MCQ Questions for Class 10 Sanskrit Chapter 9 सूक्तयः with Answers

Students who are searching for NCERT MCQ Questions for Class 10 Sanskrit Chapter 9 सूक्तयः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 10 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the सूक्तयः Class 10 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these सूक्तयः objective questions.

सूक्तयः Class 10 MCQs Questions with Answers

Practicing the Class 10 Sanskrit Chapter 9 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of सूक्तयः Class 10 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 10 Sanskrit सूक्तयः MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत

पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
पिताऽस्य किं तपस्तेपे इत्युक्तिस्तत्कृतज्ञता॥

Question 1.
“विद्याधनं” इति पदस्य विशेषणपदं श्लोकात् चित्वा लिखत।
(क) महत्
(ख) पुत्राय
(ग) महान्
(घ) पिता

Answer

Answer: (क) महत्


Question 2.
‘यच्छति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) पुत्राय
(ख) महत्
(ग) विद्याधनं
(घ) पिता

Answer

Answer: (घ) पिता


Question 3.
‘कृतघ्नता’ इति पदस्य विलोमपदं किम्?
(क) तपः
(ख) तेपे
(ग) महद्
(घ) कृतज्ञता

Answer

Answer: (घ) कृतज्ञता


Question 4.
‘शैशवे’ इत्यर्थे किं पदम् प्रयुक्तम्?
(क) बाल्ये
(ख) उक्तिः
(ग) महत्
(घ) तपः

Answer

Answer: (क) बाल्ये


Question 5.
पिता पुत्राय विद्याधनं कदा ददाति?

Answer

Answer: बाल्यकाले


Question 6.
पिता पुत्राय कीदृशं विद्याधनं यच्छति?

Answer

Answer: महत्


Question 7.
पुत्रः विद्यां प्राप्य किम् अनुभवति?

Answer

Answer: पुत्रः विद्यां प्राप्य कृतज्ञतां अनुभवति।


अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
तदेवाहुः महात्मानः समत्वमिति तथ्यतः॥

Question 1.
‘सरलता’ इत्यर्थे श्लोके किम् पदं प्रयुक्तम्?
(क) अवक्रता
(ख) चित्ते
(ग) तदेव
(घ) तथ्यतः

Answer

Answer: (क) अवक्रता


Question 2.
श्लोकस्य द्वितीये पंक्तौ क्रियापदं किम्?
(क) तत्
(ख) आहुः
(ग) तथ्यतः
(घ) समत्वम्

Answer

Answer: (ख) आहुः


Question 3.
‘कुटिलता’ इति पदस्य विपरीतार्थकम् पदं किम्?
(क) चित्ते
(ख) वाचि
(ग) अवक्रता
(घ) तथ्यतः

Answer

Answer: (ग) अवक्रता


Question 4.
‘अवक्रता यथा चित्ते तथा वाचि भवेद् यदि’ इति अत्र कति अव्ययपदानि सन्ति?
(क) त्रीणि
(ख) चत्वारि
(ग) द्वे
(घ) पञ्च

Answer

Answer: (क) त्रीणि


Question 5.
नरस्य चित्ते किं भवेत्?

Answer

Answer: अवक्रता


Question 6.
वाचि किं न भवेत्?

Answer

Answer: वक्रता


Question 7.
चित्ते वाचि च अवक्रता किम् उच्यते?

Answer

Answer: चित्ते वाचि च अवक्रता महात्मानः समत्वं उच्यते।


त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुक्तेऽपक्वं विमूढधीः॥

Question 1.
‘भुङ्क्ते’ इति क्रियापदस्य कर्तृपदं किम्?
(क) फलं
(ख) पक्वं
(ग) विमूढधीः
(घ) अपक्वं

Answer

Answer: (ग) विमूढधीः


Question 2.
‘वदेत्’ इति पदस्य पर्यायपदं श्लोकात् अवचित्य लिखत।
(क) अभ्युदीरयेत्
(ख) वाचं
(ग) अभ्यूदीरयेत्
(घ) भुङ्क्त

Answer

Answer: (क) अभ्युदीरयेत्


Question 3.
‘कोमलां’ इति पदस्य विलोमपदं किम् प्रयुक्तम्?
(क) पक्वं
(ख) परुषां
(ग) प्रदां
(घ) वाचं

Answer

Answer: (ख) परुषां


Question 4.
‘धर्मप्रदा’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) त्यक्त्वा
(ख) वाचं
(ग) परुषां
(घ) पक्वं

Answer

Answer: (ख) वाचं


Question 5.
कीदृशीं वाचं सदा वदेत्?

