समासाः MCQ Questions with Answers Class 10 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 10 Sanskrit Grammar समासाः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 10 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the समासाः Class 10 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these समासाः objective questions.

MCQ Questions for Class 10 Sanskrit Grammar समासाः with Answers

स्थूलपदानां विकल्पेषु प्रदत्तेषु उत्तरेषु यत् उत्तरम् शुद्धम् अस्ति तत् चीयताम्। (मोटे छपे शब्दों के विकल्पों में दिए गए उत्तरों में से जो उत्तर शुद्ध है उसे चुनिए।)
Choose the appropriate answer from the options given below.

Question 1.
सिंहात् भयम् नास्ति।
(क) सिंहभयम्
(ख) सिंहभयः
(ग) सिंहाभयः
(घ) सिंहः भयः।

Answer

Answer: (क) सिंहभयम्


Question 2.
सरस्वती सर्वदा अस्ति।
(क) सर्वं ददाति इति
(ख) सर्वं ददाति या सा
(ग) सर्वं दहति या सा
(घ) सर्वस्य ददाति इति।

Answer

Answer: (क) सर्वं ददाति इति


Question 3.
सः शास्त्रपारङ्गतः अस्ति।
(क) शास्त्रेषु पारङ्गतः
(ख) शास्त्राणाम् पारङ्गतः
(ग) शास्त्रात् पारङ्गतः।
(घ) शास्त्राणी पारङ्गतः

Answer

Answer: (क) शास्त्रेषु पारङ्गतः


Question 4.
माता शिशोः मुखम् कमलम् इव दृष्ट्वा हृष्यति।।
(क) मुखकमल:
(ख) मुखकमलम्
(ग) मुखकमला
(घ)मुखकमलाः।

Answer

Answer: (ख) मुखकमलम्


Question 5.
‘शरीरस्य विमोक्षणम्’ अस्य कृते एकम् पदम् लिखत।
(क) शरीरविमोक्षणम्
(ख) शरीरोविमोक्षणम्
(ग) शरीरस्यविमोक्षणम्
(घ) शरीरस्विमोक्षणम्।

Answer

Answer: (क) शरीरविमोक्षणम्


Question 6.
नास्ति त्यागसमम् सुखम्।।
(क) त्यागेन समम्
(ख) त्यागात् समम्
(ग) त्यागं समम्
(घ) त्यागस्य समम्।

Answer

Answer: (क) त्यागेन समम्


Question 7.
अकातरः कः?
(क) न कातरः
(ख) अनकातरः
(ग) कातरेण सहितम्
(घ) कातरात् रहितः।

Answer

Answer: (क) न कातरः


Question 8.
राजपुत्राः वानरयूथं पुष्टिं नयन्ति स्म।
(क) वानरस्य यूथम्
(ख) वानराय यूथम्
(ग) वानराणाम् यूथम्
(घ) वानरेण यूथम्।

Answer

Answer: (ग) वानराणाम् यूथम्


स्थूलपदेषु समासम् अथवा विग्रहं विकल्पेभ्यः चित्त्वा उत्तरपुस्तिकायाम् लिखत। (स्थूल पदों में समास अथवा समास विग्रह विकल्पों से चुनकर उत्तरपुस्तिका में लिखिए।)
Join or disjoin compounds in the underline words choose the appropriate answer from the options given below and write in the answer sheet.

Question 1.
प्र० शिष्याय उपादेयं किम्?
उ० गुरुवचनम्।
(क) गुरौ वचनम्
(ख) गुरौः वचनम्
(ग) गुरुम् वचनम्
(घ) गुरोः वचनम्।

Answer

Answer: (घ) गुरोः वचनम्।


Question 2.
प्र० युष्माकं विद्यालये किम् अस्ति?
उ० महोत्सवः।
(क) महा उत्सवः
(ख) महान् उत्सवः
(ग) महत् उत्सवः
(घ) महत् उत्सवं तत्।

Answer

Answer: (ख) महान् उत्सवः


Question 3.
तस्याः सुतौ, लवकुशौ महर्षिणा वाल्मीकिना पालितौ-पोषितौ च।
(क) महर्षिना वाल्मीकि
(ख) महर्षि वाल्मीकिना
(ग) महर्षि वाल्मीकिः
(घ) महर्षि वाल्मीकिम्।

Answer

Answer: (ख) महर्षि वाल्मीकिना


Question 4.
तस्य वक्रदेहम् दृष्ट्वा सर्वे पण्डिताः अहसन्।
(क) वक्रं देहम्
(ख) वक्रः देहम्।
(ग) वक्रस्य देहम्
(घ) वक्रम् देहम् तस्य।

Answer

Answer: (क) वक्रं देहम्


Question 5.
युधिष्ठिरः पाण्डवानाम् अग्रजः आसीत्।
(क) पाण्डवाग्रजः
(ख) पाण्डवग्रजः
(ग) पाण्डवाअग्रजः
(घ) पाण्डवअग्रजः।

Answer

Answer: (क) पाण्डवाग्रजः


Question 6.
जनाः देशस्य भक्तान् पूजयन्ति।
(क) देशभक्तान्
(ख) देशभक्तान्
(ग) देशभक्तान्
(घ) देशभक्ताः तान्।

Answer

Answer: (क) देशभक्तान्


Question 7.
कूपम् प्राप्तः काकः जलम् अलभत।
(क) कूपप्राप्तः
(ख) कूप्प्राप्तः
(ग) कूपप्राप्ताः
(घ) कूपप्राप्तम्।

Answer

Answer: (क) कूपप्राप्तः


Question 8.
स नरः श्रेष्ठः यः शरणम् आश्रितस्य पालनं करोति।
(क) शरणाश्रितः
(ख) शरणाश्रितस्य
(ग) शरणाश्रितम्
(घ) शरणाश्रिता।

Answer

Answer: (ख) शरणाश्रितस्य


Question 9.
अष्टावक्र: अष्टौ अङ्गवक्रः आसीत्।
(क) अङ्गम् वक्रः
(ख) अङ्गात् वक्रः
(ग) अङ्गः वक्रः
(घ) अङ्गेभ्यः वक्रः।

