Author name: Prasanna

सङ्ख्या MCQ Questions with Answers Class 9 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 9 Sanskrit Grammar सङ्ख्या with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 9 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the सङ्ख्या Class 9 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these सङ्ख्या objective questions.

MCQ Questions for Class 9 Sanskrit Grammar सङ्ख्या with Answers

प्रदत्तेषु उत्तरेषु यत् उत्तरम् शुद्धम् अस्ति तत् अधस्तात् मञ्जूषायाः पदेभ्यः चीयताम्। (दिए गए उत्तरों में से जो उत्तर शुद्ध है उसे नीचे के मंजूषा शब्दों से चुनिए।)
Choose the appropriate answer from the options given below.

Question 1.
(83) अस्य संस्कृते शुद्धम् रूपम् ……………. अस्ति।
(क) त्रिशीतिः
(ख) त्र्यशीतिः
(ग) त्रिणशीतिः
(घ) त्रयाशीतिः

Answer

Answer: (ख) त्र्यशीतिः


Question 2.
वयम् (7) ……….. स्मः।
(क) सप्त
(ख) सप्ताः
(ग) सप्तानि
(घ) सप्तः

Answer

Answer: (क) सप्त


Question 3.
…………….. (4) नायिकाः नृत्यन्ति।
(क) चत्वारि
(ख) चत्वारः
(ग) चतस्रः
(घ) चतुराः

Answer

Answer: (ग) चतस्रः


Question 4.
मम समीपे …………….. (19) रुप्यकाणि सन्ति।
(क) एकोनविंशतिः
(ख) एकोनविशंति
(ग) एकोनविंशम्
(घ) एकोनाविंशतिः

Answer

Answer: (क) एकोनविंशतिः


Question 5.
(54) अस्य संस्कृते शुद्धरूपम् ……………. अस्ति।
(क) चतुश्पञ्चाशत्
(ख) चतुष्पंचाशत्
(ग) चतुःपञ्चाशत्
(घ) चतुस्पञ्चाशत्

Answer

Answer: (ग) चतुःपञ्चाशत्


Question 6.
……………. (2) पुस्तके आनय।।
(क) द्वौ
(ख) द्वे
(ग) द्वि
(घ) द्वा

Answer

Answer: (ख) द्वे


Question 7.
………………. (3) ललनाः आनयन्ति।
(क) त्रीणि
(ख) त्रि
(ग) त्रयः
(घ) तिस्रः

Answer

Answer: (घ) तिस्रः


Question 8.
भासेन ………….. (14) नाटकानि रचितानि।
(क) चतुर्दशम्
(ख) चतुर्दश
(ग) चतुर्दशानि
(घ) चतुर्दशाः

Answer

Answer: (ख) चतुर्दश


Question 9.
(56) अस्य संस्कृते शुद्धम् रूपम् …….. भवति।
(क) षट्पञ्चाशत्
(ख) षटपञ्चाशत्।
(ग) षण्पंचाशत्
(घ) षड्पञ्चाशत्

Answer

Answer: (क) षट्पञ्चाशत्


Question 10.
(99) अस्य शुद्धम् रूपम् …………… अस्ति।
(क) नवणवतिः
(ख) नवानवतिः
(ग) नवौनवतिः
(घ) नवनवतिः

Answer

Answer: (घ) नवनवतिः


Question 11.
(66) अस्य संस्कृते शुद्धम् रूपम् …………….. वर्तते।
(क) षट्षष्टि
(ख) षटाषष्टी:
(ग) षट्षष्टिः
(घ) षड्षष्टिः

Answer

Answer: (ग) षट्षष्टिः


Question 12.
वृक्षात् …………. (4) पत्राणि पतन्ति।
(क) चत्वारः
(ख) चत्वारि
(ग) चतस्रः
(घ) चतुरः

Answer

Answer: (ख) चत्वारि


Question 13.
नव नव च ……………… (18) भवन्ति।
(क) अष्टादशम्
(ख) अष्टदशः
(ग) अष्टादश
(घ) अष्टादशाः

Answer

Answer: (ग) अष्टादश


Question 14.
मह्यमपि ………… (1) पेयम् दीयताम्।
(क) एका
(ख) एकम्
(ग) एकः
(घ) एकाम्

Answer

Answer: (ख) एकम्


Question 15.
त्वम् ………………. (1) लेखम लिख।
(क) एकः
(ख) एक
(ग) एकम्
(घ) एका

Answer

Answer: (ग) एकम्


Question 16.
राजपथे …………….. (4) वाहनानि सन्ति।
(क) चत्वारि
(ख) चत्वारः
(ग) चतस्रः
(घ) चतुरः

Answer

Answer: (क) चत्वारि


Question 17.
त्वं मह्यम् …………….. (3) पुस्तकानि आनय।
(क) त्रयः
(ख) त्रि
(ग) त्रयम्
(घ) त्रीणि

Answer

Answer: (घ) त्रीणि


Question 18.
(71) अस्य संस्कृते शुद्धम् रूपम् …………… भवति।
(क) एकासप्ततिः
(ख) एकसप्ततिः
(ग) एकासप्तति
(घ) एकसप्तयः।

Answer

Answer: (ख) एकसप्ततिः


Question 19.
कुमारस्य ………….. (6) मुखानि सन्ति।
(क) षड्म्
(ख) षट्
(ग) षडानि
(घ) षड्