Answer

Answer: धर्मप्रदां


Question 6.
यः परुषां वाचं वदति सः कः?

Answer

Answer: विमूढधीः


Question 7.
विमूढधीः कीदृशं फलं त्यक्त्वा किं खादति?

Answer

Answer: विमूढधीः पक्वं फलं त्यक्त्वा अपक्वं फलं खादति।


वाक्पटुधैर्यवान् मन्त्री सभायामप्यकातरः।
स केनापि प्रकारेण परैर्न परिभूयते॥

Question 1.
‘न कातरः’ इत्यर्थे श्लोके किं समस्तपदं प्रयुक्तम्?
(क) अकातरः
(ख) मप्यकातरः
(ग) कातरः
(घ) यकातरः

Answer

Answer: (क) अकातरः


Question 2.
‘परिभूयते’ इति क्रियापदस्य कर्तृपदं किम्?
(क) केन
(ख) परैः
(ग) सः
(घ) अपि

Answer

Answer: (ग) सः


Question 3.
‘अकातरः’ इति विशेषणपदस्य विशेष्यपदं किम्?
(क) सभायाम्
(ख) धैर्यवान्
(ग) मन्त्री
(घ) परैः

Answer

Answer: (ग) मन्त्री


Question 4.
‘धीरः’ इत्यस्य पदस्य विलोमपदं किं प्रयुक्तम्?
(क) धैर्य
(ख) पटुः
(ग) अकातरः
(घ) मन्त्री

Answer

Answer: (ग) अकातरः


Question 5.
धैर्यवान् मन्त्री कैः न परिभूयते?

Answer

Answer: अन्यैः


Question 6.
मन्त्री सभायाम् कीदृशः भवेत्?

Answer

Answer: अकातरः


Question 7.
कीदृशः मन्त्री परैः न परिभूयते?

Answer

Answer: वाक्पटुः, धैर्यवान् सभायाम् अपि अकातरः मन्त्री परैः न परिभूयते।


य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च॥

Question 1.
‘कल्याणं’ इत्यर्थे श्लोके किं पदं प्रयुक्तम्?
(क) श्रेयः
(ख) प्रभूतानि
(ग) आत्मनः
(घ) सुखानि

Answer

Answer: (क) श्रेयः


Question 2.
‘कुर्यात्’ इति पदस्य कर्मपदं किम्?
(क) कदापि
(ख) कर्म
(ग) सः
(घ) परेभ्यः

Answer

Answer: (ख) कर्म


Question 3.
‘सुखानि’ इति पदस्य विशेषणपदं किम्?
(क) श्रेयः
(ख) आत्मनः
(ग) प्रभूतानि
(घ) अहितं

Answer

Answer: (ग) प्रभूतानि


Question 4.
श्लोके ‘यः’ इति कर्तृपदस्य क्रियापदं किम्?
(क) इच्छति
(ख) आत्मनः
(ग) श्रेयः
(घ) सुखानि

Answer

Answer: (क) इच्छति


Question 5.
नरः प्रभूतानि कानि इच्छति?

Answer

Answer: सुखानि


Question 6.
नरः कस्य श्रेयं वाञ्छति?

Answer

Answer: आत्मनः


Question 7.
किं इच्छन् नरः अहितं न कुर्यात्?

