संख्यावाचक-विशेषणपदानि MCQ Questions with Answers Class 8 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 8 Sanskrit Grammar संख्यावाचक-विशेषणपदानि with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 8 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the संख्यावाचक-विशेषणपदानि Class 8 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these संख्यावाचक-विशेषणपदानि objective questions.

MCQ Questions for Class 8 Sanskrit Grammar संख्यावाचक-विशेषणपदानि with Answers

रेखाङ्कितपदे रिक्तस्थाने किं पदं भविष्यति?

Question 1.
वेदाः ……….. सन्ति
(क) चत्वारि
(ख) चत्वारः
(ग) चतुर्
(घ) चतस्त्रः

Answer

Answer: (ख) चत्वारः


Question 2.
………………. महिलाः राजमार्गे भ्रमन्ति।
(क) त्रयः
(ख) त्रीणि
(ग) तिस्रः
(घ) त्रि

Answer

Answer: (ग) तिस्रः


Question 3.
उचितविभक्तिं प्रयुज्य वाक्यपूर्तिः क्रियताम्
मासे …………….. (द्वे / द्वौ । द्वयः) पक्षे स्तः।

Answer

Answer: द्वे


Question 4.
शिवस्य …………….. आननानि सन्ति।
(क) पञ्चानि
(ख) पञ्चाः
(ग) पञ्च
(घ) पञ्चः

Answer

Answer: (ग) पञ्च


Question 5.
अधोलिखिते वाक्ये रिक्तस्थाने किं पदं भविष्यति?
…………… उद्याने सुन्दराणि पुष्पाणि विकसन्ति।
(क) एकस्मिन्
(ख) एकस्याम्
(ग) एके
(घ) एका

Answer

Answer: (क) एकस्मिन्


Question 6.
………………. वाटिकायाम् जनाः व्यायाम कुर्वन्ति।
(क) एकस्मिन्
(ख) एकस्याम्
(ग) एका
(घ) एकः

Answer

Answer: (ख) एकस्याम्।


Question 7.
रेखाङ्किते पदे का विभक्तिः प्रयुक्ता?
त्रिभिः मेट्रोयानैः जनाः भ्रमणाय गच्छन्ति।
(क) प्रथमा विभक्तिः
(ख) द्वितीया विभक्तिः
(ग) तृतीया विभक्तिः
(घ) चतुर्थी विभक्तिः

Answer

Answer: (ग) तृतीया


Question 8.
एकस्मिन् वने एकः सिंहः अवसत्। रेखांकितपदे का विभक्तिः?
(क) प्रथमा विभक्तिः
(ख) द्वितीया विभक्तिः
(ग) तृतीया विभक्तिः
(घ) सप्तमी विभक्तिः

Answer

Answer: (घ) सप्तमी


Question 9.
उचितरूपेण रिक्तपूर्तिः क्रियताम्
कालिदासस्य ……………. नाटकानाम् मञ्चनं अद्य भविष्यति।
(क) त्रयाणाम्
(ख) त्रयः
(ग) तिस्रः
(घ) त्रीणि

Answer

Answer: (क) त्रयाणाम्


Question 10.
सप्ताहे ……………. दिनानि भवन्ति।
(क) सप्त
(ख) सप्ताः
(ग) सप्तानि
(घ) सप्तानी

Answer

Answer: (क) सप्त


Question 11.
क्रीडाक्षेत्रे ………………. बालौ कन्दुकेन क्रीडतः।
(क) द्वयः
(ख) द्वो
(ग) द्वौ
(घ) द्वे

Answer

Answer: (ग) द्वौ


We think the shed NCERT MCQ Questions for Class 8 Sanskrit Grammar संख्यावाचक-विशेषणपदानि with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 8 Sanskrit संख्यावाचक-विशेषणपदानि MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!