Answer

Answer: (घ) षड्


Question 20.
……………… (17) अजाः चरन्ति।।
(क) सप्तदशाः
(ख) सप्तदश
(ग) सप्तदशः
(घ) सप्तदशम्

Answer

Answer: (ख) सप्तदश


Question 21.
……………. (94) पुस्तकानि सन्ति।
(क) चतुर्णवतिः
(ख) चतुर्नवति
(ग) चतुर्नवतिः
(घ) चर्तुनवति

Answer

Answer: (क) चतुर्णवतिः


Question 22.
अस्याम् कक्षायाम्। ……………… (60) छात्राः पठन्ति।
(क) षष्टिः
(ख) षष्टी
(ग) सष्टिः
(घ) षष्ठी

Answer

Answer: (क) षष्टिः


Question 23.
तत्र …………. (40) जनाः तिष्ठन्ति।
(क) चत्वारिंशत्
(ख) चत्वारिंसत्
(ग) चत्वारिषत्
(घ) चतवारींशत्

Answer

Answer: (क) चत्वारिंशत्


Question 24.
पुस्तकालये …………. (3) मित्राणि पठन्ति।
(क) त्रयः
(ख) त्रीणि
(ग) तित्र
(घ) त्रि

Answer

Answer: (ख) त्रीणि


Question 25.
वेदाः ……………. (4) सन्ति।
(क) चत्वारि
(ख) चत्वारः
(ग) चतुरः
(घ) चतस्त्रः

Answer

Answer: (ख) चत्वारः


Question 26.
……………… (2) महिले फलानि आनयतः।
(क) द्वे
(ख) द्वौ
(ग) द्वा
(घ) द्वयोः

Answer

Answer: (क) द्वे


Question 27.
अश्वस्य’ ………… (4) पादाः सन्ति।
(क) चत्वारा:
(ख) चतस्रः
(ग) चत्वारः
(घ) चत्वारि

Answer

Answer: (ग) चत्वारः


Question 28.
सप्ताहे …………….. (7) दिवसाः भवन्ति।
(क) सप्तः
(ख) सप्त
(ग) सप्तम्
(घ) सप्ताः

Answer

Answer: (ख) सप्त


Question 29.
क्रीडाक्षेत्रे ………… (3) मित्राणि क्रीडन्ति।
(क) त्रयः
(ख) तिस्रः
(ग) त्रि
(घ) त्रीणि

Answer

Answer: (घ) त्रीणि


Question 30.
नरस्य हस्तौ …………. (2) भवतः।
(क) द्वे
(ख) द्वौ
(ग) द्वि
(घ) द्वयोः

Answer

Answer: (ख) द्वौ


Question 31.
पुरुषार्थाः ………………. (4) सन्ति।
(क) चतस्रः
(ख) चत्वाराः
(ग) चत्वारः
(घ) चत्वारि

Answer

Answer: (ग) चत्वारः


Question 32.
वित्तस्य ……………….. (3) गतयः भवन्ति।
(क) त्रयः
(ख) तिस्त्रः
(ग) त्रीणि
(घ) त्रि

Answer

Answer: (ख) तिस्त्रः


Question 33.
ब्रह्मणः आयुः ……………….. (100) वर्षाणि।
(क) शत
(ख) शतानि
(ग) शतम्
(घ) शताः

Answer

Answer: (ग) शतम्


Question 34.
हस्ते ………………. (5) अङ्कल्यः भवन्ति।
(क) पञ्चं
(ख) पञ्चाः
(ग) पञ्चमं
(घ) पञ्च

Answer

Answer: (घ) पञ्च


Question 35.
तस्मिन् उद्याने ………. (3) बालिकाः क्रीडन्ति।
(क) तिस्रः
(ख) त्रीणि
(ग) त्रयः
(घ) त्रि

Answer

Answer: (क) तिस्रः


Question 36.
अत्र ……………. (2) वृक्षौ स्तः।।
(क) द्वे
(ख) द्वौ
(ग) द्वि
(घ) द्वा

Answer

Answer: (ख) द्वौ


Question 37.
……………. (4) बालकाः पठन्ति।
(क) चत्वारः
(ख) चतस्रः
(ग) चतुर्
(घ) चत्वारि

Answer

Answer: (क) चत्वारः


Question 38.
अस्मिन् वृक्षे ……………. (4) आम्राणि सन्ति।
(क) चत्वारि
(ख) चत्वारः
(ग) चतस्रः
(घ) चतुराणि

Answer

Answer: (क) चत्वारि


Question 39.
मम स्यूते सामान्यज्ञानस्य अपि ……………….. (1) पुस्तकम् अस्ति।
(क) एकः
(ख) एक
(ग) एका
(घ) एकम्

Answer

Answer: (घ) एकम्


Question 40.
तत्र ………………. (3) बालिकाः क्रीडन्ति।
(क) तिस्रः
(ख) त्रीणि
(ग) त्रयः
(घ) त्रयाः

Answer

Answer: (क) तिस्रः


Question 41.
अत्र ………………. (2) फले स्तः।
(क) द्वौ
(ख) द्वे
(ग) द्वि
(घ) द्वयोः

Answer

Answer: (ख) द्वे


Question 42.
मुखे ………………. (2) नयने स्तः।
(क) द्वौ
(ख) द्वे
(ग) द्वि
(घ) द्वा

Answer

Answer: (ख) द्वे


Question 43.
तत्र उद्याने …………… (3) बालाः भ्रमन्ति।
(क) तिस्रः
(ख) त्रयः
(ग) त्रीणि
(घ) त्रि