Answer

Answer: आत्मनः श्रेयः प्रभूतानि सुखानि च इच्छन् नरः अहितं कर्म न कुर्यात्।


स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुउत्तराणि

Question 1.
विमूढधीः पक्वं फलं परित्यज्य अपक्वं फलं भुङ्क्ते।
(क) किम्
(ख) कम्
(ग) काम्
(घ) कान्

Answer

Answer: (क) किम्


Question 2.
विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते?
(क) काः
(ख) कीदृशाः
(ग) कः
(घ) का

Answer

Answer: (ख) कीदृशाः


Question 3.
जनकेन सुताय शैशवे विद्याधनं दीयते।
(क) काय
(ख) कस्यै
(ग) कस्मै
(घ) कस्य

Answer

Answer: (ग) कस्मै


Question 4.
तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः भवेत्।
(क) का
(ख) कः
(ग) कस्याः
(घ) कस्य

Answer

Answer: (घ) कस्य


Question 5.
साधूनां चित्ते वाचि च सरलता भवति।
(क) का
(ख) काः
(ग) कः
(घ) किं

Answer

Answer: (क) का


Question 6.
धैर्यवान् लोके परिभवं न प्राप्नोति।
(क) किम्
(ख) कम्
(ग) काम्
(घ) कान्

Answer

Answer: (ख) कम्


Question 7.
आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात्।
(क) काम्
(ख) कम्
(ग) केषाम्
(घ) कान्

Answer

Answer: (ग) केषाम्


Question 8.
“आचारः प्रथमो धर्मः” इत्येतद् विदुषां वचः।
(क) काम्
(ख) कान्
(ग) कम्
(घ) केषाम्

Answer

Answer: (घ) केषाम्


अधोलिखितवाक्येषु रेखांकितपदं आधृत्य प्रश्ननिर्माणं कुरुत।

(i) सदाचारं प्राणेभ्यः अपि विशेषतः रक्षेत्।
(ii) विमूढधीः धर्मप्रदां वाचं न वदति।
(iii) जनकेन स्वसुताय शैशवे विद्याधनं दीयते।
(iv) विवेकी एव तत्त्वार्थस्य निर्णयः कर्तुम् शक्नोति।
(v) साधूनाम् चित्ते वाचि च सरलता भवति।

Answer

Answer:
(i) सदाचारं केभ्यः अपि विशेषतः रक्षेत्।
(ii) कः धर्मप्रदां वाचं न वदति।
(iii) जनकेन स्वसुताय कदा विद्याधनं दीयते।
(iv) कः एव तत्त्वार्थस्य निर्णयः कर्तुम् शक्नोति।
(v) केषाम् चित्ते वाचि च सरलता भवति।


अधोलिखितयोः श्लोकयोः अन्वयं मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयत

(क) त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
परित्यज्य फलं पक्वं भुङ्क्तेऽपक्वं विमूढधीः॥

अन्वयः-य: (i) ……………….. वाचं त्यक्त्वा (ii) ……………….. (वाचम्) अभ्युदीरयेत् (सः) विमूढधी: (iii) …………….. फलं परित्यज्य (iv) ………….. (फलं) भुङ्क्ते।
मञ्जूषा- पक्वं, अपक्वं, धर्मप्रदा, परुषाम्।

Answer

Answer:
यः धर्मप्रदां वाचं त्यक्त्वा परुषाम् (वाचम्) अभ्युदीरयेत् (स:) विमूढधीः पक्वं फलं परित्यज्य अपक्वं (फलं) भुङ्क्ते।


(ख) य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च॥

अन्वयः-यः आत्मनः (i) ……………….., प्रभूतानि (ii) ……………….. च इच्छति सः (iii) ……………….. अहितं कर्म (iv) ……………….. न कुर्यात्।
मञ्जूषा- सुखानि, श्रेयः, कदापि, परेभ्यः

Answer

Answer:
यः आत्मनः श्रेयः, प्रभूतानि सुखानि च इच्छति सः परेभ्यः अहितं कर्म कदापि न कुर्यात्।


अधोलिखितस्य कथनस्य समुचितं भावं प्रदत्तविकल्पेभ्यः चित्वा लिखत

(i) “पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।”
(क) पिता स्वपुत्रस्य प्रगत्यै तस्य बाल्यकाले तस्मै महत् विद्याधनं यच्छति।
(ख) पिता पुत्राय विद्यायाः धनं ददाति।
(ग) बाल्ये पिता सुताय विद्याधनं ददाति।
(घ) जनकः स्वबाल्यकाले स्वपुत्राय विद्याधनं यच्छति।

Answer

Answer: (क) पिता स्वपुत्रस्य प्रगत्यै तस्य बाल्यकाले तस्मै महत् विद्याधनं यच्छति।


