NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 7 सौहार्दं प्रकृतेः शोभा

Detailed, Step-by-Step NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 7 सौहार्दं प्रकृतेः शोभा Questions and Answers were solved by Expert Teachers as per NCERT (CBSE) Book guidelines covering each topic in chapter to ensure complete preparation.

Shemushi Sanskrit Class 10 Solutions Chapter 7 सौहार्दं प्रकृतेः शोभा

अभ्यासः

प्रश्न 1.
अधोलिखितप्रश्नानामुत्तराणि एकपदेन लिखत –

(क) वनराजः कैः दुरवस्थां प्राप्तः?
उत्तर:
वानरेः

(ख) कः वातावरणं कर्कशध्वनिना आकुलीकरोति?
उत्तर:
काक:

(ग) काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?
उत्तर:
आदर्श

(घ) कः आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति।
उत्तर:
गजः

(ङ) बकः कीदृशान् मीनान् क्रूरतया भक्षयति?
उत्तर:
वराकान्

(च) मयूरः कथं नृत्यमुद्रायां स्थितः भवति?
उत्तर:
पिच्छानुद्घाट्य

(छ) अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?
उत्तर:
उल्लूकस्य

(ज) अस्मिन्नाटके कति पात्राणि सन्ति?
उत्तर:
दश

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 7 सौहार्दं प्रकृतेः शोभा

प्रश्न 2.
अधोलिखितप्रश्नानामुत्तराणि पूर्णवाक्येन लिखत –

(क) नि:संशयं कः कृतान्तः मन्यते?
उत्तर:
नि:संशयं चन्तुवः कृतान्तः मन्यते।

(ख) बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?
उत्तर:
बकः वन्यजन्तूनां रक्षोपायान् चिन्तयितुं कथयति यत् सः ध्यानमग्नः स्थितप्रज्ञ इव स्थित्वा सर्वेषाम् रक्षायाः करिष्यति।

(ग) अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथम किं वदति?
उत्तर:
प्रकृतिमाता प्रविश्य सर्वप्रथम कथयति “भोः भोः प्राणिनः यूयम सर्वे एव में सन्ततिः। कथं मिथ: कलह कुर्वन्ति।

(घ) यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत्?
उत्तर:
यदि राजा सम्यक् न भवति तदा प्रजा नौकाइव विप्लवेत्।

प्रश्न 3.
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत –

(क) सिंहः वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।
उत्तर:
सिंहः वानराभ्यां किमर्थ असमर्थः एवासीत्?

(ख) गज; वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।
उत्तर:
गजः वन्यपशून् तुदन्तं केन् पोथयित्वा मारयति?

(ग) वानरः आत्मानं वनराजपदाय योग्यः मन्यते।
उत्तर:
वानरः आत्मानं कस्मै योग्यः मन्यते?

(घ) मयूरस्य नृत्यं प्रकृते: आराधना।
उत्तर:
मयूरस्य नृत्यं कया आराधना?

(ङ) सर्वे प्रकृतिमातरं प्रणमन्ति।
उत्तर:
सर्वे किम् प्रणमन्ति?

प्रश्न 4.
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत –

(क) सिंहः आत्मानं तुदन्तं वानरं मारयति।
(ख) का-का इति बकस्य ध्वनिः भवति।
(ग) काकपिकयोः वर्णः कृष्णः भवति।
(घ) गजः लघुकायः, निर्बल: च भवति।
(ङ) मयूरः बकस्य कारणात् पक्षिकुलम् अवमानित मन्यते।
(च) अन्योन्यसहयोगेन प्राणिनाम् लाभ: जायते।
उत्तर:
(क) न
(ख) न
(ग) आम
(घ) न
(ङ) न
(च) आम्

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 7 सौहार्दं प्रकृतेः शोभा

प्रश्न 5.
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत –
स्थितप्रज्ञः, यथासमयम्, मेध्यामध्यभक्षकः, अहिभुक्, आत्मश्लाघाहीनः, पिकः

(क) काक:………………..भवति।
उत्तर:
मेध्यामध्यभक्षकः

(ख) ………………..परभृत् अपि कथ्यते।
उत्तर:
पिकः

(ग) बकः अविचल:………………….इव तिष्ठति।
उत्तर:
स्थितप्रज्ञः

(घ) मयूरः……………….इति नाम्नाऽपि ज्ञायते।
उत्तर:
अहिभुक्

(ङ) उलूक………………….. पदनिर्लिप्तः चासीत्।
उत्तर:
आत्मश्लाघीहीन:

(च) सर्वेषामेव महत्त्वं विद्यते…………..!
उत्तर:
यथासमयमा

प्रश्न 6.
परिचयं पठित्वा पात्रस्य नाम लिखत –

(क) अहं शुण्डेन कमपि पोथयित्वा मारयितुं समर्थः।
उत्तर:
गजः

(ख) मम सत्यप्रियता सर्वेषां कृते उदाहरणस्वरूपा।
उत्तर:
काक:

(ग) मम पिच्छानामपूर्व सौन्दर्यम्।।
उत्तर:
मयूरः

(घ) अहं पराक्रमिणं भयंकर वापि जन्तुं पराजेतु समर्थः।
उत्तर:
वानरः

(ङ) अहं वनराजः। कथं सर्वे मिलित्वा मां तुदन्ति?
उत्तर:
सिंहः

(च) अहम् अगाधजलसञ्चारी अपि गर्व न करोमि?
उत्तर:
प्रकृतिमाता

(छ) अहं सर्वेषां प्राणिनां जननी अस्मि।
उत्तर:
प्रकृतिमाता

(ज) एषः तु करालवक्त्रः दिवान्धः चास्ति।
उत्तर:
काकः

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 7 सौहार्दं प्रकृतेः शोभा

प्रश्न 7.
वाच्यपरिवर्तनं कृत्वा लिखत उदाहरणम्- क्रुद्धः सिंहः इतस्ततः धावति गर्जति च। – क्रुधन सिंहेन इतस्ततः धाव्यते गय॑ते च।

(क) त्वया सत्यं कथितम्।
उत्तर:
त्वं सत्यं कथितम्।

(ख) सिंहः सर्वजन्तून् पृच्छति।
उत्तर:
सिहेन् सर्वजन्तून् पृच्छ।

(ग) काकः पिकस्य संतति पालयति।
उत्तर:
काकेन् पिकस्य सन्ततिं पालयते।

(घ) मयूरः विधात्रा एवं पक्षिराज: वनराजः वा कृतः।
उत्तर:
विधाता मयूरं एव पक्षिराज: वनराज: वा अकरोत।

(ङ) सर्वैः खगैः कोऽपि खगः एव वनराजः कर्तुमिष्यते
उत्तर:
सर्वाः खगाः कोऽपि खगः एव वनराजः कर्तुम् इच्छाति स्म।

(च) सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।
उत्तर:
सर्वे मिलित्वा प्रकृति सौन्दर्याय प्रयत्नं कुर्वेयुः।

प्रश्न 8.
समासविग्रह समस्तपदं वा लिखत –

(क) तुच्छजीवैः …………..
(ख) वृक्षोपरि …………….
(ग) पक्षिणां सम्राट् ……………………..
(घ) स्थिता प्रज्ञा यस्य सः ……………..
(ङ) अपूर्वम् ………………
(च) व्याघ्रचित्रका …………………
उत्तर:
(क) तुच्छजीवैः तुच्छ जीवैः।
(ख) वृक्षोपरि वृक्षस्य उपरि।
(ग) पक्षिणां सम्राट् पक्षिसम्राट।
(घ) स्थिता प्रज्ञा यस्य सः स्थित प्रज्ञः।
(ङ) अपूर्वम् न पूर्वः।
(च) व्याघ्रचित्रका व्याघ्र च चित्रकाश्च।

प्रश्न 9.
प्रकृतिप्रत्ययविभागं कुरुत/योजयित्वा वा पदं रचयत –

(क) क्रुध-क्त ………….
(ख) आकृष्य …………….
(ग) सत्यप्रियता ……………
(घ) पराक्रमी ……………..
(ङ) कूर्द क्त्वा ………………
(च) शृण्व न् …………………
उत्तर:
(क) क्रुध्+क्त कुद्धः।
(ख) आकृष्य आ + कृष् + ल्यप्
(ग) सत्यप्रियता सत्यप्रिय तिल।
(घ) पराक्रमी पराक्रम + डीप।
(ङ) कू क्त्वा कुर्दयित्वा।
(च) शृण्वन् शुण + शत्।

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 7 सौहार्दं प्रकृतेः शोभा

योग्यताविस्तारः

विचित्रे खलु संसारे नास्ति किञ्चित् निरर्थकम्।
अश्वश्चेत् धावने वीरः, भारस्य वहने खरः।।
महान्तं प्राप्य सद्बुद्धे! संत्यजेन्न लघु जनम्।
यत्रास्ति सूचिकाकार्य कृपाणः किं करिष्यति।।

‘शाण्डिल्यशतकम्’ से उद्धृत ये दोनों श्लोक भी इसी बात की पुष्टि करते हैं कि संसार में कोई भी छोटा या बड़ा नहीं है, सभी का अपना-अपना महत्त्व है जैसे- घोड़ा यदि दौड़ने में निपुण है तो गधा भारवहन में, सुई जोड़ने का कार्य करती है तो कृपाण काटने का अतः संसार की क्रियाशीलता और गतिशीलता में सभी का अपना-अपना महत्त्व है। सभी के अपने-अपने कार्य हैं, अपना-अपना योगदान है अत: हमें न तो किसी कार्य को छोटा या बड़ा, तुच्छ या महान् समझना चाहिए और न ही किसी प्राणी को। आपस में मिलजुल कर सौहार्द-पूर्ण तरीके से जीवन यापन करने में ही प्रकृति का सौन्दर्य है। विभिन्न प्राणियों से सम्बन्धित निम्नलिखित श्लोकों को भी पढ़िए और रसास्वादन कीजिए