Answer

Answer: (ग) अङ्गः वक्रः


Question 10.
पञ्चवटी इति स्थाने वने रामः लक्ष्मणेन सीतया च सह अवसत्।
(क) पञ्चानाम् वटानाम् समाहारः
(ख) पञ्चानाम् वटानाम् गुच्छम्
(ग) पञ्चानि वटानि समूहः
(घ) पञ्चभ्यः वृक्षेभ्यः समूहः।

Answer

Answer: (क) पञ्चानाम् वटानाम् समाहारः


Question 11.
अहं भवतः शरणम् आगता अस्मि।
(क) शरणागतः
(ख) शरणागता।
(ग) शरणागतम्
(घ) शरणागते।

Answer

Answer: (ख) शरणागता।


Question 12.
वीरजननी त्वं शोचितुं न अर्हसि।
(क) वीराणाम् जननी
(ख) वीरः जननी
(ग) वीरा जननी
(घ) वीरेण जननी।

Answer

Answer: (ख) वीरः जननी


Question 13.
मधुरवचनं विना भाषणं व्यर्थम् एव अस्ति।
(क) मधुरं वचनं
(ख) मधुरं वचनः
(ग) मधुरः वचनं
(घ) मधुरा वचनं।

Answer

Answer: (ख) मधुरं वचनः


Question 14.
बालकः पीतम् अम्बरम् स्मरति।
(क) पीतम्बरम्
(ख) पिताम्बरम्
(ग) पीताम्बरम्
(घ) पीताम्बरः।

Answer

Answer: (ग) पीताम्बरम्


Question 15.
कः शास्त्रपारङ्गतः आसीत्?
(क) शास्त्रात् पारङ्गतः
(ख) शास्त्राय पारङ्गतः
(ग) शास्त्रेषु पारङ्गतः
(घ) शास्त्रेभ्यः पारङ्गतः।

Answer

Answer: (ग) शास्त्रेषु पारङ्गतः


Question 16.
राजा अपि नीलोत्पलम् इव चक्षुः उत्पाट्य याचकाय समर्पितवान्।
(क) नीलम्च उत्पलम्च
(ख) नीलम् उत्पलम्
(ग) नीलः उत्पलः, तम्
(घ) नीलानि उत्पलानि, तत्।

Answer

Answer: (ख) नीलम् उत्पलम्


Question 17.
अस्माकं क्षेत्रे सुवर्णपूरितः कलश: विद्यते।
(क) सुवर्णेन पूरितः
(ख) सुवर्णम् पूरितः
(ग) सुवर्णात् पूरितः
(घ) सुवर्णस्य पूरितः।

Answer

Answer: (क) सुवर्णेन पूरितः


Question 18.
भारतीयमासानां नामानि नक्षत्रनामभिः सम्बद्धानि।
(क) भारतीयस्य मासानां
(ख) भारतीयानां मासानां
(ग) भारतीयाय मासानां
(घ) भारतीये मासानां।

Answer

Answer: (ख) भारतीयानां मासानां


Question 19.
युधिष्ठिरार्जुनौ रथारोहणं नाटयतः।
(क) रथस्य आरोहणं
(ख) रथे आरोहणं
(घ) रथाय आरोहण।

Answer

Answer: (ख) रथे आरोहणं


Question 20.
ज्ञानवृद्धः पूज्यः भवति।
(क) ज्ञाने वृद्धः
(ख) ज्ञानस्य वृद्धः
(ग) ज्ञानात् वृद्धः
(घ) ज्ञानम् वृद्धः।

Answer

Answer: (क) ज्ञाने वृद्धः


Question 21.
मदोद्धताः कपयः यूथपतिं प्रहस्य अवदन्।
(क) मदात् उद्धताः
(ख) मदेन उद्धताः
(ग) स्य उद्धताः
(घ) मदे उद्धताः।

Answer

Answer: (ख) मदेन उद्धताः


Question 22.
अन्धः अकार्यरतः भवति।।
(क) न कार्यरतः
(ख) अकार्ये रतः
(ग) अकार्यात् रतः
(घ) अकार्येण रतः।

Answer

Answer: (ख) अकार्ये रतः


Question 23.
अर्थिनां विरलसंख्यां दृष्ट्वा नृपोऽचिन्तयत्।
(क) विरला संख्यां
(ख) विरला संख्यां
(ग) विरलाः संख्याः
(घ) विरला संख्या।

Answer

Answer: (क) विरला संख्यां


Question 24.
मनः अभ्यासवशगं भवति।
(क) अभ्यासेन वशगं
(ख) अभ्यासात् वशं गच्छति
(ग) अभ्यासेन वशं गच्छति इति
(घ) अभ्यासम् वश्म् गच्छति इति।

Answer

Answer: (ग) अभ्यासेन वशं गच्छति इति


Question 25.
नरः बुद्धेः नाशात् प्रणश्यति।
(क) बुद्धिनाशात्
(ख) बुद्धिर्नाशात्
(ग) बुद्धिष्नाशात्
(घ) बुद्धिस्नाशात्।

Answer

Answer: (क) बुद्धिनाशात्


Question 26.
स्वगृहगतः प्रच्छन्नभाग्यः अचिन्तयत्।
(क) गृहः गतः
(ख) गृहे गतः
(ग) गृहेण गतः
(घ) गृहम् गतः।

Answer

Answer: (घ) गृहम् गतः।


Question 27.
जनाः प्रियस्य आगमनसङ्केतं मत्वा हृष्यन्ति।
(क) आगमनाय सङ्केतं
(ख) आगमनस्य सङ्केतं
(ग) आगमने सङ्केतं
(घ) आगमनेन सङ्केतं।

Answer

Answer: (ख) आगमनस्य सङ्केतं


Question 28.
मन्त्री वाक्पटुः भवेत्।
(क) वाके पटुः
(ख) वाकि पटुः
(ग) वाचि पटुः
(घ) वाच पटुः

Answer

Answer: (ग) वाचि पटुः


स्थूलपदानां विकल्पेषु प्रदत्तेषु उत्तरेषु यत् उत्तरम् शुद्धम् अस्ति तत् चीयताम्। (मोटे छपे शब्दों के विकल्पों में दिए गए उत्तरों में से जो उत्तर शुद्ध है उसे चुनिए।)
Choose the appropriate answer from the options given below.