(ii) “आचारः प्रथमः धर्मः, इत्येतद् विदुषां वचः।”
(क) विद्वांसः कथयन्ति यत् सर्वधर्माणाम् उपरि नरस्य परमो धर्मः सदाचारः अस्ति।
(ख) आचारं प्रथमः धर्मः विद्वांसः मन्यन्ते।
(ग) विदुषां आचारः प्रथमः धर्मः।
(घ) विदुषां प्रथमः धर्मः आचारः वर्तते।

Answer

Answer: (क) विद्वांसः कथयन्ति यत् सर्वधर्माणाम् उपरि नरस्य परमो धर्मः सदाचारः अस्ति।


(iii) “परित्यज्य फलं पक्वं भुक्तेऽपक्वं विमूढधीः।”
(क) मूढ़मतिः पक्वं फलं त्यक्त्वा अपक्वं खादति।
(ख) ये जनाः धर्मयुक्तां वाचं परित्यज्य कठोरां वदन्ति ते मूर्खजनाः पक्वं फलं परित्यज्य अपक्वम् एव खादन्ति।
(ग) मूर्खजनाः पक्वं अपक्वं वा फलं न त्यजन्ति।
(घ) मूढजनाः धर्मप्रदां वाचं यदा कदा वदन्ति।

Answer

Answer: (ख) ये जनाः धर्मयुक्तां वाचं परित्यज्य कठोरां वदन्ति ते मूर्खजनाः पक्वं फलं परित्यज्य अपक्वम् एव खादन्ति।


(iv) “विद्वांस एव लोकेऽस्मिन् चक्षुष्मन्तः प्रकीर्तिताः।”
(क) अस्मिन् लोके ज्ञानवन्तः जनाः एव नेत्रवन्तः कथिताः।
(ख) संसारे विदुषाम् कीर्तिः एव सर्वत्र प्रसरिता भवति।
(ग) अस्य लोकस्य चक्षुष्मन्तः जनाः एव ज्ञानवन्तः भवन्ति।
(घ) लोके नेत्रवन्तः विद्वांसः एव प्रशंसनीयाः।

Answer

Answer: (क) अस्मिन् लोके ज्ञानवन्तः जनाः एव नेत्रवन्तः कथिताः।


रेखांकितपदानाम् प्रसङ्गानुसारं शुद्ध अर्थ चित्वा लिखत।

Question 1.
नरः आत्मनः श्रेयः प्रभूतानि सुखानि इच्छति।
(क) सुन्दराणि
(ख) बहूनि
(ग) कथितानि
(घ) प्रस्तुतानि

Answer

Answer: (ख) बहूनि


Question 2.
मूर्खजनः पक्वं फलं त्यक्त्वा अपक्वम् एव भुङ्कते
(क) क्षिपति
(ख) पचति
(ग) खादति
(घ) पश्यति

Answer

Answer: (ग) खादति


Question 3.
धर्मप्रदां वाचं त्यक्त्वा परुषां न अभ्युदीरयेत्।
(क) कठोराम्
(ख) सरसाम्
(ग) मधुराम्
(घ) सुन्दराम्

Answer

Answer: (क) कठोराम्


Question 4.
चित्ते वाचि च सर्वदा अवक्रता भवेद्।
(क) चक्रता
(ख) सुगमता
(ग) कटुता
(घ) सरलता

Answer

Answer: (घ) सरलता


अधोलिखितपदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्ष लिखत

कातरः, गृहीत्वा, पण्डितः, प्रेयः, कृतज्ञः
(i) कृतघ्नः – ……………
(ii) श्रेयः – …………..
(iii) वीरः – ……………..
(iv) त्यक्त्वा – ……………..
(v) विमूढधीः – ………………

Answer

Answer:
पदानि – विलोमपदानि
(i) कृतघ्नः – कृतज्ञः
(ii) श्रेयः – प्रेयः
(iii) वीरः – कातरः
(iv) त्यक्त्वा – गृहीत्वा
(v) विमूढधीः – पण्डितः


We think the shed NCERT MCQ Questions for Class 10 Sanskrit Chapter 9 सूक्तयः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 10 Sanskrit सूक्तयः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!