इन्द्रियाणि च संयम्य बकवत् पण्डितो नरः।
देशकालबलं ज्ञात्वा सर्वकार्याणि साधयेत्।।
काकचेष्टः बकध्यानी श्वाननिद्रः तथैव च।
अल्पाहारः गृहत्यागः विद्यार्थी पञ्चलक्षणम्।।
स्पृशन्नपि गजो हन्ति जिग्रन्नपि भुजङ्गमः।
हसन्नपि नृपो हन्ति, मानयन्नपि दुर्जनः।।
प्राप्तव्यमर्थं लभते मनुष्यो, देवोऽपि तं लङ्घयितुं न
शक्तः ।
तस्मान्न शोचामि न विस्मयो मे यवस्मदीयं न हि
तत्परेषाम्॥
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्

वस्तुतः मित्रों के बिना कोई भी जीना पसन्द नहीं करता चाहे उसके पास बाकी सभी अच्छी चीज़ क्यों न हो अत: हमें सभी के साथ मिलजुल कर, अपने आस-पास के वातावरण की तथा प्रकृति की सुरक्षा और सुन्दरता में सदैव सहयोग करना चाहिए वस्तुतः तभी हमारी ये कामनाएँ भी सार्थक हो सकती हैं

सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग्भवेत्।।
तथा च
अधुना रमणीया हि सृष्टिरेषा जगत्पतेः।
जीवाः सर्वेऽत्र मोदन्तां भावयन्तः परस्परम्

Class 10 Sanskrit Shemushi Chapter 7 सौहार्दं प्रकृतेः शोभा Summary Translation in Hindi and English

पाठपरिचय – आजकल हम देखते है सभी जगह समाज में प्राय: सभी स्वयं को श्रेष्ठ समझते है एवं एक दूसरे का अपमान करते है प्रायः पारस्परिक व्यवहार में दूसरों के कल्याण के विषय में तो सोच ही नही रह गई है सभी स्वार्थ साधन में हो लगे हुए हैं और जीवन का उद्देश्य ऐसे लोगों के लिए यही बन गया है कि
नीचैरनीचैरतिनीचनीचैः सर्वैः उपायैः फलमेव साध्यम्
अत: समाज में मेल जोल बढ़ाने की दृष्टि से इस पाठ में पशु – पक्षियों के माध्यम से समाज में स्वयं को दूसरों से श्रेष्ठ दिखाने के प्रयास को दिखाते हुए प्रकृति माता के माध्यम से अन्त में यह दिखाने का प्रयास किया गया है कि सभी का यथासमय अपना – अपना महत्त्व है तथा सभी एक दूसरे पर आश्रित हैं अतः हमें परस्पर विवाद करते हुए नहीं अपितु मिल – जुलकर रहना चाहिए तभी हमारा कल्याण संभव है।

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 7 सौहार्दं प्रकृतेः शोभा

1. (वनस्य दृश्यम् समीपे एवैका नदी अपि वहति।) एकः सिंह: सुखेन विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छ धुनोति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूदित्वा वृक्षमारूढः। तदैव अन्यस्मात् वृक्षात् अपर: वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति एवमेव वानरा – वारं वार सिंह तुदन्ति। क्रुद्धः सिंहः इतस्ततः धावति, गर्जति पर किमपि कर्तुमसमर्थः एव तिष्ठति। वानराः हसन्ति वृक्षोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति।
निद्राभङ्गदुःखेन वनराजः सन्नपि तुच्छजीवैः आत्मनः एतादृश्या दुरवस्थया श्रान्तः सर्वजन्तून् दृष्ट्वा पृच्छति
सिंह – (क्रोधेन गर्जन्) भो:! अहं वनराजः किं भयं न जायते? किमर्थं मामेवं तुदन्ति सर्वे मिलित्वा?
एक: वानर – यतः त्वं वनराजः भवितुं तु सर्वथाऽयोग्यः।
राजा तु रक्षकः भवत्ति परं भवान् तु भक्षकः। अपि च स्वरक्षायामपि समर्थ: नासि तहिं कथमस्मान् रक्षिष्यसि?
अन्यः वानर – किं न श्रुता त्वया पञ्चतन्त्रोक्तिः यो न रक्षति वित्रस्तान् पीड्यमानान्परैः सदा। जन्तून् पार्थिवरूपेण स कृतान्तो न संशयः।।
काक – आम् सत्यं कथित त्वया – वस्तुत: वनराजः भवितुं तु अहमेव योग्यः ।
पिक – (उपहसन्) कथं त्वं योग्यः वनराजः भवितु, यत्र तत्र काक: इति कर्कशध्वनिना वातावरणमाकुलीकरोपि। न रूपं न ध्वनिरस्ति। कृष्णवर्ण, मेध्यामध्यभक्षक त्वा कथं वनराज मन्यामहे वयम्?
काक – अरे! अरे! किं जल्पसि? यदि अहं कृष्णवर्णः तहिं त्वं कि गौराङ्ग? अपि च विस्मयते कि यत् मम सत्यप्रियता तु जनानां कृते उदाहरणस्वरूपा – ‘अनृतं वदसि चेत् काकः दशेतु’ – इति प्रकारेण। अस्माक परिश्रमः ऐक्यं च विश्वप्रथितम् अपि च काकचेष्टः विद्यार्थी एव आदर्शच्छात्रः मन्यते।
पिक – अलम् अलम् अतिविकत्थनेन। किं विस्मयते यत् काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः। वसन्तसमये प्राप्ते काकः काकः पिक: पिकः।।

