MCQ Questions for Class 6 Sanskrit Chapter 14 अहह आः च with Answers

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Chapter 14 अहह आः च with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the अहह आः च Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these अहह आः च objective questions.

अहह आः च Class 6 MCQs Questions with Answers

Practicing the Class 6 Sanskrit Chapter 14 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of अहह आः च Class 6 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 6 Sanskrit अहह आः च MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत

Question 1.
‘परिश्रमी’ इत्यस्य विलोमशब्दं लिखत।
(क) अलसः
(ख) चतुरः
(ग) लोभी
(घ) निद्रालुः।

Answer

Answer: (क) अलसः।


Question 2.
‘आनय’ इत्यत्र को लकारः?
(क) लट्
(ख) लोट
(ग) लङ्
(घ) लृट्।

Answer

Answer: (ख) लोट।


Question 3.
‘नैव’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) न + इव
(ख) ना + इव
(ग) न + एव
(घ) ने + एव।

Answer

Answer: (ग) न + एव


Question 4.
‘अहम्’ इत्यस्य बहुवचनांतरूपं लिखत।
(क) त्वम्
(ख) आवाम्
(ग) यूयम्
(घ) वयम्।

Answer

Answer: (घ) वयम्।


Question 5.
‘धरा’ इत्यस्य पर्याय शब्दं लिखत।
(क) पृथ्वी
(ख) शाला
(ग) माला
(घ) शाखा।

Answer

Answer: (क) पृथ्वी।


Question 6.
कुत्रचित् का अमिल?
(क) लता
(ख) वृद्धा
(ग) नर्तकी
(घ) गौः।

Answer

Answer: (ख) वृद्धा।


अधोलिखितं पठित्वा प्रश्नानाम् उत्तराणि लिखत

अजीजः परिश्रमी आसीत्। सः स्वामिनः एव सेवायां लीनः आसीत्। एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति। स्वामी चतुरः आसीत्। सः चिन्तयति–’अजीजः इव न कोऽपि अन्यः कार्यकुशलः। एष अवकाशस्य अपि वेतनं ग्रहीष्यति।’

Question 1.
‘चतुरः’ इत्यस्य विलोमशब्दं लिखत।
(क) मूर्खः
(ख) अलसः
(ग) लोभी
(घ) दयालुः

Answer

Answer: (क) मूर्खः


Question 2.
‘स्वामिनः’ इत्यत्र का विभक्तिः?
(क) चतुर्थी
(ख) षष्ठी
(ग) सप्तमी
(घ) प्रथमा

Answer

Answer: (ख) षष्ठी


Question 3.
‘आसीत्’ इत्यत्र को लकारः?
(क) लट्
(ख) लोट
(ग) लङ्
(घ) लृट्

Answer

Answer: (ग) लङ्


Question 4.
सः कस्य सेवायां लीनः आसीत्?

Answer

Answer: स्वामिनः।


Question 5.
चतुरः कः आसीत्?

Answer

Answer: स्वामी।


Question 6.
कः परिश्रमी आसीत्?

Answer

Answer: अजीजः परिश्रमी आसीत्।


अधोलिखितेषु वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(i) अजीज स्वामिनः सेवायां लीनः आसीत्।
(ii) कुत्रचित् एका वृद्धा मिलति।
(iii) पेटिकायां लघुपात्रद्वयम् आसीत्।

Answer

Answer:
(i) अजीजः कस्य सेवायां लीनः आसीत्?
(ii) कुत्रचित् एका का मिलति?
(iii) कस्याम् लघुपात्रद्वयम् आसीत्?


अधोलिखिते संदर्भे रिक्तस्थानानि मञ्जूषायाः उचितपदैः पूरयत

सहसा एका …………. निर्गच्छति। तस्य च हस्तं …………। स्वामी ……………. वदति। द्वितीयं …………. पात्रं उद्घाटयति। एका अन्या ……………… निर्गच्छति। सा ……………… दशति।
मञ्जूषा- लघु, दशति, ललाटे, मधुमक्षिका, उच्चैः, मक्षिका।

Answer

Answer:
सहसा एका मधुमक्षिका निर्गच्छति। तस्य च हस्तं दशति। स्वामी उच्चैः वदति। द्वितीयं लघु-पात्रं उद्घाटयति। एका अन्या मक्षिका निर्गच्छति। सा ललाटे दशति।


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Chapter 14 अहह आः च with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit अहह आः च MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!