Answer

Answer: (ख) त्रयः


Question 44.
उद्याने ……………. (1) आम्रवृक्षः अस्ति।
(क) एकं
(ख) एका
(ग) एकां
(घ) एकः

Answer

Answer: (घ) एकः


We think the shed NCERT MCQ Questions for Class 9 Sanskrit Grammar सङ्ख्या with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 9 Sanskrit सङ्ख्या MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

सङ्ख्या MCQ Questions with Answers Class 9 Sanskrit Read More »

कारक उपपद विभक्ति प्रयोगा: MCQ Questions with Answers Class 9 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 9 Sanskrit Grammar कारक उपपद विभक्ति प्रयोगा: with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 9 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the कारक उपपद विभक्ति प्रयोगा: Class 9 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these कारक उपपद विभक्ति प्रयोगा: objective questions.

MCQ Questions for Class 9 Sanskrit Grammar कारक उपपद विभक्ति प्रयोगा: with Answers

अधोलिखितेभ्यः शुद्धं पदं चित्वा रिक्तस्थानानि पूरयत। (नीचे लिखे गए शब्दों में से उचित शब्द चुनकर रिक्त स्थानों की पूर्ति कीजिए।)
Fill in the blanks with the suitable word choosing from the given words.

Question 1.
पश्य! पश्य! …………… परितः पुष्पाणि न सन्ति।
(क) विद्यालयः
(ख) विद्यालयम्
(ग) विद्यालयस्य
(घ) विद्यालयेन

Answer

Answer: (ख) विद्यालयम्


Question 2.
सज्जनाः ………….. सह चलन्ति।
(क) सज्जनैः
(ख) सज्जनान्
(ग) सज्जनानाम्
(घ) सज्जनात्

Answer

Answer: (क) सज्जनैः


Question 3.
सः पाठनकाले …………….
(क) कक्षायाः
(ख) कक्षायाम्
(ग) कक्षाम्
(घ) कक्षायै

Answer

Answer: (क) कक्षायाः


Question 4.
कक्षायाम् …………….. परितः छात्राः अतिष्ठन्।
(क) गुरुणा
(ख) गुरुम्
(ग) गुरोः
(घ) गुरौ

Answer

Answer: (ख) गुरुम्


Question 5.
सः पुरुषः ……………. बिभेति।
(क) शत्रोः
(ख) शत्रुम्
(ग) शत्रवे
(घ) शत्रुणा

Answer

Answer: (क) शत्रोः


Question 6.
…………………. पृष्ठतः कः?
(क) ग्रामम्
(ख) ग्रामस्य
(ग) ग्रामाय
(घ) ग्रामात्

Answer

Answer: (ख) ग्रामस्य


Question 7.
सः …………….. निपुणः।
(क) पठने
(ख) पठनाय
(ग) पठनेन
(घ) पठनस्य

Answer

Answer: (क) पठने


Question 8.
सम्प्रति ………………….. परितः के?
(क) मम
(ख) माम्
(ग) अहम्
(घ) मह्यम्

Answer

Answer: (ख) माम्


Question 9.
………………. बहिः उद्यानम् वर्तते।
(क) नगरस्य
(ख) नगरात्
(ग) नगरं
(घ) नगराय

Answer

Answer: (ख) नगरात्


Question 10.
अधुना ………………… नृत्यम् रोचते।
(क) बालिकाम्
(ख) बालिकायै
(ग) बालिकायाम्
(घ) बालिके

Answer

Answer: (ख) बालिकायै


Question 11.
सः ………………. सह गच्छति।
(क) बालिकायाः
(ख) बालिकया
(ग) बालिकाय
(घ) बालिकायै

Answer

Answer: (ख) बालिकया


Question 12.
सम्प्रति …………… विना न सफलता।
(क) परिश्रमात्
(ख) परिश्रमस्य
(ग) परिश्रमे।
(घ) परिश्रमैः

Answer

Answer: (क) परिश्रमात्


Question 13.
छात्राः कथयन्ति ……………….. नमः।
(क) अध्यापकम्
(ख) अध्यापकाय
(ग) अध्यापकेन
(घ) अध्यापकस्य

Answer

Answer: (ख) अध्यापकाय


Question 14.
अध्यापकः ………………. पुस्तकम् ददाति।
(क) छात्राय
(ख) छात्रम्
(ग) छात्रेण
(घ) छात्रात्

Answer

Answer: (क) छात्राय


Question 15.
माता ………………. क्रुप्यति।
(क) पुत्राय
(ख) पुत्रम्
(ग) पुत्रेण
(घ) पुत्रस्य

Answer

Answer: (क) पुत्राय


Question 16.
बालकः ……………… बिभेति।
(क) सिंहात्
(ख) सिंहस्य
(ग) सिंहम्
(घ) सिंहेन

Answer

Answer: (क) सिंहात्


Question 17.
छात्राः …………… सह भ्रमणाय गच्छन्ति।
(क) गुरोः
(ख) गुरुणा
(ग) गुरुम्
(घ) गुरवे