शब्दार्थ: –
धुनोति – धु – गृहीत्वा आन्दोलयति (पकड़ कर घुमा देता है)
कर्णमाकृष्य – श्रोत्रं कर्षयित्वा कर्णम् आकृष्य (कान खींच कर)
तुदतः – अवसादयतः (तंग करते हैं)
कलरवम् – पक्षिणां कूजनम् (चहचहाहट को)
सन्नपि – सन्+अपि (होते हुए भी)
वित्रस्तान् – विशेषेण भौतान् (विशेषरूप से डरे हुओं को) कृतान्तः
यमराजः – मृत्यु का देवता यमराज (जीवन का अन्त करने वाले)
अनृतम् – न ऋतम्, अलीकम् (असत्य)
अतिविकत्थनम् – आत्मश्लाघा (डोंगे मारना)

सरलार्थ: –
(वन का दृश्य है पास में एक नदी भी बह रही है) एक शेर सुखपूर्वक विश्राम कर रहा होता है उसी समय एक बन्दर आकर शेर की पूँछ को पकड़कर घूमाता है। क्रोधित शेर उसको पकड़ने की इच्छा करता है किंतु बंदर तो वृक्ष से दूसरा बंदर आकर शेर के कान को खिंचकर पुनः वृक्ष के उपर चढ़ जाता है इस प्रकार बंदर बार बार शेर को तंग करते है।

क्रोधित शेर इधर – उधर छोड़ता है, गार्जन करता है किंतु कुछ भी करने में असमर्थ होता है। बंदर हँसते है और पेड़ के उपर विभिन्न प्रकार के पक्षी भी शेर की ऐसी दशा देखकर साथ में कलरव (कूजन) करते है।
निद्रा भंङ्ग होने क दुःख से दुःखी वनराज (शेर) तुच्छ जीवों के द्वारा अपनी ऐसी दशा (दुर्दशा) देखकर सभी जन्तु से पूछता है

सिंह – (क्रोध से गर्जना करते हुए) अरे! मैं वन का राजा हूँ कोई भय नहीं है (तुम्हें) तुम सभी मिलकर मुझे क्यों परेशान कर रहे हो?
एक बंदर – क्यों कि तुम वनराज होने में सर्वथा अयोग्य हो! राजा तो रक्षा करता है किंतु तुम तो भक्षण करते हो और भी तुम अपनी रक्षा करने में भी समर्थ नहीं हो तो हमारी रक्षा कैसे करोगें।
दूसरा बंदर – क्या पंचतंत्र में कही हुई बात तुम्हारे द्वारा नहीं सुनी गयी। “जो डरे हुए (कमजोर) को रक्षा नहीं करता है एवं हमेशा दूसरों को पीड़ा (दुःख) देता है। उस जंतु को यमराज भी मारने में सकोच नहीं करते है।”
कौआ – आपके द्वारा ठीक कहा गया – वास्तव में वन का राजा (वनराज) बनने के योग्य तो मैं ही हूँ।
कोयल – (हँसती हुई) किस प्रकार तुम योग्य वनराज हो। यहाँ – वहाँ का इस प्रकार की ध्वनि निकालते हो एवं वातावरण को खराब करते हो न रूप है न राग। काला रंग है गंदी गंदी चिजे खाते हो। हम सब तुम्हें कैसे वन का राजा मान ले।
कौआ – अरे! अरे! क्या बक रही हो? यदि मैं काला रंग का हूं। तो तुम क्या गोरेरंग की हो? तुम भूल गयी हो कि मेरी सत्यता तो जनता जानती है उदाहरण स्वरूप – “झूठ बोले कवा काटे” इस प्रकार हमारा परिश्रम तो विश्व प्रसिद्ध है और भी कौआ जैसी चेष्टा हो तो विद्यार्थी आदर्श माना जाता है।
कोयल – बस बस डिगें हाँकना बंद करो। क्या भूल गए हो कि कौआ भी काला, कोयल भी काली होती है तो फिर कोयल और कोए में क्या अन्तर है। वसन्त ऋतु के आने पर पता चलता है कि कौआ कौआ है और कोयल कोयल।

