NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम्

Detailed, Step-by-Step NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 4 सदैव पुरतो निधेहि चरणम् Questions and Answers were solved by Expert Teachers as per NCERT (CBSE) Book guidelines covering each topic in chapter to ensure complete preparation.

NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 4 सदैव पुरतो निधेहि चरणम्

अभ्यासः

प्रश्न 1.
पाठे दत्तं सस्वरं गायत।
उत्तरम्:
शिक्षकं सहायतया छात्रा: स्वयमेव कुर्वन्तुि।

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) स्वकीयं साधनं किं भवति?
(ख) पथि के विषमाः प्रखरा:?
(ग) सततं किं करणीयम्?
(घ) एतस्य गीतस्य रचयिता कः?
(ङ) सः कीदृशः कविः मन्यते
उत्तरम्:
(क) स्वकीयबलम्, बलम्
(ख) पाषाणाः
(ग) ध्येय-स्मरण
(घ) श्रीधर-भास्कर-वर्णेकरः
(ङ) राष्ट्रवादी।

NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम्

प्रश्न 3.
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-
(निधेहि, विधेहि, जहीहि, देहि, भज, चल, कुरु)
यथा- त्वं पुरतः, चरणं निधेहि।
(क) त्वं विद्यालयं _________।
(ख) राष्ट्रे अनुरक्तिं _________।
(ग) मह्यं जलं ________।
(घ) मूढ़ ! __________ धनागमतृष्णाम्।
(ङ) ________ गोविन्दम्।
(च) सततं ध्येयस्मरणं _________।
उत्तरम्:
(क) त्वं विद्यालयं चल।
(ख) राष्ट्रे अनुरक्तिं विधेहि।
(ग) मह्यं जलं देहि।
(घ) मूढ़ ! जहीति धनागमतृष्णाम्।
(ङ) भज गोविन्दम्।
(च) सततं ध्येयस्मरणं कुरु।

प्रश्न 4(अ).
उचितकथानानां समक्षम् ‘आम्’, अनुचितकथानानां समक्षं ‘न’ इति लिखत-
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q4
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q4.1

प्रश्न 4(आ).
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q4.2
उत्तरम्:
(क) परितः (सब तरफ) – गृहं परितः वृक्षाः सन्ति।
पुरतः (सामने) – विद्यालयस्य परतः शिवालयः शोभते।

(ख) नगः (पर्वत) – ‘नगः’ इतयस्य पर्यायः अस्ति-पर्वतः।
नागः (नाम, सर्प) – शिवस्य कण्ठे नागः राजते।

(ग) आरोहणम् (चढ़ना) पर्वते रात्रौ आरोहणं न करणीयम्।
अवरोहणम् (उतरना) – सःशय्यातः अवरोहणं करोति।

(घ) विषमाः (टेढ़े-मेढ़े, असमान)-पर्वतीय-मार्गाः विषमाः भवन्ति।
समाः (समान, समतल) – समाः मार्गी: शोभन्ते।

NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम्

प्रश्न 5.
मञ्जूषातः अव्ययपदानि चित्वार रिक्स्थानानि पूरयत-

(एव, खलु, तथा, परितः, पुरतः, सदा, विना)

(क) विद्यालयस्य _________ एकम् उद्यानम् अस्ति।
(ख) सत्यम् __________ जयते।
(ग) किं भवान् स्नानं कृतवान् _________?
(घ) सः यथा चिन्तयति तथा आचरति।
(ङ) ग्रामं परितः वृक्षाः सन्ति।
(च) विद्यां विना जीवन वृथा।
(छ) सदा भगवन्तं भज।
उत्तरम्:
(क) विद्यालयस्य पुरतः एकम् उद्यानम् अस्ति।
(ख) सत्यम् एव जयते।
(ग) किं भवान् स्नानं कृतवान् खलु।
(घ) सः यथा चिन्तयति ___________ आचरति।
(ङ) ग्रामं __________ वृक्षाः सन्ति।
(च) विद्यां ________ जीवन वृथा।
(छ) __________ भगवन्तं भज।

प्रश्न 6.
विलोमपदानि योजयत-
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q6
उत्तरम्:
पुरतः – पृष्ठतः
स्वकीयम् – परकीयम्
भीतिः – साहसः
अनुरक्तिः – विरक्तिः
गमनम् – आगमनम्

प्रश्न 7(अ).
लट्लकारपदेभ्यः लोट-विधिलङ्कारपदानां निर्माणं कुरुत-
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q7
उत्तरम्:
NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Q7.1

प्रश्न 7(आ).
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-
यथा- गिरिशिखर (सप्तमी-एकवचने) – गिरिशिखरे
पथिन् (सप्तमी-एकवचने) – __________
राष्ट्र (चतुर्थी-एकवचने) – __________
पाषाण (सप्तमी-एकवचने) – __________
यान (द्वितीय-एकवचने) – __________
शक्ति (प्रथमा-एकवचने) – __________
पशु (सप्तमी-बहुवचने) – __________
उत्तरम्:
यथा- गिरिशिखर (सप्तमी-एकवचने) – गिरिशिखरे
पथिन् (सप्तमी-एकवचने) – पथि
राष्ट्र (चतुर्थी-एकवचने) – राष्ट्राय
पाषाण (सप्तमी-एकवचने) – पाषाणे
यान (द्वितीय-एकवचने) – यानानि
शक्ति (प्रथमा-एकवचने) – शक्तिः
पशु (सप्तमी-बहुवचने) – पशूनाम्

NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम्

योग्यता-विस्तारः
न गच्छति इति नगः। पतन् गच्छतीति पन्नगः।
उरसा गच्छतीति उरगः। वसु धारतीति वसुधा।
खे (आकशे) गच्छति इति खगः। सरतीति सर्पः।

डॉ. श्रीधरभास्कर वर्णेकर (1918-2005 ई.) नागपुर विश्वविद्यालय में संस्कृत विभाग के अध्यक्ष थे। उन्होंने संस्कृत भाषा में काव्य, नाटक, गीत इत्यादि विधाओं की अनेक रचनाएँ की। तीन खण्डों में संस्कृत-वाङ्मय-कोश का भी उन्होंने सम्पादन किया। उनकी रचनाओं में ‘शिवराज्योदयम्’ महाकाव्य एवं विवेकानन्दविजयम्’ नाटक सुप्रसिद्ध है।

प्रस्तुत गीत में पज्झटिका छन्द का प्रयोग है। इसछन्द के प्रत्येक चरण में 16 मात्राएँ होती हैं हिन्दी में इसे चौपाई कहा जाता है।

Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम् Summary

पाठ परिचय
श्रीधरभास्कर वर्णकर ओजस्विता के कवि है। प्रस्तुत गीत में चुनौतियों को स्वीकार करते हुए आगे बढ़ाने का आह्वान किया है। वर्णेकर एक राष्ट्रवादी कवि हैं। इस गीत के माध्यम से उन्होंने जन-जागरण तथा कर्मठता का सन्देश दिया है। सदैव सजग रहते हुए बढ़ते रहा।

शब्दार्थ-
सदैव – हमेशा; पुरतः – आगे; निधेहि – रखों; गिरिशिखरे – पर्वत की चोटी पर; निजनिकेतनम् – अपना घर; विनैव – बन ही; नग – पर्वत; स्वकीयम् – अपना; पथि – मार्ग में; पाषाण – पत्थर; विषमा – टेढ़े-मेढ़े; प्रखरा – तीखे, तेज हिंस्त्राः – हिंसक परितः – चारों ओर घोराः – भयंकर; सुदुष्करम् – अत्यधिक कठिन; जहि – छोड़ दो; भज – भजपो, जपो; विधेहि – करो; अनुरक्ति – स्नेह, प्रेम; सततम् – लगातार; ध्येयस्मरणम् – उद्देश्य का स्मरण; कुरु – करो।

मूलपाठः
1. चल चल पुरतो निधेहि चरणम्।
सदैव पुरतो निधेहि चरणम्॥

अन्वयः
चल चल, पुरत: चरणं निधेहि। सदैव (सदा एव) पुरतः चरणं निधेहि।

सरलार्थः
चलो, चलो, आगे कदम बढ़ाओ। सदैव आगे कदम बढ़ाओ।

2. गिरिशिखरे…………………….चरणम्॥

अन्वयः
निज-निकेतन ननु गिरिशिखरे (विद्यते)। यानं विना एव नग-आरोहणम् (करोमि)। स्वकीयं बल सांधनं भवति। सदैव पुरतः ……..|

सरलार्थः
मेरा निवास पर्वत की चोटी पर है। यान के बिना ही मैं पर्वतारोहण करता हूँ। अपना बल ही (मुख्य) साधन होता है। सदैव आगे कदम बढ़ाओ।

NCERT Solutions for Class 8 Sanskrit Chapter 4 सदैव पुरतो निधेहि चरणम्

3. पथि पाषाणा………चरणम्॥

अन्वयः
पथि विषमाः प्रखराः (य) पाषाणाः (वर्तन्ते)।
परितः हिंस्राः, घोराः (य) पशवः (विद्यन्ते)।
यद्यपि गमनं खलु सुदुष्करम्। सदैव पुरतः।

सरलार्थः
मार्ग में टेढ़े-मेढ़े और नुकीले पत्थर हैं। चारों तरफ भयंकर व हिंसक पशु है। जबकि गमन बहुत कठिन हैं (फिरा भी) सदैव आगे कदम बढ़ाओ।

4. जहीहि भीति ………………..चरणम्॥

अन्वयः
भीतिम् इति जहि, शक्तिं भज। तथा राष्ट्रे अनुरक्तिं विधेहि।
सततं ध्येय-स्मरणं कुरु कुरु। सदैव पुरतः चरणं विधेहि।

सरलार्थः
भय को त्याग दो। शक्ति को भजो (सेवन करो)। स्वदेश से अनुराग (प्रेम) करो। अपने लक्ष्य का निरन्तर ध्यान रखो। सदैव आगे कदम बढ़ाओ।

error: Content is protected !!