Question 1.
यथासमयं विद्यालयम् आगच्छ।
(क) समयेन अनतिक्रम्य
(ख) समयम् अनतिक्रम्य
(ग) समयः अनतिक्रम्य
(घ) समयस्य अनतिक्रम्य।

Answer

Answer: (ख) समयम् अनतिक्रम्य


Question 2.
मुनयः कन्दमूलफलानि खादन्ति।
(क) कन्दं च मूलं च फलं च
(ख) कन्दः च मूलः च फलः च
(ग) कन्दौ च मूलौ च फलौ च
(घ) कन्देन च मूलेन च फलेन च।

Answer

Answer: (क) कन्दं च मूलं च फलं च


Question 3.
रमा च सीता च पठतः।
(क) रमासीताः
(ख) रमासीतौ
(ग) रमासीते
(घ) रमासीता।

Answer

Answer: (ग) रमासीते


Question 4.
ग्रीष्मवसन्तशिशिराः ऋतवः उत्तरायणे भवन्ति।
(क) ग्रीष्मं च वसतं च शिशिरं च
(ख) ग्रीष्मः च वसन्तः च शिशिरः च
(ग) ग्रीष्माः च वसन्ताः च शिशिराः च
(घ) ग्रीष्मे च वसन्ते च शिशिरे च।

Answer

Answer: (ख) ग्रीष्मः च वसन्तः च शिशिरः च


Question 5.
अस्मिन् विद्यालये प्रत्येकम् छात्रः परिश्रमी अस्ति।
(क) एकम्-एकम्
(ख) एके-एके
(ग) एकस्मिन्-एकस्मिन्
(घ) एकः च एकः च।

Answer

Answer: (क) एकम्-एकम्


स्थूलपदेषु समासम् अथवा विग्रहं विकल्पेभ्यः चित्त्वा उत्तरपुस्तिकायाम् लिखत। (स्थूल पदों में समास अथवा समास विग्रह विकल्पों से चुनकर उत्तरपुस्तिका में लिखिए।)
Join or disjoin compounds in the underline words choose the appropriate answer from the options given below and write in the answer sheet.

Question 1.
प्र०धर्मप्रदां वाचं कः त्यजति?
(क) मूढा बुद्धिः
(ख) मूढा बुद्धिः यः सः
(ग) मूढा बुद्धिः यस्य सः
(घ) मूढा बुद्धिः यस्याः सा।

Answer

Answer: (ग) मूढा बुद्धिः यस्य सः


Question 2.
प्र०क: लोके आदरं न लभते?
(क) विद्यया पराङ्मुखं यस्य सः
(ख) विद्यायाः पराङ्मुखः यस्य सः
(ग) विद्याम् पराङ्मुखं यस्य सः
(घ) विद्याम् पराङ्मुखः यः सः।

Answer

Answer: (क) विद्यया पराङ्मुखं यस्य सः


Question 3.
प्र०त्वं यथासमयं विद्यालयं गच्छसि।
(क) समयम् अनतिक्रम्य
(ख) समस्य समीपम्
(ग) समयेन सह
(घ) समयस्य अभावः।

Answer

Answer: (क) समयम् अनतिक्रम्य


Question 4.
नगरस्य समीपे एव सा वरयात्रा अतिष्ठत्।
(क) अनुनगरम्
(ख) यथानगरम्
(ग) सनगरम्
(घ) उपनगरम्।

Answer

Answer: (घ) उपनगरम्।


Question 5.
गुरोः समीपम् स्थित्वा जनकः ज्ञानं प्राप्तवान्।
(क) उपगुरु
(ख) उपगुरुः
(ग) अनुगुरु
(घ) अधिगुरु।

Answer

Answer: (क) उपगुरु


Question 6.
नीलकण्ठः शिवः हिमालये वसति।
(क) नीलः कण्ठः
(ख) नीलं कण्ठं सः
(ग) नीलं कण्ठं यस्य सः
(घ) नीलस्य कण्ठः।

Answer

Answer: (ग) नीलं कण्ठं यस्य सः


Question 7.
‘पीतानि अम्बराणि यस्य सः, तस्य’ देवस्य इदं मन्दिरम् अस्ति।
(क) पीताम्बरः तस्य
(ख) पीताम्बरस्य
(ग) पीताम्बर तस्य
(घ) पीताम्बरः।

Answer

Answer: (ख) पीताम्बरस्य


Question 8.
इदं स्थानं निर्मक्षिकम् अस्ति अतः अत्र रोगाः न वर्तन्ते।
(क) मक्षिकस्य अभावः
(ख) मक्षिके अभावः
(ग) मक्षिकायाः अभावः
(घ) मक्षिकाणाम् अभावः।

Answer

Answer: (घ) मक्षिकाणाम् अभावः।


Question 9.
एकदा लब्धा प्रतिष्ठा येन सः राजा विहाराय नगरम् अगच्छत्।
(क) लब्धप्रतिष्ठा
(ख) लब्धप्रतिष्ठः
(ग) लब्धप्रतिष्ठं
(घ) लब्धप्रतिष्ठ।

Answer

Answer: (ख) लब्धप्रतिष्ठः


Question 10.
सा विधिम् अनतिक्रम्य गणितं शिक्षते।
(क) यथाविधिम्
(ख) यथाविधिः
(ग) यथाविधी
(घ) यथाविधि।

Answer

Answer: (घ) यथाविधि।


Question 11.
मह्यम् दधिओदनं न रोचेते।
(क) दधिम् च ओदनं च
(ख) दधि च ओदनं च
(ग) दधिः च ओदनं च
(घ) दधिना च ओदनेन च।

Answer

Answer: (ग) दधिः च ओदनं च


Question 12.
विनयशीलः बुद्धः तथागतः कथ्यते।
(क) विनयम् शीलम् यस्य सः
(ख) विनय एव शील:
(ग) विनयस्य शीलः
(घ) विनयेन शीलः।

Answer

Answer: (क) विनयम् शीलम् यस्य सः


Question 13.
सः प्रतिदिनं दानं करोति स्म।
(क) दिनात् दिनात् इति
(ख) दिनेन दिनेन इति
(ग) दिनाय दिनाय इति
(घ) दिनम् दिनम् इति।

Answer

Answer: (घ) दिनम् दिनम् इति।


Question 14.
अहः च निशा च ईश्वरः ध्यातव्यः?
(क) अहोनिशा
(ख) अहर्निशा
(ग) अहर्निशम्
(घ) अहर्निशः।

