

Answer: (क) आयासः


Question 3.
‘शरीरायासजननं’ इति पदस्य विशेष्यपदं किम्?
(क) सुखं
(ख) देहं
(ग) कर्म
(घ) संज्ञितम्

Answer

Answer: (ग) कर्म


Question 4.
‘आलस्य’ इति पदस्य विलोमपदं किम्?
(क) सुखं
(ख) आयास
(ग) समन्ततः
(घ) देह

Answer

Answer: (ख) आयास


Question 5.
कस्य आयासजननं कर्म व्यायामः कथ्यते?

Answer

Answer: शरीरस्य


Question 6.
किम् कृत्वा देहं विमृनीयात्?

Answer

Answer: व्यायामम्


Question 7.
कीदृशं कर्म व्यायामः इति कथ्यते?

Answer

Answer: शरीरायासजननं कर्म व्यायामः कथ्यते।


नचास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षणम्।
न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात्॥

Question 1.
‘मित्राणि’ इति पदस्य विलोमपदं किम्?
(क) बलात्
(ख) अरयः
(ग) अपकर्षणम्
(घ) सदृशं

Answer

Answer: (ख) अरयः


Question 2.
‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) व्यायामेन
(ख) व्यायामाय
(ग) व्यायामम्
(घ) व्यायामः

Answer

Answer: (ख) व्यायामाय


Question 3.
‘दूरीकरणम्’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) अपकर्षणम्
(ख) कर्षणम्
(ग) सदृशं
(घ) बलात्

Answer

Answer: (क) अपकर्षणम्


Question 4.
श्लोके द्वितीये पंक्तौ क्रियापदम् किम्?
(क) अरयः
(ख) बलात्
(ग) अर्दयन्ति
(घ) व्यायामिनं

Answer

Answer: (ग) अर्दयन्ति


Question 5.
के व्यायामिनं न अर्दयन्ति?

Answer

Answer: अरयः


Question 6.
केन सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति?

Answer

Answer: व्यायामेन


Question 7.
स्थौल्यस्य अपकर्षणम् केन भवति?

Answer

Answer: स्थौल्यस्य अपकर्षणम् व्यायामेन भवति।


न चैनं सहसाक्रम्य जरा समधिरोहति।
स्थिरीभवति मांसं च व्यायामाभिरतस्य च॥

Question 1.
‘संलग्नस्य’ इत्यस्य पदस्य पर्यायपदं किम्?
(क) रतस्य
(ख) अभिरतस्य
(ग) स्थिरी
(घ) सहसा

Answer

Answer: (ख) अभिरतस्य


Question 2.
‘एनं’ इति सर्वनामपदं कस्य कृते प्रयुक्तम्?
(क) व्यायामिनः
(ख) व्यायामिनं
(ग) व्यायाम
(घ) व्यायामाय्

Answer

Answer: (क) व्यायामिनः


Question 3.
‘समधिरोहति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) एनम्
(ख) जरा
(ग) सहसा
(घ) आक्रम्य

Answer

Answer: (ख) जरा


Question 4.
‘जरा’ इति पदस्य विलोमपदं किम्?
(क) अल्पं
(ख) तुच्छं
(ग) अति
(घ) यौवनम्

Answer

Answer: (घ) यौवनम्


Question 5.
कस्य मांसं स्थिरीभवति?

Answer

Answer: व्यायामाभिरतस्य


Question 6.
‘व्यायामिनम् वार्धक्यम् समधिरोहति’ इति वाक्यं शुद्ध अशुद्धं वा?

Answer

Answer: अशुद्धम्


Question 7.
कस्य सकाशं जरा सहसा न समधिरोहति?

