MCQ Questions for Class 8 Sanskrit Chapter 10 नीतिनवनीतम् with Answers

Students who are searching for NCERT MCQ Questions for Class 8 Sanskrit Chapter 10 नीतिनवनीतम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 8 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the नीतिनवनीतम् Class 8 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these नीतिनवनीतम् objective questions.

नीतिनवनीतम् Class 8 MCQs Questions with Answers

Practicing the Class 8 Sanskrit Chapter 10 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of नीतिनवनीतम् Class 8 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 8 Sanskrit नीतिनवनीतम् MCQ Multiple Choice Questions with Answers PDF.

बहुविकल्पीयप्रश्नाः

Question 1.
अभिवादनशीलस्य ………… वर्धन्ते।
(क) षट्
(ख) चत्वारि
(ग) त्रीणि
(घ) शतम्।

Answer

Answer: (ख) चत्वारि


Question 2.
मातापितरौ ……………… सम्भवे क्ले शं सहेते।
(क) पुत्रस्य
(ख) पुत्र्याः
(ग) वानरस्य
(घ) नृणाम्

Answer

Answer: (घ) नृणाम्


Question 3.
सर्वं परवशं …………।
(क) सुखम्
(ख) दु:खम्
(ग) त्यागः
(घ) हितकरम्।

Answer

Answer: (ख) दु:खम्


Question 4.
‘सुखदुःखयोः’ इत्यत्र कः समासः?
(क) द्विगु
(ख) द्वंद्व
(ग) कर्मधारय
(घ) तत्पुरुष।

Answer

Answer: (ख) द्वंद्व।


अधोलिखितं श्लोकं पठित्वा निर्देशानुसारं प्रश्नान् उत्तरत लिखत

यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम्।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि॥

Question 1.
केषां सम्भवे मातापितरौ क्लेशं सहेते?

Answer

Answer: नृणाम्


Question 2.
क्लेशस्य निष्कृतिः कैरपि कर्तुं न शक्या?

Answer

Answer: वर्षशतैः


Question 3.
कस्य निष्कृतिः कर्तुं न शक्या?

Answer

Answer: क्लेशस्य निष्कृतिः कर्तुं न शक्या।


Question 4.
नृणां सम्भवे कौ क्लेशं सहेते?

Answer

Answer: नृणां सम्भवे मातापितरौ क्लेशं सहेते।


Question 5.
‘नृणाम्’ इत्यत्र का विभक्तिः?

Answer

Answer: षष्ठी


Question 6.
‘कर्तुम्’ इत्यत्र कः प्रत्ययः?

Answer

Answer: विसर्ग


Question 7.
‘शतैरपि’ इत्यत्र कः सन्धिः?

Answer

Answer: तुमुन्


Question 8.
‘सहेते’ इत्यत्र कः लकारः?

Answer

Answer: लट्।


अधोलिखितेषु भावार्थेषु समुचितभावार्थं लिखत

(क) सर्वं परवशं दुःखम्।
भावार्थाः
(i) परवशं दुःखं न कथ्यते।
(ii) परवशं सर्वं दुःखं भवति।

Answer

Answer: (ii) परवशं सर्वं दुःखं भवति।


अधोलिखितस्य श्लोकस्य रिक्तस्थानपूर्ति द्वारा अन्वयं लिखत

यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम्।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि।।
अन्वयः- नृणां सम्भवे ……………… यं क्लेशं सहेते। तस्य ………………… कर्तुं …………….. न शक्या।

Answer

Answer:
नृणां सम्भवे मातापितरौ यं क्लेशं सहेते। तस्य निष्कृतिः कर्तुं वर्षशतैरपि न शक्या।


अधोलिखितानां शब्दानां समक्षं दतैरथैः सह मेलनं कुरुत

शब्दाः – अर्थाः
क्लेशम् – कष्टम्
सर्वदा – वाणीम्
वर्जयेत् – पवित्रम्
पूतम् – त्यजेत्
वाचम् – सदा

Answer

Answer:
शब्दाः – अर्थाः
क्लेशम् – कष्टम्
सर्वदा – सदा
वर्जयेत् – त्यजेत्
पूतम् – पवित्रम्
वाचम् – वाणीम्


We think the shed NCERT MCQ Questions for Class 8 Sanskrit Chapter 10 नीतिनवनीतम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 8 Sanskrit नीतिनवनीतम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!