MCQ Questions for Class 7 Sanskrit Chapter 9 अहमपि विद्यालयं गमिष्यामि with Answers

Students who are searching for NCERT MCQ Questions for Class 7 Sanskrit Chapter 9 अहमपि विद्यालयं गमिष्यामि with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 7 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the अहमपि विद्यालयं गमिष्यामि Class 7 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these अहमपि विद्यालयं गमिष्यामि objective questions.

अहमपि विद्यालयं गमिष्यामि Class 7 MCQs Questions with Answers

Practicing the Class 7 Sanskrit Chapter 9 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of अहमपि विद्यालयं गमिष्यामि Class 7 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 7 Sanskrit अहमपि विद्यालयं गमिष्यामि MCQ Multiple Choice Questions with Answers PDF.

Question 1.
मातुलगृहं कः प्रस्थितः?
(a) गिरिजा
(b) मालिनी
(c) गिरिजायाः पुत्रः
(d) मालन्याः पुत्रः।

Answer

Answer: (d) मालन्याः पुत्रः।


Question 2.
गिरिजायाः सेविकया सह का आगच्छति?
(a) तस्याः पुत्री
(b) मालिनी
(c) तस्याः पुत्रः
(d) गिरिजा।

Answer

Answer: (a) तस्याः पुत्री


Question 3.
का एकस्य गृहस्य कार्यं करोति स्म?
(a) सेविकायाः पुत्री
(b) मालिनी
(c) तस्याः पुत्रः
(d) गिरिजा।

Answer

Answer: (a) सेविकायाः पुत्री


Question 4.
कस्य कृते धनस्य आवश्यकता अस्ति?
(a) पुत्री कृते
(b) मालिनी कृते
(c) गृहसञ्चालनाय
(d) गिरिजा कृते।

Answer

Answer: (c) गृहसञ्चालनाय


Question 5.
कस्याः अधिकारः सर्वेषां मौलिकः अधिकारः अस्ति?
(a) कार्यम्
(b) शिक्षायाः अधिकारः
(c) वार्तापालं
(d) भ्रमणं।

Answer

Answer: (b) शिक्षायाः अधिकारः


Question 6.
कस्य पति रुग्णः आसीत्?
(a) गिरिजायाः
(b) मालन्याः
(c) सेविकायाः
(d) प्रतिवेशन्याः।

Answer

Answer: (c) सेविकायाः


Question 7.
सेविका कति गृहाणाम् कार्यं करोति स्म?
(a) त्रीणि
(b) चत्वारि
(c) अष्ट
(d) पञ्च-षड्।

Answer

Answer: (d) पञ्च-षड्।


Question 8.
बालकाः के-के वस्तूनि निशुल्क प्राप्स्यन्ति?
(a) गणवेषं
(b) पुस्तकानि
(c) माध्याह्नभोजनं
(d) सर्वाणि।

Answer

Answer: (d) सर्वाणि।


Question 9.
वयं नीले गगने किं करवाम?
(a) वायुविहारम्
(b) तारकदर्शनम्
(c) क्रीडनम्
(d) पठनम्।

Answer

Answer: (a) वायुविहारम्


Question 10.
वयं दुःखित-कृषिक जनानां गृहेषु किं जनयाम?
(a) हर्षम्
(b) खेदम्।
(c) धान्यम्
(d) धनम्।

Answer

Answer: (a) हर्षम्


Question 11.
वयं हिमवन्तं सोपानं कृत्वा कुत्र प्रविशाम?
(a) भूलोकम्
(b) तारकलोकम्
(c) चन्दिरलोकम्
(d) सूर्यलोकम्।

Answer

Answer: (c) चन्दिरलोकम्


Question 12.
‘गच्छाम’ पदस्य विपरीतार्थकपदम् किम् अस्ति?
(a) प्रतियाम
(b) याम
(c) विगच्छाम
(d) अधिगच्छाम।

Answer

Answer: (a) प्रतियाम


Question 13.
‘तुङ्गम्’ पदस्य समानार्थकपदम् किम् अस्ति?
(a) उन्नतम्
(b) नीचम्
(c) स्वच्छम्
(d) निर्मलम्।

Answer

Answer: (a) उन्नतम्


Question 14.
‘गगने’ पदे का विभक्तिः?
(a) सप्तमी
(b) प्रथमा
(c) द्वितीया
(d) पंचमी।

Answer

Answer: (a) सप्तमी


We think the shed NCERT MCQ Questions for Class 7 Sanskrit Chapter 9 अहमपि विद्यालयं गमिष्यामि with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 7 Sanskrit अहमपि विद्यालयं गमिष्यामि MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!