Answer

Answer: (ख) गुरुणा


Question 18.
तस्यै ……………… पठनम् रोचते।
(क) छात्रायै
(ख) छात्रस्य
(ग) छात्रायाः
(घ) छात्रायाम्

Answer

Answer: (क) छात्रायै


Question 19.
सीता …………… सह वनम् अगच्छत्।
(क) रामस्य
(ख) रामेण
(ग) रामाय
(घ) रामम्

Answer

Answer: (ख) रामेण


Question 20.
सम्भवतः अद्य …………… मोदकम् न रोचते।
(क) मम
(ख) मह्यम्
(ग) मत्
(घ) माम्

Answer

Answer: (ख) मह्यम्


Question 21.
सः …………….. निपुणः वर्तते।
(क) कार्यस्य
(ख) कार्ये
(ग) कार्यात्
(घ) कार्येण

Answer

Answer: (ख) कार्ये


Question 22.
अहं कथयामि-वरुण ……………. नमः।
(क) देवाय
(ख) देवम्
(ग) देवात्
(घ) देवेन

Answer

Answer: (क) देवाय


Question 23.
राजा ………………. गाम् यच्छति।
(क) ब्राह्मणाय
(ख) ब्राह्मणम्
(ग) ब्राह्मणः
(घ) ब्राह्मणात्

Answer

Answer: (क) ब्राह्मणाय


Question 24.
भिक्षुकः …………… बहिः देवालयः अस्ति।
(क) देवालयात्
(ख) देवालयम्
(ग) देवालयाय
(घ) देवालये

Answer

Answer: (क) देवालयात्


अधः संवादे कोष्ठकगतशब्देषु उचितविभक्तिं प्रयुज्य वाक्यानि पूरयत। (नीचे लिखे संवाद में कोष्ठक के शब्दों में उचित विभक्ति का प्रयोग करके वाक्यों को पूरा कीजिए।)
Complete the sentences by using the suitable inflexion of the words from the brackets in the following dialogue.

दीपकः – आम्! ……………….. (युष्मद्) सह अन्ये के गच्छन्ति?
प्रभा – मम कक्षायाः प्रायः सर्वे छात्राः। पश्य, आगछन्ति ते।
दीपकः – आचार्यः अपि आगतः।
सर्वे छात्राः – ………………. (आचार्य) नमः।
आचार्यः – नमस्ते नमस्ते! प्रसन्नाः भवत। बसयानम् ……………….. (ग्राम) बहिः …………… (चिकित्सालय) पुरतः स्थितम् अस्ति। सर्वे तत्र चलन्तु। बसयानम् इतः प्रातः 10.00 वादने प्रस्थास्यति।
दीपकः – प्रभे! अहम् अपि त्वया सह गच्छामि। आगच्छ चलावः।
रमेशः – त्वम् कस्मिन् विद्यालये पठसि?
सुरेशः – अहम् सर्वोदय विद्यालये पठामि।
रमेशः – कीदृशः तव विद्यालयः?
सुरेशः – मम ………………… (विद्यालय) परितः वृक्षाः सन्ति।
रमेशः – त्वम् विद्यालयं केन सह गच्छसि?
सुरेशः – अहम् विद्यालयं महेशेन सह गच्छामि।
रमेशः – परन्तु महेशः तु खञ्जः अस्ति।
सुरेशः – आम्। सः ………………. (दण्ड) चलति।
रमेशः – हे महेश! तव माता प्रातः काले किं करोति त्वम् च किं करोषि?
सुरेशः – मम माता प्रातःकाले ओ३म् । ……………… (गणेश) नमः इति मन्त्रेण पूजां करोति। अहम् स्वाध्यायं करोमि।
माला – रमेश! किं त्वमपि ………………… प्रति (कश्मीर) गमिष्यसि?
रमेशः – आम्। ………………… (युष्मद्)।
सह अन्ये के गमिष्यन्ति?
माला – मम कक्षायाः प्रायः सर्वे छात्राः सर्वाः छात्राश्च तत्र गमिष्यन्ति। पश्य, ते आगच्छन्ति।
रमेशः – आचार्यः अपि आगच्छति।
छात्राः – …………… (आचार्य) नमः।
आचार्यः – नमस्ते, नमस्ते! प्रसन्नाः भवत। बसयानं तु ……………….. (ग्राम) बहिः ……………….. (विद्यालय) पुरतः स्थितम् अस्ति। सर्वे तत्र चलन्तु। बसयानम् इतः प्रात: 10.00 वादने प्रस्थास्यति।

Answer

Answer:
त्वया, आचार्याय, ग्रामात्, चिकित्सालयस्य, विद्यालयं, दण्डेन, गणेशाय, कश्मीरं, त्वया, आचार्याय, ग्रामात्, विद्यालयस्य


कोष्ठकगतपदेषु उचितविभक्तिं प्रयुज्य वाक्यानि पूरयत। (कोष्ठक में आए हुए शब्दों में उचित विभक्ति को प्रयोग करके वाक्यों की पूर्ति कीजिए।)
Complete the sentences with the suitable inflexion of the words from the brackets.