Answer

Answer: व्यायामिनः सकाशं जरा न समधिरोहति।


व्यायामस्विन्नगात्रस्य पद्भ्यामुवर्तितस्य
व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः
वयोरूपगुणैर्लीनमपि कुर्यात्सुदर्शनम्॥

Question 1.
‘सर्पाः’ इति पदस्य पर्यायपदम् किम्?
(क) उरगाः
(ख) व्याधयः
(ग) वौनतेय
(घ) वयो

Answer

Answer: (क) उरगाः


Question 2.
‘युक्तम्’ इति पदस्य विलोमपदं किम्?
(क) दर्शनम्
(ख) पदभ्याम्
(ग) हीनम्
(घ) हीनमपि

Answer

Answer: (ग) हीनम्


Question 3.
‘उरगाः’ इति कर्तृपदस्य कर्तृपदम् किम्?
(क) वैनतेयः
(ख) कुर्यात्
(ग) उपसर्पन्ति
(घ) नोपसर्पन्ति

Answer

Answer: (ग) उपसर्पन्ति


Question 4.
……….. असुन्दराः अपि सुन्दराः भवन्ति। रिक्तपूर्ति कुरुत।
(क) व्यायाम
(ख) व्यायामेन
(ग) व्यायामाय
(घ) व्यायामः

Answer

Answer: (ख) व्यायामेन


Question 5.
कस्य समीपे उरगाः न गच्छन्ति?

Answer

Answer: वैनतेयस्य


Question 6.
व्यायामिनः समीपे के न गच्छन्ति?

Answer

Answer: व्याधयः


Question 7.
व्यायामः कैः हीनमपि नरम् सुदर्शनम् करोति?

Answer

Answer: व्यायामः वयोरूपगुणैः हीनमपि नरम् सुदर्शनं करोति।


ङ सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः।
बलस्यार्धेन कर्त्तव्यो व्यायामो हन्त्यतोऽन्यथा।

Question 1.
‘आत्महितैषिभिः’ इति पदस्य विशेष्यपदं किम्?
(क) पुम्भिः
(ख) पुम्भिरा
(ग) बलस्य
(घ) अर्धन

Answer

Answer: (क) पुम्भिः


Question 2.
‘प्रतिदिनम्’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) रहः
(ख) अहरहः
(ग) अहः
(घ) सर्वेषु

Answer

Answer: (ख) अहरहः


Question 3.
‘बलस्यार्धेन कर्तव्यो व्यायामः’ अत्र क्रियापदं किम्?
(क) बलस्य
(ख) अर्धेन
(ग) कर्त्तव्यः
(घ) व्यायामः

Answer

Answer: (ग) कर्त्तव्यः


Question 4.
‘नारीभिः’ इति पदस्य विलोमपदं किम्?
(क) पुम्भिर्
(ख) पुम्भिः
(ग) पुम्भिरा
(घ) पुम्भिरात्म

Answer

Answer: (ख) पुम्भिः


Question 5.
काभिः व्यायामः करणीयः?

Answer

Answer: पुम्भिः


Question 6.
कियता बलेन व्यायामः करणीयः?

Answer

Answer: अर्धबलेन


Question 7.
पुरुषैः कदा व्यायामः करणीयः?

Answer

Answer: सर्वेषु ऋतुषु अहरहः पुम्भिः व्यायामः करणीयः।


च हृदिस्थानास्थितो वायुर्यदा वक्त्रं प्रपद्यते।
व्यायाम कुर्वतो जन्तोस्तबलार्धस्य लक्षणम्॥

Question 1.
‘मुखम्’ इति पदस्य पर्यायपदं किम्?
(क) वक्त्रम्
(ख) हृदि
(ग) वायुः
(घ) अर्धन

Answer

Answer: (क) वक्त्रम्


Question 2.
‘प्रपद्यते’ इति क्रियापदस्य कर्तृपदं किम्?
(क) वक्त्रं
(ख) वायुः
(ग) वायुः
(घ) हृदि

Answer

Answer: (ख) वायुः


Question 3.
‘हृदिस्थानास्थितो’ इति पदस्य विशेष्यपदं किम्?
(क) वक्त्रम्
(ख) वायुः
(ग) यदा
(घ) जन्तोः

Answer

Answer: (ख) वायुः


Question 4.
‘पूर्णस्य’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) अर्धस्य
(ख) बलार्धस्य
(ग) लार्धस्य
(घ) कुर्वतो

Answer

Answer: (क) अर्धस्य


Question 5.
वायुः कम् प्रपद्यते?

Answer

Answer: वक्त्रम्


Question 6.
किम् कुर्वतो जन्तोः वायुः वक्त्रं प्रपद्यते?

