MCQ Questions for Class 8 Sanskrit Chapter 3 डिजीभारतम् with Answers

Students who are searching for NCERT MCQ Questions for Class 8 Sanskrit Chapter 3 डिजीभारतम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 8 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the डिजीभारतम् Class 8 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these डिजीभारतम् objective questions.

डिजीभारतम् Class 8 MCQs Questions with Answers

Practicing the Class 8 Sanskrit Chapter 3 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of डिजीभारतम् Class 8 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 8 Sanskrit डिजीभारतम् MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितंगद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत

कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म्। अनन्तरः तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम्। परिवर्तिनि काले कर्गदस्य लेखन्याः च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम्।

Question 1.
प्राचीनकाले ज्ञानस्य आदान-प्रदान कीदृशमासीत्।
(i) लिखितम्
(ii) मौखिकम्
(iii) दर्शनेन
(iv) श्रवणेन।

Answer

Answer: (ii) मौखिकम्


Question 2.
लेखनकार्यं प्राचीनकाले कथम् आरब्धम्?
(i) भूर्जपत्रोपरि
(ii) पाषाणोपरि
(iii) कर्गदोपरि .
(iv) वस्त्रोपरि।

Answer

Answer: (i) भूर्जपत्रोपरि


Question 3.
‘लेखन्याः’ इत्यत्र का विभक्तिः?
(i) षष्ठी
(ii) तृतीया
(iii) चतुर्थी
(iv) द्वितीया।

Answer

Answer: (i) षष्ठी


Question 4.
‘कालपरिवर्त्तनेन …… परिवर्त्तते’- इत्यत्र क्रियापदं किम्?
(i) सह
(ii) मानवस्य
(iii) परिवर्तते
(iv) आवश्यकता।

Answer

Answer: (iv) आवश्यकता।


Question 5.
‘ज्ञानस्य’ इत्यस्य विपरीतार्थकशब्दं लिखत
(i) दु:खस्य
(ii) अज्ञानस्य
(iii) स्नेहस्य
(iv) शास्त्रस्य।

Answer

Answer: (ii) अज्ञानस्य


Question 6.
‘भूर्जपत्रम्’ इत्यत्र कः समासः?
(i) कर्मधारय
(ii) बहुव्रीहि
(iii) तत्पुरुष
(iv) अव्ययीभाव।

Answer

Answer: (iii) तत्पुरुष


Question 7.
‘सर्वेषाम्’ इत्यस्य एकवचनान्तरूपं लिखत
(i) सर्वे,
(ii) सर्वस्य,
(iii) सर्वेण,
(iv) सर्वेः।

Answer

Answer: (ii) सर्वस्य,


Question 8.
‘मानवस्य’ इत्यस्य पर्यायशब्दं लिखत
(i) दानवस्य
(ii) मनुष्यस्य
(iii) देवस्य
(iv) मुनेः।

Answer

Answer: (ii) मनुष्यस्य


अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत

अद्य सम्पूर्णविश्वे “डिजिटलइण्डिया” इत्यस्य चर्चा श्रूयते। अस्य पदस्य कः भावः इति मनसि जिज्ञासा उत्पद्यते। कालपरिवर्तनेन सह मानवस्य आवश्यकताऽपि परिवर्तते। प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्, विद्या च श्रुतिपरम्परया गृह्यते स्म। अनन्तरं तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम्।

Question 1.
‘मनसि’ इत्यत्र का विभक्तिः?
(क) तृतीया
(ख) षष्ठी
(ग) सप्तमी
(घ) चतुर्थी।

Answer

Answer: (ग) सप्तमी


Question 2.
‘श्रूयते’ इत्यस्य बहुवचनान्तरूपं लिखत।
(क) श्रूयध्वे
(ख) श्रूयन्ति
(ग) श्रूयन्ते
(घ) श्रूयाम हे।

Answer

Answer: (ग) श्रूयन्ते


Question 3.
‘आवश्यकताऽपि’ इत्यत्र कः सन्धिः?
(क) दीर्घ
(ख) गुण
(ग) यण
(घ) वृद्धि।

Answer

Answer: (क) दीर्घ


Question 4.
‘आरब्धम्’ इत्यत्र कः प्रत्ययः?
(क) धम्
(ख) ब्धम्
(ग) क्त
(घ) त।

Answer

Answer: (ग) क्त।


Question 5.
मनसि का उत्पद्यते?

Answer

Answer: जिज्ञासा।


Question 6.
लेखनकार्यं कुत्र आरब्धम्?

Answer

Answer: पत्रोपरि।


Question 7.
प्राचीनकाले विद्या कथं गृह्यते स्म?

Answer

Answer: प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म।


Question 8.
प्राचीनकाले मौखिकं किम् आसीत्?

Answer

Answer: प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्।


रिक्तस्थानस्य पूर्ति कृत्वा भावं स्पष्टीकुरुत

(i) कालस्य …………….. सह मानवस्य आवश्यकताऽपि …………….।

Answer

Answer: कालस्य परिवर्त्तनेन सह मानवस्य आवश्यकताऽपि परिवर्त्तते


(ii) प्राचीनकाले ………….. आदान-प्रदानं च ………….. आसीत्।

Answer

Answer: प्राचीनकाले ज्ञानस्य आदान-प्रदानं च मौखिकम् आसीत्।


शुद्धकथनं (✓) चिह्नेन, अशुद्धकथनं (x) चिह्नन अङ्कय

(क) ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत्।
(i) ज्ञानस्य आदान-प्रदानं वाण्या भवति स्म।
(ii) ज्ञानस्य आदान-प्रदानं लेखनेन भवति स्म।

Answer

Answer:
(i) ज्ञानस्य आदान-प्रदानं वाण्या भवति स्म। (✓)
(ii) ज्ञानस्य आदान-प्रदानं लेखनेन भवति स्म। (x)


विपरीतार्थ शब्दान् लिखत

शब्दाः – विलोमः
प्राचीनकाले – …………..
आसीत् – ……………..
आवश्यकता – ……………
सुरक्षिता – ……………
उपयोगेन – …………….
न्यूनता – ………………

Answer

Answer:
शब्दाः – विलोमः
प्राचीनकाले – आधुनिककाले
आसीत् – अस्ति
आवश्यकता – अनावश्यकता
सुरक्षिता – असुरक्षिता
उपयोगेन – अनुपयोगेन
न्यूनता – अधिकता


अधोलिखितानां शब्दानां समक्षं दतैरथैः सह मेलनं कुरुत

शब्दाः – अर्थाः
पदस्य – दातुम्
ज्ञानम् – अनन्तरम्
बहु – तीव्रम्
प्रदातुम् – शब्दस्य
द्रुतम् – पश्चात्
अन्वेषणम् – अनेकम्

Answer

Answer:
शब्दाः – अर्थाः
पदस्य – शब्दस्य
अनन्तरम् – पश्चात्
बहु – अनेकम्
प्रदातुम् – दातुम्
द्रुतम् – तीव्रम्
अन्वेषणम् – ज्ञानम्


We think the shed NCERT MCQ Questions for Class 8 Sanskrit Chapter 3 डिजीभारतम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 8 Sanskrit डिजीभारतम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!