1. (i) ………………… (उद्यान ) बहिः एकः जलाशयः अस्ति। (ii) तत्र विकसितानि कमलानि ……………….. (जन) रोचन्ते। (iii) ……………. (जलाशय) पुरतः एकः देवालयः अपि अस्ति। जनाः प्रतिदिनं तत्र गच्छन्ति। (iv) भो मित्र! पश्य, कीदृशः एषः सुन्दरः तडागः? ……………. (तडाग) परितः जम्बु-आमवृक्षाः सन्ति। (v) तडागे विकसितानि कमलानि ………… (अस्मद्) अतीव रोचन्ते। तडागे तरन्त्यः मीनाः बहु शोभन्ते।

Answer

Answer:
(i) उद्यानात्
(ii) जनेभ्यः
(iii) जलाशयस्य
(iv) तडागं
(v) अस्मभ्यम्


2. (i) इदम् एकम् उद्यानम् अस्ति। ……………. (उद्यान) परितः वृक्षाः सन्ति। (i) वृक्षः ……………. (लता) सह शोभते। (iii) ……….. (अस्मद्) पुष्पाणि रोचन्ते। (iv) वृक्षाः अपि ………… (पुष्प) ऋते न शोभन्ते। (v) …………. (उद्यान) बहिः देवालयः अपि अस्ति।

Answer

Answer:
(i) उद्यानम्
(ii) लताभिः
(iii) अस्मभ्यं
(iv) पुष्पेभ्यः
(v) उद्यानात्


मञ्जूषायाः उचितानि पदानि चित्वा अधोलिखितेषु अनुच्छेदेषु रिक्तस्थानानि पूरयन्तु। (मञ्जूषा से उचित पदों को चुनकर नीचे लिखे अनुच्छेदों में खाली स्थानों को भरिए।)
Fill in the blanks with the suitable words choosing from the given in box.

1. संसारे जनाः स्व-स्व (i) ……………. कुशलाः भवेयुः यतः आधुनिके काले (ii) ……………. विना कार्य न सरति। संसारं (iii) ………….. सुअवसराः प्रसृताः सन्ति। अतः जनाः (iv) ……………. न बिभेत्य स्वमार्गेषु निरन्तरं चलेयुः। (v) …………… पृष्ठतः एव सफलता आगच्छति। मञ्जूषा-परिश्रमात्, कार्येषु, परितः, श्रमस्य, श्रमात्।।

Answer

Answer:
(i) कार्येषु
(ii) परिश्रमात्
(iii) परितः
(iv) श्रमात्
(v) श्रमस्य


2. मम (i) ………….. उभयतः हरिताः वृक्षाः सन्ति, (ii) ………… बहिः एकं जलयन्त्रं वर्तते। सर्वे छात्राः शिक्षकेभ्यः कथयन्ति (iii) ………… नमः, ते सर्वे मित्रैः (iv) ………….. मिलित्वा वार्तालापं कुर्वन्ति। (v) …………… एकः अतीव निपुणः छात्रः अस्ति।
मञ्जूषा – सह, विद्यालयम्, तेषु, शिक्षकेभ्यः, तस्मात्।

Answer

Answer:
(i) विद्यालयम्
(ii) तस्मात्
(iii) शिक्षकेभ्यः
(iv) सह
(v) तेषु


अधोलिखितेष पदेष उचितं पदं चित्वा रिक्तस्थानानि परयत। (नीचे लिखे पदों में से उचित पद चुनकर रिक्त स्थानों की पूर्ति कीजिए।)
Fill in the blanks with the suitable word choosing from the given words.

Question 1.
इयम् शान्तिसभा, अलम् ……………….
(क) कोलाहलेन
(ख) कोलाहलात्
(ग) कोलाहलाय
(घ) कोलाहलात्

Answer

Answer: (क) कोलाहलेन


Question 2.
……………. नमः।
(क) शिवम्
(ख) शिवाय
(ग) शिवात्
(घ) शिवेन

Answer

Answer: (ख) शिवाय


Question 3.
…………….. परितः अग्नि: ज्वलति।
(क) भवनम्
(ख) भवनस्य
(ग) भवनेन
(घ) भवनात्

Answer

Answer: (क) भवनम्


Question 4.
…………….. बहिः वाटिका अस्ति।
(क) गृहात्
(ख) गृहस्य
(ग) गृहम्
(घ) गृहेण

Answer

Answer: (क) गृहात्


Question 5.
…………….. बहिः रक्षक: तिष्ठति।
(क) गृहस्य
(ख) गृहात्
(ग) गृहम्
(घ) गृहेणे

Answer

Answer: (ख) गृहात्


Question 6.
धनिकः ……………. धनं यच्छति।
(क) याचकम्
(ख) याचकाय
(ग) याचकात्
(घ) याचकस्य

Answer

Answer: (ख) याचकाय


Question 7.
सः …………… बिभेति।
(क) सर्पस्य
(ख) सर्पात्
(ग) सर्पम्
(घ) सर्पण

Answer

Answer: (ख) सर्पात्


Question 8.
……………….. परितः आम्रवृक्षाः सन्ति।
(क) तडागम्
(ख) तडागेन
(ग) तडागे
(घ) तडागाय

Answer

Answer: (क) तडागम्


Question 9.
……………… नमः।
(क) शिवम्
(ख) शिवाय
(ग) शिवात्
(घ) शिवस्य

Answer

Answer: (ख) शिवाय


अधोलिखितेभ्यः शुद्धं पदं चित्वा रिक्तस्थानानि पूरयत। (नीचे दिए गए शब्दों में से उचित शब्द चुनकर रिक्त स्थानों की पूर्ति कीजिए।)
Fill in the blanks with the suitable word choosing from the given words.