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 7 सौहार्दं प्रकृतेः शोभा

2. काकः – रे परभृत्! अहं यदि तव संततिं न पालयामि तर्हि कुत्र स्युः पिकाः? अतः अहम् एव करुणापरः पक्षिसम्राट काकः।
गजः – समीपतः एवागच्छन् अरे! अरे! सर्वा वाशृिण्वन्नेवाहम् अत्रागच्छम्। अहं विशालकायः, बलशाली, पराक्रमी च। सिंहः वा स्यात् अथवा अन्यः कोऽपि। वन्यपशून् तु तुदन्तं जन्तुमह स्वशुण्डेन पोथयित्वा मारयिष्यामि। किमन्यः कोऽप्यस्ति एतादृशः पराक्रमी। अत: अहमेव योग्य: वनराजपदाय।
वानरः – अरे! अरे! एवं वा (शीघ्रमेव गजस्यापि पुच्छं विधूय वृक्षोपरि आरोहति।) (गजः तं वृक्षमेव स्वशुण्डेन आलोडयितुमिच्छति परं वानरस्तु कूर्दित्वा अन्यं वृक्षमारोहति। एवं गजं वृक्षात् वृक्षं प्रति धावन्तं दृष्ट्वा सिंहः अपि हसति वदति च।)
सिंह: – भोः गज! मामप्येवमेवातुदन् एते वानराः।
वानरः – एतस्मादेव तु कथयामि यदहमेव योग्य: वनराजपदाय येन विशालकाय पराक्रमिणं, भयंकर चापि सिहं गज वा पराजेतु समर्था अस्माकं जातिः। अतः वन्यजन्तूनां रक्षायै वयमेव क्षमाः।
(एतत्सर्व श्रुत्वा नदीमध्यः एक: बक:)
बक: अरे! अरे! मां विहाय कथमन्यः कोऽपि राजा भवितुमर्हति अहं तु शीतले जले बहुकालपर्यन्तम् अविचलः ध्यानमग्नः स्थितप्रज्ञ इव स्थित्वा सर्वेषां रक्षायाः उपायान् चिन्तयिष्यामि, योजनां निर्मीय च स्वसभायां विविधपदमलकुर्वाणैः जन्तुभिश्च मिलित्वा रक्षोपायान् क्रियान्वितान् कारयिष्यामि अतः अहमेव वनराजपदप्राप्तये योग्यः।
मयूरः – (वृक्षोपरितः साट्टहासपूर्वकम्) विरम विरम आत्मश्लाघायाः किं न जानासि यत्
यदि न स्यान्नरपतिः सम्बनेता ततः प्रजा।
अकर्णधारा जलधौ विप्लवेतेह नौरिव।।
को न जानाति तव ध्यानावस्थाम्। ‘स्थितप्रज्ञ’ इति व्याजेन वराकान् मीनान् छलेन अधिगृह्य क्रूरतया भक्षयसि। धिक् त्वाम्। तव कारणात् तु सर्व पक्षिकुलमेवावमानितं जातम्।

शब्दार्थ:
शृण्वन्नेवाहम् – शृण्वन् – एव+अहम् – आकर्णयन् एव अहम् (सुनते हुए ही मैं)
पोथयित्वा – पीडयित्वा हनिष्यामि (पटक – पटक कर मार डालूँगा)
मारयिष्यामि विधूय – आकर्ण्य (खींच कर)
साट्टहासपूर्वकम् – अट्टहासेन सहितम् (ठहाका मारते हुए)
विप्लवेतेह – विप्लवेत+इह – अत्र निमज्जेत (विशीर्यंत – डूब जाती है)
जलधौ – सागरे (समुद्र में)
नौरिव – नौः+इव – नौकायाः समानम् (नौका के समान)