Answer

Answer: व्यायामम्


Question 7.
अर्धबलस्य लक्षणं किम्?

Answer

Answer: व्यायाम कुर्वतो जन्तोः हृदिस्थानास्थितो वायुः यदा वक्त्रम् प्रपद्यते तत् बलार्धस्य लक्षणम् अस्ति।


अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

(i) आत्महितैषिभिः व्यायामः क्रियते।
(ii) व्यायामिनः समीपं अरयः न गच्छन्ति।
(iii) परमं आरोग्यं व्यायामात् उपजायते।
(iv) व्यायामिनं जरा न सहसा समधिरोहति।
(v) गुणैः हीनमपि व्यायामः सुदर्शनं करोति।
(vi) वयोबलशरीराणि समीक्ष्य व्यायामम् कुर्यात्।

Answer

Answer:
(i) काभिः व्यायामः क्रियते?
(ii) कस्य समीपं अरयः न गच्छन्ति?
(iii) परमं आरोग्यं कस्मात् उपजायते?
(iv) व्यायामिनं का न सहसा समधिरोहति?
(v) कैः हीनमपि व्यायामः सुदर्शनं करोति?
(vi) कानि समीक्ष्य व्यायामम् कुर्यात्?


निम्नलिखितश्लोकानाम् अन्वयेषु मञ्जूषातः समुचितपदानि चित्वा लिखत

(क) न चास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षणम्।
न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात्।।

अन्वयः- स्थौल्य (i) …………. सदृशं (ii) ………….. न अस्ति। (iii) …………….. मर्त्यम् च अरयः बलात् न (iv) ………………….
मञ्जूषा- अर्दयन्ति, अपकर्षणम्, किञ्चित्, व्यायामिनम्

Answer

Answer: स्थौल्य अपकर्षणम् तेन सदृशं किञ्चित् न अस्ति। व्यायामिनम् मर्त्यम् च अरयः बलात् न अर्दयन्ति।


(ख) न चैनं सहसाक्रम्य जरा समधिरोहति।
स्थिरीभवति मांसं च व्यायामाभिरतस्य च।

अन्वयः- एनं च (i) ………….. सहसा (ii) …………. न समधिरोहति। व्यायाम (iii) …………….. मांस (iv) ………………….
मञ्जूषा- स्थिरीभवति, अभिरतस्य, जरा, आक्रम्य

Answer

Answer: एनं च जरा सहसा आक्रम्य न समधिरोहति। व्यायाम अभिरतस्य च मांस स्थिरीभवति


(ग) व्यायाम कुर्वतो नित्यं विरुद्धमपि भोजनम्।
विदग्धमविदग्धं वा निर्दोषं परिपच्यते।।

अन्वयः- (i)……………….. व्यायाम (ii) ……………… विरुद्धम् विदग्धम् (iii) …………… भोजनम् (iv) ……………… परिपच्यते।
मञ्जूषा- निर्दोष, कुर्वतो, नित्यं, अविदग्धम्

Answer

Answer: नित्यं व्यायाम कुर्वतः विरुद्धम् विदग्धम् अविदग्धम् भोजनम् निर्दोषं परिपच्यते।


(घ) हृदिस्थानास्थितो वायुर्यदा वक्त्रं प्रपद्यते।
व्यायाम कुर्वतो जन्तोस्तद्बलार्धस्य लक्षणम्।।

अन्वयः- यदा हृदिस्थान (i) …………………. वायुः (ii) ……………….. प्रपद्यते। तत् (iii) ……………….. कुर्वतो (iv) ……………… बलार्धस्य लक्षणम्।
मञ्जूषा- वक्त्रम्, आस्थितः, जन्तोः, व्यायामम्

Answer

Answer: यदा हृदिस्थान आस्थितः वायुः वक्त्रम् प्रपद्यते। तत् व्यायामम् कुर्वतो जन्तोः बलार्धस्य लक्षणम्।


अधोलिखितश्लोकानाम् भावं विकल्पेभ्यः चित्वा लिखत

(1) ‘आरोग्यं चापि परमं व्यायामादुपजायते।’