Question 1.
अलम् ……………………..
(क) कोलाहलं
(ख) कोलाहलेन
(ग) कोलाहलात्
(घ) कोलाहलस्य

Answer

Answer: (ख) कोलाहलेन


Question 2.
धिक् ………………।
(क) असत्यवादिने
(ख) असत्यवादिनम्
(ग) असत्यवादिन्
(घ) असत्यवादी

Answer

Answer: (ख) असत्यवादिनम्


Question 3.
तस्मै …………….. मिष्ठान्नं रोचते।
(क) बालकं
(ख) बालकाय
(ग) बालकस्य
(घ) बालके

Answer

Answer: (ख) बालकाय


Question 4.
सः बालक: ………………. समया उपतिष्ठति।
(क) पुस्तकस्य
(ख) पुस्तकम्
(ग) पुस्तकेन
(घ) पुस्तकात्

Answer

Answer: (ख) पुस्तकम्


Question 5.
माता ……………. स्निह्यति।
(क) पुत्रे
(ख) पुत्रम्
(ग) पुत्रेण
(घ) पुत्रात्

Answer

Answer: (क) पुत्रे


Question 6.
अध्यापकः ……………… विश्वसिति।
(क) छात्रम्
(ख) छात्रे
(ग) छात्रेण
(घ) छात्रात्

Answer

Answer: (ख) छात्रे


Question 7.
संसारे ……………… विना न ज्ञानम्।
(क) गुरुणा.
(ख) गुरौ
(ग) गुरोः
(घ) गुरवे

Answer

Answer: (ग) गुरोः


Question 8.
मृगः …………. प्रति धावति।
(क) ग्रामम्
(ख) ग्रामात्
(ग) ग्रामाय
(घ) ग्रामस्य

Answer

Answer: (क) ग्रामम्


Question 9.
सा …………… कुशला अस्ति।
(क) नृत्यम्
(ख) नृत्ये
(ग) नृत्येण
(घ) नृत्यस्य

Answer

Answer: (ख) नृत्ये


Question 10.
धिक् …………….. यः सीताम् अहरत्।
(क) रावणम्
(ख) रावणेन
(ग) रावणाय
(घ) रावणः

Answer

Answer: (क) रावणम्


Question 11.
अध्यापकः ……………. कुप्यति।
(क) छात्राय
(ख) छात्रम्
(ग) छात्रेण
(घ) छात्रस्य

Answer

Answer: (क) छात्राय


Question 12.
अलम् अति ……………..
(क) वदनात्
(ख) वदनेन
(ग) वदनाय
(घ) वदनम्

Answer

Answer: (ख) वदनेन


Question 13.
अध्यापकः …………… प्रति अकथयत्।
(क) देवम्
(ख) देवेन
(ग) देवाय
(घ) देवात्

Answer

Answer: (क) देवम्


Question 14.
अलम् वृथा ……………….
(क) रोदनेन
(ख) रोदनात्
(ग) रोदनाय
(घ) रोदनात्

Answer

Answer: (क) रोदनेन


Question 15.
तं …………… समया सुन्दरम् उद्यानं वर्तते।
(क) विद्यालयात्
(ख) विद्यालयम्
(ग) विद्यालयस्य
(घ) विद्यालये

Answer

Answer: (ख) विद्यालयम्


Question 16.
बालः ……………… निकषा गच्छति।
(क) मातुः
(ख) मातरम्
(ग) माता
(घ) मात्रा

Answer

Answer: (ख) मातरम्


Question 17.
कुत्र …………….. विना जीवनम्?
(क) वायुना
(ख) वायोर
(ग) वायवे
(घ) वायौ

Answer

Answer: (क) वायुना


Question 18.
…………….. विना न जीवनम्।
(क) विद्यायाः
(ख) विद्यायै
(ग) विद्याम्
(घ) विद्यया

Answer

Answer: (ग) विद्याम्


Question 19.
त्वं …………… निकषा गच्छसि?
(क) कस्य
(ख) कम्
(ग) किम्
(घ) केन

Answer

Answer: (ख) कम्


Question 20.
…………….. विना जीवानां जीवनम् वृथा अस्ति।
(क) जलस्य
(ख) जलम्
(ग) जलेन
(घ) जलाय

Answer

Answer: (ख) जलम्


Question 21.
धिक् तान् ……………… ।
(क) राक्षसाः
(ख) राक्षसान्
(ग) राक्षसेभ्यः
(घ) राक्षसैः

Answer

Answer: (ख) राक्षसान्


Question 22.
अध्यापकः ……………… स्निह्यति।
(क) छात्राय
(ख) छात्रे
(ग) छात्रेण
(घ) छात्रम्

Answer

Answer: (ख) छात्रे


Question 23.
धिक् एतान् ……………….. ।
(क) जाल्मेभ्यः
(ख) जाल्मान्
(ग) जाल्मैः
(घ) जाल्मानाम्

Answer

Answer: (ख) जाल्मान्


Question 24.
अलम् अनेन …………………
(क) कथनम्
(ख) कथनेन
(ग) कथनाय
(घ) कथने

Answer

Answer: (ख) कथनेन


Question 25.
त्वम् अधुना …………….. विना कथं पठिष्यसि?
(क) पुस्तकस्य
(ख) पुस्तकम्
(ग) पुस्तके
(घ) पुस्तकाय

Answer

Answer: (ख) पुस्तकम्


अधः संवादे कोष्ठकगतशब्देषु उचितविभक्तिं प्रयुज्य वाक्यानि पूरयत। (नीचे लिखे संवाद में कोष्ठक के शब्दों में उचित विभक्ति का प्रयोग करके वाक्यों को पूरा कीजिए।)
Complete the sentences by using the suitable inflexion of the words from the brackets in the following dialogue.