Answer

Answer: (ग) अहर्निशम्


Question 15.
को भेदः पिकः च काकः च तयोः?
(क) पिककाकयोः
(ख) पिककाको
(ग) पिककाकम्
(घ) काकौ।

Answer

Answer: (क) पिककाकयोः


Question 16.
दुष्टा बुद्धिः यस्य सः सद्वचनानि तिरस्कृत्य ग्रामाभिमुखम् प्राचलत्।
(क) दुष्टबुद्धी
(ख) दुष्टबुद्धिः
(ग) दुष्टबुद्धि
(घ) दुष्टाबुद्धिः।

Answer

Answer: (ख) दुष्टबुद्धिः


Question 17.
अहम् अस्य सर्वं क्रियाकलापं पश्यामि।
(क) क्रिया कलापं च
(ख) क्रिया च कलापं च
(ग) क्रिया च कलापं च तयोः समाहारः
(घ) क्रियायाः कलापम्।

Answer

Answer: (ग) क्रिया च कलापं च तयोः समाहारः


Question 18.
अधुना मम माता च पिता च आगच्छतः।
(क) मातापितौ
(ख) मातापितरौ
(ग) मातपितरौ
(घ) मातपितः।

Answer

Answer: (ख) मातापितरौ


Question 19.
नीलकण्ठः शिवः हिमालये तपते।
(क) नीलः कण्ठः यस्यसः
(ख) नीलः कण्ठः
(ग) नीलम् कण्ठम् सः
(घ) नीलम् कण्ठः।

Answer

Answer: (ख) नीलः कण्ठः


Question 20.
भोजनसमये तो पाणी च पादौ च प्रक्षालयतः।
(क) पाणिपादौ
(ख) पाणीपादौ
(ग) पाणिपादम्
(घ) पाणिपादः।

Answer

Answer: (ग) पाणिपादम्


Question 21.
रामः च लक्ष्मणः च ऋषि-विश्वामित्रस्य शिष्यौ आस्ताम्।
(क) रामलक्ष्मणः
(ख) रामलक्ष्मणोः
(ग) रामलक्ष्मणम्
(घ) रामलक्ष्मणौ।

Answer

Answer: (घ) रामलक्ष्मणौ।


Question 22.
वृद्धान् उपसेवितुं शीलं यस्य सः राजा याचकाय द्वितीयमपि नेत्रं दत्तवान्।
(क) वृद्धोपसेवा
(ख) वृद्धोपसेवः
(ग) वृद्धोपसेवी।
(घ) वृद्धोपसेविन्।

Answer

Answer: (ग) वृद्धोपसेवी।


Question 23.
को गुरुः? अधिगततत्त्वः।।
(क) अधिगतः तत्त्वः
(ख) अधिगतम् तत्त्वम्, सः
(ग) अधिगतः तत्त्वः, सः
(घ) अधिगतम् तत्त्वम् येन सः।

Answer

Answer: (घ) अधिगतम् तत्त्वम् येन सः।


Question 24.
कौ पूज्यौ? मातापितरौ एव।
(क) माता च पिता च
(ख) मातृ च पितृ च
(ग) मातृ च पिता च
(घ) माता च पितृ च।

Answer

Answer: (क) माता च पिता च


Question 25.
सर्वेषामेव महत्त्वं विद्यते यथासमयम्
(क) समयम् अनुसारम्
(ख) समयम् अतिक्रम्य
(ग) समयम् अनतिक्रम्य
(घ) समयस्य योग्यम्।

Answer

Answer: (ग) समयम् अनतिक्रम्य


Question 26.
सर्वेषामेव महत्त्वं विद्यते अनुदिनम्।।
(क) दिनस्य समीपम्
(ख) दिनस्य योग्यम्
(ग) दिनस्य पूर्वम्
(घ) दिनस्य अभावः।

Answer

Answer: (ख) दिनस्य योग्यम्


Question 27.
प्रत्येकम् अयनस्य अवधिः षण्मासाः।
(क) एकस्मात् इति
(ख) एकस्मात्-एकस्मात् इति
(ग) एकम्-एकम् इति
(घ) एके-एके इति।

Answer

Answer: (ग) एकम्-एकम् इति


Question 28.
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।
(क) प्रियम् च अहितम् च
(ख) प्रियम् च हिताय च
(ग) प्रियः च हितम् च
(घ) प्रियम् च हितम् च।

Answer

Answer: (घ) प्रियम् च हितम् च।


Question 29.
प्रच्छन्नं भाग्यं यस्य सः स्वपत्नी सम्बोध्य उवाच।
(क) प्रच्छन्नभाग्य
(ख) प्रच्छन्नभाग्यम्।
(ग) प्रच्छन्नभाग्याः
(घ) प्रच्छन्नभाग्यः।

Answer

Answer: (घ) प्रच्छन्नभाग्यः।


Question 30.
ध्यानमग्नः स्थिता प्रज्ञा यस्य स इव तिष्ठामि।
(क) स्थितप्रज्ञः
(ख) स्थितप्रज्ञा
(ग) स्थितप्रज्ञम्
(घ) स्थितप्रज्ञाम्।

Answer

Answer: (क) स्थितप्रज्ञः


रेखाकित शब्दानां समासो विग्रहो वा कृत्वा सम्यक लिख्येताम्

(1)

1. दुर्वहम् अत्र जीवितं जातम्।
2. महानगराणाम् मध्ये चलदनिशं कालायसस्य चक्रम्।
3. दुर्दान्तैः दशनैः अमुना स्यात्।
4. नैव जनानाम् ग्रसनम्।
5. कज्जलमालिनं धूमं मुञ्चति।
6. वाष्पयानानाम् माला संधावति।
7. यानानां पङ्क्तयः हि अनन्ताः कठिनं संसरणम्।
8. वायुमण्डलं भृशं दूषितम्।
9. नहि निर्मलम् जलम्।
10. कुत्सितानाम् वस्तूनाम् मित्रितं भक्ष्यम्।
11. समलम् धरातलम्।
12. प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयः पूरितम्।
13. एकान्ते कान्तारे क्षणमपि मे स्यात् सञ्चरणम्।
14. हरिततरूणां ललितलतानां माला रमणीया।
15. कुसुमावलिः समीरचालिता स्यात् मे वरणीया।
16. खगकुलकलरव गुञ्जितवनदेशम्।
17. कुर्यात् जीवित रसहरणम्।
18. प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टाः।
19. मानवाय जीवनं कामये नो जीवन्मरणम्।