कौआ – अरे, दूसरो से पालित! मैं यदि तुम्हारी संतानों को पालन न करू तो कोयल कहा होगी? इसलिए मैं ही दया करने वाला पक्षी सम्रात कौआ हूँ।
हाथी – पास में आकर के अरे! अरे! सभी बाते सुनकर मैं भी यहां आया हूँ मैं विशाल शरीर वाला, बलशाली और पराक्रमी हूँ शेर हो या कोई और जंगल के जानवरों को तो में अपनी सुंड से पटक पटक कर मार डा लूँगा क्या कोई है ऐसा पराक्रमी अतः मैं ही वन के राजा के योग्य हूँ।
बंदर – अरे! अरे! ऐसा (जल्दी से हाथी को पूँछ को खींचकर वृक्ष पर चढ़ जाता हूँ) (हाथी उस वृक्ष को ही अपनी सूंड से गिराना चाहता था। किंतु बंदर कूदकर दूसरे वृक्ष पर चढ़ गया। इस प्रकार हाथी को पेड़ से पेड़ तक उड़ते हुए देखकर शेर हँसता है और बोलता है।)
सिहं – हे हाथी! मेरे को भी इन बंदरों ने ऐसे ही तंग किया था।
बंदर – इसीलिए तो मैं कह रहा हूँ कि वनराज पद के लिए मैं ही योग्य हूँ वनराज पद के लिए इन के द्वारा विशालकाय पराक्रमी और भंयकर शेर व हाथी को हमारी जाति पराजित करने में समर्थ है अत: वन के जन्तुओं की रक्षा के लिए हम ही सक्षम है। यह सब सुनकर नदी के मध्य एक बगुला) ।
बगुला – अरें! अरे! मुझे छोड़कर कोई अन्य राजा कैसे हो सकता है मैं तो ठण्डे पानी में बहुत समय तक लगातार ध्यानमग्न प्रतिज्ञा किए हुए के समान ठहर कर सभी की रक्षा का उपाय सोचूंगा, योजना निर्माण करके अपनी सभा विभिन्न प्रकार के आभूषणों (अलकारों करके) के द्वारा जन्तुओ से मिलकर रक्षा का उपाय करूंगा अतः मैं ही वनराज पद प्राप्त करने योग्य हूँ।
(ठहाका मारते हुए)
मोर – (पेड़ से ही हँसते हुए) ठहरो ठहरों खुद की प्रशंसा कौन नहीं करता यदि राजा और नेता ठीक प्रकार से न रहे तो जलधारा जिस प्रकार नाव को डूबो देती है वैसे ही राजा को भी नहीं रखती धिक्कार ध्यान अवस्था को कौन नहीं जानतां स्थित प्रज्ञ इसी कारण से कि बगुलें मछलियो को छल से पकड़कर क्रूरता से इसका भक्षण करते है। धिक्कार है तुम्हें! तुम्हारे कारण तो सारा पक्षी कुल ही अपमानित हो गया है।

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 7 सौहार्दं प्रकृतेः शोभा

3. वानरः – (सगर्वम्) अतएव कथयामि यत् अहमेव योग्यः वनराजपदाय। शीघ्रमेव मम राज्याभिषेकाय तत्पराः भवन्तु सर्वे वन्यजीवाः।
मयूर: – अरे वानर! तूष्णीं भव। कथं त्वं योग्य: वनराजपदाय? पश्यतु पश्यतु मम शिरसि राजमुकुटमिव शिखा स्थापयता विधात्रा एवाहं पक्षिराजः कृतः अतः वने निवसन्तं माम् वनराजरूपेणापि द्रष्टुं सज्जाः भवन्तु अधुना यतः
कथं कोऽप्यन्य: विधातुः निर्णयम् अन्यथाकर्तुं क्षमः।
काकः – (सव्यङ्ग्यम्) अरे अहिभुक्। नृत्यातिरिक्तं का तब विशेषता यत् त्वां वनराजपदाय योग्य मन्यामहे वयम्।
मयूरः – यतः मम नृत्यं तु प्रकृतेः आराधना। पश्य! पश्य! मम पिच्छानामपूर्वं सौंदर्यम् (पिच्छानुद्घाट्य नृत्यमुद्रायां स्थितः सन्) न कोऽपि त्रैलोक्ये मत्सदृशः सुन्दरः। वन्यजन्तूनामुपरि आक्रमणं कर्तारं तु अहं स्वसौन्दर्येण नृत्येन च आकर्षितं कृत्वा वनात् बहिष्करिष्यामि। अत: अहमेव योग्यः वनराजपदाय। (एतस्मिन्नेव काले व्याघ्रचित्रको अपि नदीजलं पातमागतो एतं विवादंशृणुतः वदतः च) व्याघ्रचित्रकौ – अरे कि वनराजपदाय सुपात्रं चीयते? एतदर्थ तु आवामेव योग्यौ। यस्य कस्यापि चयनं कुर्वन्तु सर्वसम्मत्या।
सिंह: – तूष्णीं भव भोः। युवामपि मत्सदृशौ भक्षको न तु रक्षकौ। एते वन्यजीवाः भक्षक रक्षकपदयोग्यं न मन्यन्ते अतएव विचारविमर्शः प्रचलति।।
बकः – सर्वथा सम्यगुक्तम् सिंहमहोदयेन। वस्तुतः एव सिहन बहुकालपर्यन्तं शासनं कृतम् परमधुना तु कोऽपि पक्षी एव राजेति निश्चेतव्यम् अत्र तु संशोतिलेशस्यापि अवकाशः एव नास्ति।
सर्वे पक्षिण: – (उच्चैः) – आम् आम् – कश्चित् खगः एव वनराजः भविष्यति इति। (परं कश्चिदपि खगः आत्मानं विना नान्यं कमपि अस्मै पदाय योग्यं चिन्तयन्ति तर्हि कथं निर्णय:भवेत् तदा तैः सर्वैः गहननिद्रायां निश्चिन्तं स्वपन्तम् उलूक वीक्ष्य विचारितम् यदेषः आत्मश्लाघाहीन: पदनिर्लिप्त: उलूको एवास्माकं राजा भविष्यति। परस्परमादिशन्ति च तदानौयन्तां नृपाभिषेकसम्बन्धिनः सम्भाराः इति।)