भावार्थः- श्रमजनितं (i) ……………. पिपासा (ii) …………… शीतादीनां सहिष्णुता (iii) …………….. स्वास्थ्यं च (iv) …………….. एव उपजायते।
मञ्जूषा- उत्तम, व्यायामात्, शैथिल्यम्, तापः

Answer

Answer:
(i) शैथिल्यम्, (ii) तापः, (iii) उत्तम, (iv) व्यायामात्


(2) ‘न चैनं सहसाक्रम्य जरा समधिरोहति।’

भावार्थ:- व्यायामिनः (i) …………. (ii) …………………. न आयाति यतः (iii) ……………….. संलग्नस्य जनस्य (iv) ………………. स्थिरीभवति।
मञ्जूषा- व्यायाम, मांस, सकाशं, वार्धक्यम्।

Answer

Answer:
(i) सकाशं, (ii) वार्धक्यम्, (iii) व्यायाम, (iv) मांसं


(3) “विदग्धमविदग्धं वा निर्दोषं परिपच्यते।’

भावार्थ:- यदा मनुष्यः (i) ………………… व्यायामं करोति तदा (ii) ……………….. अपक्वम् विरुद्धम् चापि (iii) ……………….. सम्यक्पे ण पच्यते। किमपि (iv) ………………… न भवति।
मञ्जूषा- दोष, भोजनं, सुपक्वम्, प्रतिदिनमेव

Answer

Answer:
(i) प्रतिदिनमेव, (ii) सुपक्वम्, (iii) भोजनं, (iv) दोषम्


(4) वयोबलशरीराणि देशकालाशनानि च।
समीक्ष्य कुर्याद व्यायाममन्यथा रोगमाप्नुयात्॥

भावार्थ:– नरैः व्यायाम सर्वदा (i) …………….. बलं शरीरं, देशकालं, (ii) …………….. च समीक्ष्य एव (iii) …………………. अन्यथा (iv) …………………. प्राप्नुवन्ति।
मञ्जूषा- करणीयम्, व्याधयः, भोजनं, आयुः

Answer

Answer:
(i) आयुः, (ii) भोजनं, (iii) करणीयम्, (iv) व्याधयः


अधोलिखितानाम् रेखांकितपदानाम् शुद्धम् उत्तरम् चित्वा लिखत

Question 1.
अरयः व्यायामिनं न अर्दयन्ति।
(क) अर्दनं कुर्वन्ति
(ख) आद्रम् कुर्वन्ति
(ग) अर्धं कुर्वन्ति
(घ) अयं यच्छन्ति

Answer

Answer: (क) अर्दनं कुर्वन्ति


Question 2.
गात्राणां सुविभक्तता व्यायामेन संभवति।
(क) धेनूनाम्
(ख) शरीराणाम्
(ग) गात्रं
(घ) शरीरं

Answer

Answer: (ख) शरीराणाम्


Question 3.
वयोबलशरीराणि समीक्ष्य व्यायाम कुर्यात्।
(क) पयः
(ख) बालकः
(ग) आयुः
(घ) धनम्

Answer

Answer: (ग) आयुः


Question 4.
व्यायामिनः सकाशं जरा न आयाति।
(क) व्याधिः
(ख) दु:खम्
(ग) सुखम्
(घ) वार्धक्यम्।

Answer

Answer: (घ) वार्धक्यम्।


अधोलिखितपदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत

अरयः, यौवनं, दग्धम्, अपचयः, आलसः
पदानि – विलोम पदानि
(i) श्रमः – ……………….
(ii) उपचयः – ………………
(iii) विदग्धम् – ……………….
(iv) जरा – ………………….
(v) मित्राणि – ……………..

Answer

Answer:
पदानि – विलोमशब्दाः
(i) श्रमः – आलस:
(ii) उपचयः – अपचयः
(iii) विदग्धम् – दग्धम्
(iv) जरा – यौवनम्
(v) मित्राणि – अरयः


We think the shed NCERT MCQ Questions for Class 10 Sanskrit Chapter 3 व्यायामः सर्वदा पथ्यः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 10 Sanskrit व्यायामः सर्वदा पथ्यः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!