Answer

Answer:
1. कठिन्येन वहति इति।
2. महत् नगरम् तेषाम् मध्ये, कालायस चक्रम्।
3. दुदान्तदशनैः
4. जनग्रसनम्
5. कज्जलम् इव मलिनम्
6. वाष्पयानमाला
7. यानपङ्क्तयः, न अन्ताः
8. वायोः मण्डलम्
9. मलस्य अभावः
10. कुत्सितवस्तूनाम्
11. मलेन सहितम्
12. ग्रामस्य अन्ते
13. एकान्तकान्तारे
14. हरितानाम् तरूणाम्, ललितानाम् लतानाम्
15. कुसुमानाम् आवलिः, समीरेण चालिता
16. गुञ्जितम् वनदेशम्
17. जीवितस्य रसस्य हरणम्
18. प्रस्तरस्य तले, लताः च तरवः च गुल्माः च
19. जीवनम् च मरणं च तयोः समाहारः


(2)

1. तत्र राजसिंहः नाम राजपुत्रः वसति स्म।
2. एकदा केनापि आवश्यककार्येण तस्य भार्या पितुः गृहं प्रति चलिता।
3. मार्गे गाहनकानने सा एकं व्याघ्रं ददर्श।
4. कथमेकैकशः व्याघ्रभक्षणाय कलहं कुरुथः?
5. इति श्रुत्वा व्याघ्रमारी काचिद् इयम् इति मत्वा व्याघ्रो भक्षाकुल चितः नष्टः।
6. निजबुद्ध्या विमुक्ता सा भयाद् व्याघ्रस्य भामिनी।
7. भयाकुलं व्याघ्रं दृष्ट्वा शृगालः हसन् आह।
8. त्वमपि किञ्चिद् गूढप्रदेशम्।
9. परं गृहीतकरजीवितः नष्टः शीघ्रं तदग्रतः।
10. .परं प्रत्युत्पन्नमतिः सा उवाच।
11. रे रे धूर्त! त्वया दत्तं मह्यं व्याघ्रत्रयं पुरा।
12. व्याघ्रोऽपि सहसा नष्टः गलबद्धशृगालकः।

Answer

Answer:
1. राज्ञः पुत्रः।
2. आवश्यकेन कार्येण।
3. गहने कानने।
4. व्याघ्रस्य भक्षणाय
5. भयेन आकुल चितं यस्य सः।
6. व्याघ्रभामिनी।
7. भयात् आकुलम्।
8. गूढम् प्रदेशम्।
9. गृहीतेन करेण जीवितः यः सः।
10. प्रत्युत्पन्ना मतिः यस्यः सः।
11. व्याघ्रणाम् त्रयम्।
12. गलेन बद्धः शृगालकः यः सः।


(3)

1. शरीरायासजननं कर्म व्यायामसंज्ञितम्।
2. शरीरोपचयः कान्तिः गात्राणां सुविभक्तता।
3. वयोरूपगुणैः हीनम् अपि कुर्यात् सुदर्शनम्।
4. विधमविदग्धं वा निर्दोषं परिपच्यते।
5. स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः।
6. हृदिस्थानास्थितः वायुः यदा वक्त्रं प्रपद्यते।
7. वयोबलशरीराणि देशकालाशनानि च।

Answer

Answer:
1. शरीरस्य आयासजनम्।
2. शरीरस्य उपचय।
3. वयोरूपगुणहीनम्।
4. विदग्धम् च अविदग्धम् च तयोः समाहारः।
5. शीतवसन्तयोः।
6. हृदिस्थाने आस्थितः।
7. वयः च बलम् च शरीरम् च, देशः च कालः च अशनम् च।


(4)

1. सिंहासनस्थः रामः दृश्यते।
2. ततः तापसौ कुशलवौ प्रविशतः।
3. रामस्य समीपम् उपसृत्य प्रणम्य च।
4. कुशलप्रश्नस्य भाजनम् एव किं वयमत्र भवतोः।
5. अहो हृदयग्राही स्पर्शः।
6. राजासनं खलु एतत्।।
7. सव्यवधानम् न चारित्रलोपाय।
8. अनिच्छां नाटयतः उभौ।
9. भवति शिशुजनः वयोऽनुरोधात्।
10. पशुपति-मस्तक-केतकच्छदत्वम्।
11. क्षत्रियकुल पितामहयोः सूर्यचन्द्रयोः को वा भवतोवंशस्य कर्ता?
12. किं द्वयोरप्येकमेव प्रतिवचनम्?
13. भ्रातरौ आवां सोदयौँ।
14. आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि।
15. न कश्चिदस्मिन् तपोवने तस्य नाम व्यवहरति।
16. यदि आवयोः बालभावजनितं किञ्चिद् अविनयं पश्यति।
17. एतेन वचनेन दारको निर्भर्त्सयति।
18. सर्वथा समरूपः कुटुम्बवृत्तान्तः।
19. अपूर्वोऽयं मानवानां सरस्वती अवतारः।
20. राजन्! उपाध्यायदूतः अस्मान् त्वरयति।

Answer

Answer:
1. सिंहासने स्थः।
2. तापसः च तापसः च, कुशः च लवः च।
3. उपरामम्
4. कुशलः प्रश्नः, तस्य, कुशलस्य प्रश्नस्य।
5. हृदयेन ग्राही/हृदयेन ग्रह्णाति इति।
6. राज्ञः आसनम्।
7. व्यवधानेन सह।
8. न इच्छाम्।
9. शिशुः च असौ जनः।
10. पशुपते: मस्तकस्य केतकच्छदत्वम्।
11. सूर्यन च चन्द्रे च/सूर्यः च चन्द्रः च तयोः।
12. वचनम् वचनम् इति।
13. भ्राता च भ्राता च।
14. आर्यवन्दनायाम्।
15. तपसे वनम् तस्मिन्।
16. बालभावात् जनितम्, न विनयम्।
17. दारकः च दारकः च।
18. कुटुम्बस्य वृत्तान्तः।
19. सरस्वत्याः अवतारः।
20. उपाध्यायस्य दूतः।


(5)