(i) प्रभा – दीपक! किम् त्वमपि …………… (हरिद्वार) प्रति चलसि?
(ii) रमेशः – अतिशोभनम् ………….. (स्वाध्याय) मा प्रमदितव्यम्।
(सहसा अध्यापकः आगच्छति वदति च अलम् …………… (वार्तालाप)
(iii) माला – रमेश! किं त्वमपि ……………. (कश्मीर) प्रति चलसि?

Answer

Answer:
(i) हरिद्वारं
(ii) स्वाध्यायात्, वार्तालापेन
(iii) कश्मीर।


We think the shed NCERT MCQ Questions for Class 9 Sanskrit Grammar कारक उपपद विभक्ति प्रयोगा: with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 9 Sanskrit कारक उपपद विभक्ति प्रयोगा: MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

कारक उपपद विभक्ति प्रयोगा: MCQ Questions with Answers Class 9 Sanskrit Read More »

धातुरूपाणि MCQ Questions with Answers Class 9 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 9 Sanskrit Grammar धातुरूपाणि with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 9 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the धातुरूपाणि Class 9 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these धातुरूपाणि objective questions.

MCQ Questions for Class 9 Sanskrit Grammar धातुरूपाणि with Answers

अधःप्रदत्तेषु धातुरूपेषु उचितैः धातुरूपैः रिक्तस्थानानि पूरयत। (नीचे दिए गए धातु रूपों में से उचित धातुओं से रिक्त स्थानों की पूर्ति कीजिए।)
Fill in the blanks with suitable verb-stems from the following words.

Question 1.
स: नायकः ……………… (अस्-लङ्)
(क) अस्ति
(ख) आसीत्
(ग) भविष्यति
(घ) अस्तु

Answer

Answer: (ख) आसीत्


Question 2.
त्वम् का …………. (अस्-लट)
(क) असि
(ख) स्मः
(ग) स्थ
(घ) अस्ति

Answer

Answer: (क) असि


Question 3.
भारतम् प्रगतिम् ………….. (कृ-लुट्)
(क) करोतु
(ख) करिष्यतः
(ग) करिष्यति
(घ) करिष्यथ:

Answer

Answer: (ग) करिष्यति


Question 4.
छात्राः पुस्तकानि ……………… (पठ्-लट)
(क) पठन्ति
(ख) पठन्तु
(ग) पठिष्यन्ति
(घ) पठेयुः

Answer

Answer: (क) पठन्ति


Question 5.
त्वम् ह्यः कुत्र ………….. (अस्-लङ्)
(क) आसीत्
(ख) आस्त
(ग) आसी:
(घ) आस्म

Answer

Answer: (ग) आसी:


Question 6.
सः तत्र न ……………. (पठ्-लङ्)
(क) अपठः
(ख) अपठत्
(ग) अपठत
(घ) अपठतम्

Answer

Answer: (ख) अपठत्


Question 7.
माता पुत्र सेवाम् ……………. (कृ-लट)
(क) करोति
(ख) करोसि
(ग) करोतु
(घ) कुर्यात्

Answer

Answer: (क) करोति


Question 8.
सेवकः स्वामिनम् ……………..। (सेव्–लट)
(क) सेवसे
(ख) सेवति
(ग) सेवते
(घ) सेवेथे

Answer

Answer: (ग) सेवते


स्थूलपदानि आधृत्य उचितं लकारं लिखत। (मोटे शब्दों को आधार मानकर उचित लकार लिखिए।)
Write original letter of the Underlined words.