सर्वे पक्षिणः सजाय गन्तुमिच्छन्ति तर्हि अनायास एव –
शब्दार्थ:-
शिरसि – मस्तके (सिर पर)
संशीतिलेशस्य – सन्देहमात्रस्य (ज़रा से भी सन्देह की)
वीक्ष्य – विलोक्य दृष्ट्वा (देखकर)
सम्भाराः – सामग्र्यः (सामग्रियाँ)
करालवक्त्रस्य – भयंकरमुखस्य (भयंकर मुख वाले का)
मिथः – परस्परम् (आपस में)

सरलार्थ:
बंदर – (धमंड से) इसलिए कहता हूँ कि मैं ही वन राज पद के लिए योग्य हूं। शीघ्र ही मेरे राज्याभिषेक के लिए सभी वन के जीव तैयारी करो।
मोर – हे बंदर चुप रह। तुम वनराज पद के लिए कैसे योग्य हो? देखों देखों मेरे सिर पर राज – मुकुट के समान शिखा स्थापित की विधाता ने मुझे पक्षिराज बनाया है अतः वन में निवास करते हुए मुझे वनराज के रूप में ही देखे। अब कोई विधाता के निर्णय को टालने में समर्थ है?
कौआ – (व्यंग्य से) अरे सर्पभक्षण नाचने के अलावा तुमने कौनसी योग्यता है कि तुम्हें वनराज के योग्य हम माने।
मोर – क्यों कि मेरा नृत्य तो प्रकृति की अराधना है देखों दंखों मेरे पंखों का सौन्दर्य (पंखो) को खोल कर नृत्य मुद्रा में) इस संसार में मेरे समान सुन्दर कौन है वन्यजन्तुओं पर आक्रमण करने वालों को तो मैं अपने सौन्दर्य से आकर्षित करके वन से बाहर कर दूंगा। अतः मै। ही वनरांज पद के लिए योग्य हूँ। (उसी समय व्याघ्र और चित्रक भी नदी पर जल पीने के लिए आए और झगड़ा सुनते ही बोले) ।
व्याध चित्ता – अरे! क्या वनराज पद के लिए सुपात्रों का चयन हो रहा है? इनके लिए तो हम दोनों ही योग्य है इसलिए किसी का भी चयन सर्वसम्मति से होना चाहिए।
सिह – हे! चुप रहो दोनों! तुम दोनों भी मेरे समान भक्षक हो रक्षक नहीं। ये सभी वन्यजीव भक्षण करने वालों को रक्षक पद के योग्य नहीं मानते इसलिए विचार – विमर्श चल रहा है।
बगुला – सिंह महोहय आपने ठीक ही कहा है वास्तव में सिंह के द्वारा बहुत समय तक शासन किया गया परन्तु अब कोई पक्षी ही राजा होगा। इसमें भी संदेह की बात नहीं है सभी पक्षी – (जोरे से) हाँ हाँ कोई पक्षी ही वन राज होगा ऐसा।। (किंतु कुछ पक्षी खुद के अलावा किसी और को राजा होने पर चितित थे तो फिर निर्णय कैसे हो तब उन सब ने गहन निद्रामग्न उल्लू को देखकर विचार किया कि यह अपनी प्रशंसा स्वयं नहीं करता है। इसलिए उल्लू ही हमारा राजा होगा। इसलिए परस्पर राज्याभिषेक की सामग्री लाने के लिए आदेश दिया ऐसा सभी पक्षी सामग्री के लिए जाने ही वाले ये तब अचानक ही।

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 7 सौहार्दं प्रकृतेः शोभा

4. काकः – (अट्टाहसपूर्णेन – स्वरण) – सर्वथा अयुक्तमेतत् यन्मयूर – हंस – कोकिल – चक्रवाक – शुक – सारसादिषु पक्षिप्रधानेषु विद्यमानेषु दिवान्धस्यास्य करालवक्त्रस्याभिषेकार्थं सर्वे सज्जाः। पूर्ण दिनं यावत् निद्रायमाणः एषः कथमस्मान् रक्षिष्यति। वस्तुतस्तु

स्वभावरौद्रमत्युग्रं क्रूरमप्रियवादिनम्।
उलूकं नृपतिं कृत्वा का नु सिद्धिर्भविष्यति