1. कश्चित् कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं कुर्वन्नासीत्।
2. तयोः एकः शरीरेण दुर्बलः आसीत्।
3. अतः कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत।
4. भूमौ पतिते स्वपुत्रं दृष्ट्वा सर्वधेनूनां मातुः सुरभेः नेत्राभ्याम् अश्रूणि आविरासन्।
5. सुरभे इमाम् अवस्थां दृष्ट्वा सुराधिपः तामपृच्छत्।
6. पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।
7. विनिपातो न वः कश्चित् दृश्यते त्रिदशाधिपः।
8. यदि पुत्रसहस्रं मे, सर्वत्र सममेव मे।
9. अस्मिन् पुत्रे विशिष्य आत्मवेदनाम् अनुभवामि।
10. सर्वेषु अपत्येषु जननी तुल्यवत्सला।
11. सुरभिवचनं श्रुत्वा विस्मितस्य आखण्डलस्य अपि हृदयमद्रवयत्।
12. अचिरादेव चण्डवातेन मेघरवैः च सह प्रवर्षः समजायत।
13. पश्यतः एव सर्वत्र जलोपप्लवः सञ्जातः।
14. कृषकः हर्षातिरेकेण कर्षणाविमुखः सन् गृहमगात्।
15. पुत्रे दीने तु सा माता कृपार्द्रहृदया भवेत्।

Answer

Answer: 1. क्षेत्रे कर्षणम्।
2. शरीरदुर्बलः।
3. दुर्बलवृषभम्
4. सर्वेषाम् धेनूनाम्।
5. सुराणाम् अधिपः।
6. पुत्रदैन्यम्।
7. त्रिदशाणाम् अधिपः।
8. पुत्राणाम् सहस्रम्।
9. आत्मनः वेदनाम्।
10. तुल्यं वात्सल्यं यस्याः सा।
11. सुरभे:/सुरभ्या:वचनम्, विस्मितस्याखण्डलस्य।
12. चण्डः वातः तेन, मेघानाम् रवैः।
13. जलानाम् उप्लवः।
14. हर्षस्य अतिरेकेण, कर्षणात् विमुखं यः सः।
15. पुत्रदीने, कृपया आर्द्रम् हृदयं यस्याः सा।


(6)

1. शरीरस्थः महान् रिपुः।
2. न वेत्ति निर्बलः।
3. पिकः वसन्तस्य गुणं न वायसः।
4. अकारणद्वेषि मनः तु यस्य वै।
5. उदीरितः अर्थः पशुनापि गृह्यते।
6. अनुक्तम् अपि ऊहति पण्डितो जनः।
7. परेङ्गितज्ञानफलाः हि बुद्धयः।
8. दहस्थितः देहविनाशाय।
9. सेवितव्यः महावृक्षः फलच्छायासमन्वितः।
10. संपत्तौ च विपत्तौ च महताम् एकरूपता।
11. नास्ति किञ्चित् निरर्थकम्।
12. अश्वः चेद् धावने वीरः।
13. भारस्य वहने खरः।

Answer

Answer:
1. महारिपुः।
2. निर्गतं बलं यस्मात् सः।
3. वसन्तगुणम्।
4. अकारणेन एव द्वेषं करोति यत् यत्।
5. उदीरितार्थः।
6. न उक्तम्।
7. परैः इदिङ्गतस्य ज्ञानस्य फलम् याः ताः।
8. देहे स्थितः, देहस्य विनाशाय।
9. महान्वृक्षः, फलैः च छायया च समन्वितः।
10. महदेकरूपता।
11. निर्गतः अर्थः यस्मात् तत्।
12. धावनवीरः।
13. भारवहने।


(7)

1. वनस्य दृश्यम् समीपे एव एका नदी वहति।
2. क्रुद्धः सिंहः तं प्रहर्तुम् इच्छति।
3. परं वानरः तु कूर्दित्वा वृक्षम् आरूढः।
4. अपरः वानरः सिंहस्य कर्णम् आकृष्य पुनः वृक्षोपरि आरोहति।
5. विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरव कुर्वन्ति।
6. निद्राभङ्गदुःखेन वनराजः सन्नपि तुच्छजीवैः आत्मनः दुरवस्थाया श्रान्तः पृच्छति।
7. त्वं वनराजः भवितुं तु सर्वथा अयोग्यः।
8. किं न श्रुता त्वया पञ्चतन्त्रोक्तिः?
9. यत्र तत्र का-का इति कर्कशध्वनिना वातावरणम् आकुलीकरोषि।
10. कृष्णवर्णं त्वां कथं वनराजं मन्यामहे वयम्?
11. यदि अहं कृष्णवर्णं तर्हि तवं किं गौराङ्गः?
12. अनृतं वदसि चेत् काकः दशेत्।
13. अस्माकं परिश्रमः ऐक्यं च विश्वप्रथितम् अपि च काकचेष्टः
14. विद्यार्थी एव आदर्शच्छात्रः मन्यते।
15. को भेदः पिककाकयोः?
16. वसान्तसमये प्राप्ते काकः काकः पिकः पिक।
17. अहमेव करूणापरः पक्षिसम्राट काकः।
18. अहं विशालकायः, बलशाली पराक्रमी च।
19. वन्यपशून् तु तुदन्तं जन्तुमहं मारयिष्यामि।
20. अतः अहमेव योग्यः वनराजपदाय।
21. गजस्यापि पुच्छं विधूय वृक्षोपरि आरोहति।
22. अतः वन्यजन्तूनां रक्षायै वयमेव क्षमाः।
23. एतत्सर्वं श्रुत्वा नदीमध्यः एकः बकः।
24. अहं तु शीतले जले बहुकाल पर्यन्तम् अविचलः ध्यानमग्नः।
25. स्थितप्रज्ञः इव स्थित्वा सर्वेषाम् रक्षायाः उपायान् चिन्तयिष्यामि।
26. अहं मिलित्वा रक्षोपायान् क्रियान्वितान् कारयिष्यामि।
27. विरम विरम आत्मश्लाघायाः।
28. यदि न स्यात् नरपतिः।
29. को न जानाति तव ध्यानावस्थाम्।
30. तव कारणात् तु सर्वं पक्षिकुलम् एव अवमानितं जातम्।
31. अरे अहिभुक्! नृत्यातिरिक्तं का तव विशेषता?
32. एतास्मिन् एव काले व्याघ्रचित्रको अपि नदीजलं पातुम् आगतौ।
33. अरे किं वनराजपदाय सुपात्रं चीयते?
34. यदेषः आत्मश्लघाहीनः पदनिर्लिप्तः उलूकः अस्माकं राजा भविष्यति।
35. प्रजासुखे सुखं राज्ञः।

Answer

Answer:
1. वनदृश्यम्।
2. क्रुद्धसिंहः।
3. वृक्षारूढः।
4. सिंहकर्णम्, वृक्षस्य उपरि।
5. विविधपक्षिणः, हर्षात् मिश्रितम्।
6. निद्रायाः भङ्गस्य दुःखेन, तुच्छैः जीवैः।
7. न योग्यः।
8. पञ्चतन्त्रस्य उक्तिः।
9. कर्कशः ध्वनिः तेन।
10. कृष्णः वर्णः यस्य सः, तम्।
11. कृष्णः वर्णः यस्य सः।
12. न ऋतम्।
13. विश्वे प्रथितम्, काकस्य चेष्टा इव चेष्टा यस्य सः।
14. विद्यायाः अर्थी।
15. पिके च काके च।
16. वसन्तस्य समये।
17. करुणायाः परः, पक्षिणाम् सम्राट्।
18. विशालः कायः यस्य सः।
19. वन्यः पश्वः तान्।
20. वनराजस्य पदाय।
21. वृक्षस्य उपरि।
22. वन्यस्य जन्तूनाम्।
23. नद्याः मध्ये यः सः।
24. शीतलजले, न विचलः, ध्याने मग्नः।
25. स्थिता प्रज्ञा यस्य सः, सर्वरक्षायाः।
26. रक्षायाः उपायाः, तान्।
27. आत्मनः श्लाघा, तस्याः।
28. नराणाम् पतिः।
29. ध्यानस्य अवस्थाम्।
30. पक्षिणाम् कुलम्।
31. अहीन् भुङ्क्ते यः सः, सम्बोधने, नृत्यात् अतिरिक्तम्।।
32. व्याघ्रः च चित्रकः च, नद्याः जलम्।
33. सुन्दरम् पात्रम्।
34. आत्मश्लाघया हीनः, पदात् निर्लिप्तः।
35. प्रजायाः सुखे।


(8)

1. कश्चन निर्धनः जनः भूरि परिश्रम्य वित्तमुपार्जितवान्।
2. तेन स्वपुत्रम् एकस्मिन् महाविद्यालये प्रवेशं दापयितुं सफलः जातः।
3. परम् अर्थकार्येन पीडितः स पदातिरेव प्राचलत्।
4. निशान्धकारे प्रसृते विजने प्रदेशे पदयात्रा न शुभावहा।
5. सः पार्श्वस्थिते ग्रामे रात्रिनिवासं कर्त्त कश्चिद् गृहस्थमुपागतः।
6. विचित्रा दैवगतिः।
7. तस्मिन् गृहे कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।
8. चौरस्य पादध्वनिना प्रबुद्धः अतिथिः चौरशङ्कया तमन्वधावत्।
9. तस्य तारस्वरेण प्रबुद्धाः ग्रामवासिनः तत्रागच्छन्।
10. अग्रिमे दिने स आरक्षी चौर्याभियोगे तं न्यायालयं नीतवान्।
11. स तं निर्दोषम् अमन्यत आरक्षिणं च दोषभाजनम्।
12. किन्तु प्रमाणाभावात् स निर्णेतुं नाशक्तोत्।
13. अनयेयुः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ।
14. इतः क्रोशद्वयान्तराले कश्चिज्जनः केनापि हतः।
15. तस्य मृतशरीरं राजमार्ग निकषा वर्तते।
16. न्यायाधीशः आरक्षिणं तं शवम् आनेतुम् आदिष्टवान्।
17. तत्रोपेत्य काष्ठपटले निहितं पटाच्छादितं देहं स्कन्धे वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ।
18. आरक्षी सुपुष्टदेहः आसीत्।
19. अभियुक्तः अतीव कृशकायः (आसीत्)।
20. सः भारवेदनया क्रन्दति स्म।
21. तस्य क्रन्दनं निशम्य मुदितः आरक्षी तमुवाच।
22. तस्मिन् दिने त्वयाऽहं चोरितायाः मञ्जूषायाः ग्रह्णाद् वारितः।
23. इदानीं निजकृत्यस्य फलं भुझ्व।
24. अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे।
25. न्यायाधीशः तं जनं ससम्मानं मुक्तवान्।

Answer

Answer:
1. निर्धनजनः।
2. महान् विद्यालयः तस्मिन्
3. अर्थस्य कार्येन।
4. निशायाः अन्धकारे, पदानाम् यात्रा।
5. रात्रौ निवासम्।
6. दैवस्य गतिः।
7. गृहस्य अभ्यन्तरम्।
8. पादयोः ध्वनिः, तेन।
9. ग्रामस्य वासिनः।
10. चौर्यस्य अभियोगे, न्यायस्य आलयम्।
11. निर्गतं दोषं यस्मात् तम्, दोषस्य भाजनम्।
12. प्रमाणस्य अभावात्/प्रमाणानाम् अभावात्।
13. न्यायास्य आलयः तस्मिन्।
14. क्रोशम् द्वयम् तस्य अन्तराले।
15. मृतम् शरीरम्, राज्ञः मार्गम्।
16. न्यायस्य अधीशः।
17. काष्ठस्य पटले, पटैः आच्छादितम्।
18. सुपुष्टः देहः यस्य सः।
19. कृषः कायः यस्य सः।
20. भारस्य वेदना तया।
21. मुदितारक्षी।
22. चोरितमञ्जूषायाः।
23. निजकृत्यफलम्।
24. चौर्यस्य अभियोगे, वर्षाणाम् त्रयम् तस्य।
25. सम्मानेन सहितम्।


(9)

1. पिता यच्छति पुत्राय बाल्ये विद्याधनं महत्।
2. अवक्रता यथा चित्ते तथा वाचि भवेद् यदि।
3. तदेवाहुः महात्मानः समत्वमिति तथ्यतः।
4. त्यक्त्वा धर्मप्रदां वाचं परुषां योऽभ्युदीरयेत्।
5. परित्यज्य फलं पक्वं भुङ्क्ते अपक्वं विमूढधीः।
6. यत् प्रोक्तं येन केनापि तस्य तत्त्वार्थनिर्णयः।
7. वाक्पटुः धैर्यवान् मन्त्री सभायामप्यकातरः।
8. य इच्छति आत्मनः श्रेयः प्रभूतानि सुखानि च।
9. आचारः प्रथमो धर्मः इत्येतद् विदुषां वचः।