(ततः प्रविशति प्रकृतिमाता)
(सस्नेहम्) भोः भोः प्राणिनः। यूयम् सर्वे एव में सन्ततिः। कथं मिथः कलह कुर्वन्ति। वस्तुतः सर्वे वन्यजीविनः अन्योन्याश्रिताः। सदैव स्मरत
ददाति प्रतिगृह्णाति, गुह्यमाख्याति पृच्छति।
भुङ्क्ते योजयते चैव षड्विधं प्रीतिलक्षणम्।।
(सर्वे प्राणिनः समवेतस्वरेण)
मातः। कथयति तु भवती सर्वथा सम्यक् परं वयं भवती न जानीमः। भवत्याः परिचयः कः?
प्रकृतिमाता – अहं प्रकृतिः युष्माकं सर्वेषां जननी? यूयं सर्वे एव मे प्रियाः। सर्वेषामेव मत्कृते महत्त्वं विद्यते यथासमयम् न तावत् कलहेन समयं वृथा यापयन्तु अपितु मिलित्वा एव मोदध्वं जीवनं च रसमयं कुरुध्वम्। तद्यथा कधितम्
प्रजासुखे सुखं राज्ञः, प्रजानां च हिते हितम्।
नात्मप्रियं हितं राज्ञः, प्रजानां तु प्रियं हितम्
अपि च
अगाधजलसञ्चारी न गर्व याति रोहितः।
अङ्गुष्ठोदकमात्रेण शफरी फुफुरायते
अत: भवन्तः सर्वेऽपि शफरीवत् एकैकस्य गुणस्य चर्चा विहाय मिलित्वा प्रकृतिसौन्दर्याय वनरक्षायै च प्रयतन्ताम्। सर्वे प्रकृतिमातरं प्रणमन्ति मिलित्वा दृढसंकल्पपूर्वकं च गायन्ति
प्राणिनां जायते हानिः परस्परविवादतः।
अन्योन्यसहयोगेन लाभस्तेषां प्रजायते

शब्दार्थ:
गुह्यमाख्याति – रहस्यं वदति (रहस्य कहता है)
मोवध्वम् – प्रसन्नाः भवत (तुम सब) प्रसन्न
हो जाओ अगाधजलसञ्चारी – असीमितजलधारायां भ्रमन्
(अथाह जलधारा में संचरण करने वाला)
रोहितः – रोहित नाम मत्स्य: (रोहित (रोह)
नामक बड़ी मछली) अंगुष्ठोदकमात्रेण – अंगुष्ठमात्रजले (अंगूठे के बराबर जल में अर्थात् थोड़े से जल
शफरी – लघुमत्स्यः (छोटी सी मछली)
कौआ – (ठहाका लगाकर के) यह सर्वथा अनुचित है कि मोर हंस कोयल चकवा तौता सारस आदि पक्षियों के होते हुए दिन में अंधं उल्लू का राज्याभिषेक करने को सब तैयार है। पूरे दिन भर तो यह निंद में रहेगा। फिर किस प्रकार हमारो रक्षा करेगा। वस्तुत “स्वभाव से उग्र, क्रोध से युक्त अप्रिय बोलने में आगे उल्लू को राजा बनाकर क्या कोई काम सफल होगे।” । (तब प्रकृति माता प्रकट होती है)
(प्रेम से) हे प्राणियों ! तुम सब मेरी संतान हो। क्यों झूठा कलह कर रहे हो वास्तव में सभी वन्य जीव एक दूसरे पर आश्रित है हमेशा याद रहे।

“प्रजा के सुख में हो राजा का गुख होता है राजा के अपने सुख में, राजा सुखी नहीं होता वही राजा प्रिय होता सभी प्रणी एक ही स्वर में कहते है”
हे माता! आप जो कह रही है वह सत्य है परन्त हम सब आपको नहीं जानते है आपका परिचय क्या है?

प्रकृतिमाता – मैं प्रकृति हूं तुम्हारी सबकी माता? तुम सभी मुझे प्रिय है सभी का मेरे कार्यों में महत्त्व है यह समय लड़ाई झगड़ा करने का नहीं है अपितु मिलकर ही प्रसन्न व रसमय जीवन जीओं यह कहा भी गया है कि
“प्रजा के सुख में ही राजा का सुख है, प्रजा के हित में ही उसका हित है न कि खुद के हित में इसलिए राजा को प्रजा के हित का ध्यान रखना चाहिए।

और भी

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 7 सौहार्दं प्रकृतेः शोभा

“बहुत बड़े जल में विचरण करने वाली राहू मछली गर्व नहीं करती जबकि थोड़े से जल में रहने वाली छोटी मछली फुरफुराती है (घमंड करती है)
अतः आप सब मिलकर छोती मछली की तरह एक दूसरे के गुणों की चर्चा छोड़कर मिलकर प्रकृति के सौन्दर्य के लिए व वन की रक्षा के लिए प्रयत्न करो।
सभी प्रकृति माता को प्रणाम करते है एवं दृढसंकल्य के साथ गाते है।
“प्राणी आपस में विवाद करने से हानी ही प्राप्त करते है जबकि सहयोग से उनका लाभ होता है।”

error: Content is protected !!