Answer

Answer:
1. विद्या धनम् इव।
2. न वक्रता।
3. महान्तः आत्मानः येषां ते।
4. धर्मम् प्रददाति या ताम्।
5. फलपक्वम्, न पक्वम्, विमूढाधीः यस्य सः।
6. तत्वानाम् अर्थः तस्य निर्णयः।
7. वाचि पटुः, न कातरः।
8. आत्मश्रेयः, प्रभूतसुखानि।
9. प्रथमधर्मः, विद्वद्वचः।


(10)

1. गणतन्त्र-दिवस-पर्वणि यदा भारतं मग्नम् आसीत्।
2. भारतराष्ट्रं नृत्य-गीतवादित्राणाम् उल्लासे मग्नमासीत्।
3. गुर्जरराज्यं क्रन्दनविकलं जातम्।
4. कच्छजनपदं ध्वंसावशेषु पतिवर्तितवत्।
5. उत्खाता विद्युद्दीपस्तम्भाः।
6. जलधाराभिः महाप्लावनदृश्यम् उपस्थितम्।
7. ध्वस्तभवनेषु सम्पीडिताः अन्ये क्रन्दन्ति स्म।
8. क्षुत्क्षामकण्ठाः मृतप्रायाः शिशवः तु जीवनं धारितवन्तः।
9. महत् कम्पनं जातम्।
10. येन महाविनाशदृष्यं समुत्पद्यते।
11. इति कथयन्ति भूकम्पविशेषज्ञाः।
12. विज्ञानगर्वितः मानवः वामनकल्पः एव भवति।
13. तथापि भूकम्परहस्यज्ञाः कथयन्ति।
14. नदीजलम् अपि नैकस्मिन् स्थले पुञ्जीकरणीयम्।
15. अन्यथा असन्तुलन वशात् भूकम्पः सम्भवति।
16. अशान्तानि खलु तान्येव महाविनाशम् उपस्थापयन्ति।

Answer

Answer:
1. गणतन्त्र दिवसस्य पर्वणि।
2. नृत्यगीत वादित्रोल्लासे।
3. क्रन्दकेन विकलम्।
4. ध्वंसस्य अवशेषु।
5. विपुलः स्तम्भाः
6. महाप्लावनस्य दृश्यम्
7. ध्वस्तेषु भवनेषु।
8. क्षुत्क्षामाः कण्ठाः येषाम् ते।
9. महाकम्पनम्।
10. महतः विनाशस्य दृश्यम्।
11. भूकम्पस्य विशेषज्ञाः/भूकम्पम् विशेष जानन्ति येते
12. विज्ञानेन गर्वितः।
13. भूकम्पस्य रहस्यं जानन्ति ये ते।
14. नद्याः जलम्/नदीनाम् जलम्।
15. न सन्तुलन
16. न शान्तानि, महन्तम् विनाशम्।


(11)

1. वत्स! मणिकारश्रेठिनं चन्दनदासम् इदानीं द्रष्टुमिच्छमसि।
2. अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभाः।
3. आर्यस्य प्रसादेन अखण्डिता मे वणिज्या।
4. भो श्रेष्ठिन्! प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियम् इच्छन्ति राजानः।
5. भो श्रेष्ठिन्! चन्द्रगुप्तराज्यम् इदं न नन्दराज्यम्।
6. नन्दस्यैव अर्थसम्बन्धः प्रीतिमुत्पादयति।
7. स च अपरिक्लेशः कथम् आविर्भवति।
8. राजनि अविरुद्धवृत्तिः भवः।
9. आर्य! कः पुनः अधन्यः राज्ञःविरुद्धः इति आर्येण अवगम्यते।
10. त्वम् अद्यापि राजापथ्यकारिणः अमात्यराक्षसस्य गृहजनं स्वगृहे रक्षसि।
11. शिरसि भयम्, अतिदूरं तत्प्रतिकारः।
12. सुलभेषु अर्थलाभेषु परसंवेदने जने।

Answer

Answer:
1. मणिकारम् श्रेष्ठिनम्।
2. वृद्धेः लाभाः।
3. आर्य प्रसादेन, न खण्डिता।
4. प्रीताप्रकृतिभ्यः।
5. चन्द्रगुप्तस्य राज्यम्।
6. अर्थस्य सम्बन्धः।
7. न परिक्लेशः।
8. अविरुद्धा वृत्तिः यस्य सः।
9. न धन्यः, राजविरुद्धः।
10. राज्ञे अपथ्यं करोति यः तस्य, गृहस्य जनम्।
11. शिरोभयम्, तस्य प्रतिकारः।
12. सुलभार्थलाभेषु।


(12)

1. एकेन राजहंसेन या शोभा सरसो भवेत्।
2. न सा बकसहस्रेण परितः तीरवासिना।
3. भुक्ता मृणालपटली भवता।
4. कृत्येन केन भवितासि कृतोपकारः।
5. तोयैरल्पैरपि करुणया भीमभानौ निदाघे।
6. आपेरिदे अम्बरपथं परितः पतङ्गाः।
7. आश्वास्य पर्वतकुलं तपनोष्णतप्तम्।
8. रिक्तोऽसि यज्जलद! सैव तवोत्तमा श्रीः।
9. अम्भोदाः बहवो हि सन्ति।

Answer

Answer:
1. राज्ञः हंसेन/राज्ञः हंसः तेन।
2. बकानाम् सहस्रम् तेन, तीरे वासी तेन।
3. मृणालस्य पटली।
4. कृतः उपकारः येन सः।
5. भीमः च असौ भानुः तस्मिन्।
6. अम्बरस्य पथम्।
7. पर्वतस्य कुलम्/पर्वतानाम् कुलम्।
8. जलम् ददाति इति सम्बोधने।
9. अम्भानि ददति ये ते।


We think the shed NCERT MCQ Questions for Class 10 Sanskrit Grammar समासाः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 10 Sanskrit समासाः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!