Question 1.
स्थानानि दर्शनीयानि सन्ति
(क) लङ्
(ख) लोट
(ग) लट्
(घ) लृट्

Answer

Answer: (ग) लट्


Question 2.
अत्र किम् आसीत्?
(क) लङ्
(ख) लोट
(ग) लट्
(घ) लृट्

Answer

Answer: (क) लङ्


Question 3.
सेवका: सेवन्ते
(क) लोट
(ख) लङ्
(ग) लृट्
(घ) लट्

Answer

Answer: (घ) लट्


Question 4.
तत्र किम् भविष्यति?
(क) विधिलिङ्
(ख) लृट्
(ग) लद
(घ) लङ्

Answer

Answer: (ख) लृट्


Question 5.
यूयं रसं पास्यथ
(क) लङ्
(ख) लट्
(ग) लृट्
(घ) लोट

Answer

Answer: (ग) लृट्


Question 6.
सः पुस्तकं पठति
(क) लट
(ख) लोट
(ग) लङ्
(घ) लृट्

Answer

Answer: (क) लट


Question 7.
तौ राजानम् असेवताम्
(क) लट
(ख) विधिलिङ्
(ग) लङ्
(घ) लोट

Answer

Answer: (ग) लङ्


Question 8.
त्वं गीतां पठ
(क) लङ्
(ख) लोट
(ग) लृट्
(घ) विधिलिङ्

Answer

Answer: (ख) लोट


Question 9.
युवाम् अमृतं पिबताम्
(क) लट्
(ख) लङ्
(ग) लृट्
(घ) लोट

Answer

Answer: (घ) लोट


Question 10.
सः राजानं सेवेत
(क) लट
(ख) लङ्
(ग) विधिलिङ्
(घ) लोट

Answer

Answer: (ग) विधिलिङ्


Question 11.
अहं शास्त्रं पठेयम्
(क) विधिलिङ्
(ख) लङ्
(ग) लट्
(घ) लोट

Answer

Answer: (क) विधिलिङ्


Question 12.
शिशुः असि खलु त्वम्।
(क) लोट
(ख) लट
(ग) लङ्
(घ) लृट्

Answer

Answer: (ख) लट


Question 13.
युवा शान्तौ आस्ताम्
(क) लङ्
(ख) लोट
(ग) लूट
(घ) विधिलिंङ्

Answer

Answer: (क) लङ्


Question 14.
युवां धार्मिकौ भविष्यथः
(क) लट्
(ख) लोट्
(ग) लूट
(घ) विधिलिंङ्

Answer

Answer: (ग) लूट


Question 15.
सः प्रियदर्शी स्यात्
(क) विधिलिङ
(ख) लोट
(ग) लुट
(घ) लृट

Answer

Answer: (क) विधिलिङ


निम्नस्थूलपदानां शुद्धं वचनम् अधस्तात् पदेभ्यः चित्वा लिखत। (निम्न मोटे छपे शब्दों के वचन नीचे लिखे पदों में से चुनकर लिखिए।)
Write original letter of the Underlined words.

Question 1.
तौ जलं पिबतः
(क) एकवचनम्
(ख) द्विवचनम्
(ग) बहुवचनम्

Answer

Answer: (ख) द्विवचनम्


Question 2.
तन्तुवायः कवितां करोति
(क) एकवचनम्
(ख) द्विवचनम्
(ग) बहुवचनम्

Answer

Answer: (क) एकवचनम्


Question 3.
सः राजानं सेवेत
(क) एकवचनम्
(ख) द्विवचनम्
(ग) बहुवचनम्

Answer

Answer: (क) एकवचनम्


Question 4.
अहं बद्ध परिकरः अस्मि
(क) द्विवचनम्
(ख) एकवचनम्
(ग) बहुवचनम्

Answer

Answer: (ख) एकवचनम्


Question 5.
त्वं रामायणम् अपठः
(क) बहुवचनम्
(ख) एकवचनम्
(ग) बहुवचनम्

Answer

Answer: (ख) एकवचनम्


Question 6.
युवाम् अमृतम् पिबतम्
(क) बहुवचनम्
(ख) द्विवचनम्
(ग) एकवचनम्

Answer

Answer: (ख) द्विवचनम्


Question 7.
सज्जनः अमित्रमपि उपकरोति
(क) एकवचनम्
(ख) द्विवचनम्
(ग) बहुवचनम्

Answer

Answer: (क) एकवचनम्


Question 8.
वयं विद्यालये अस्मि
(क) बहुवचनम्
(ख) एकवचनम्
(ग) द्विवचनम्

Answer

Answer: (क) बहुवचनम्


Question 9.
सज्जनाः पीडितान् सेवन्ते
(क) एकवचनम्
(ख) द्विवचनम्
(ग) बहुवचनम्

Answer

Answer: (क) एकवचनम्


Question 10.
ते सुखिनो भविष्यतः
(क) एकवचनम्
(ख) बहुवचनम्
(ग) द्विवचनम्

Answer

Answer: (ख) बहुवचनम्


Question 11.
युवाम् उद्यामिनौ स्याताम्
(क) द्विवचनम्
(ख) बहुवचनम्
(ग) एकवचनम्

Answer

Answer: (क) द्विवचनम्


Question 12.
त्वम् पठसि
(क) एकवचनम्
(ख) द्विवचनम्
(ग) बहुवचनम्

Answer

Answer: (क) एकवचनम्


अधोलिखिते कोष्ठके उचितधातुरूपैः सह वाक्यानि पूरयत।। (नीचे लिखे कोष्ठक में उचित धातु रूपों से वाक्य को पूरा कीजिए।)
Complete the sentence with the following suitable verb-stems given in bracket.

Question 1.
कानने चत्रस्रः चटकाः ………………। (अस् + लङ)

Answer

Answer: आसन्


Question 2.
शिशवः दुग्धं ………………। (पा + विधिलिङ्)

Answer

Answer: पिबेयुः


Question 3.
तौ अधुना कि ………………। (कृ + लृट्)

Answer

Answer: करिष्याव:


Question 4.
त्वं परिश्रमी ………………। (अस् + विधिलिङ्)

Answer

Answer: स्याः


Question 5.
भारते कोऽपि शिक्षाविहीनः न ………………। (अस् + लङ्)

Answer

Answer: आसीत्


Question 6.
तौ मधुरभाषिणौ ………………..। (अस् + विधिलिङ्)

Answer

Answer: आस्ताम्


Question 7.
राष्ट्रभक्ताः एव देशस्य उन्नतिम् ……………….. (कृ + लट)

Answer

Answer: कुर्वन्ति


Question 8.
भारतं शक्तिसम्पन्नः देशः ………………. (अस् + लट)

Answer

Answer: अस्ति


अधोलिखितेषु वाक्येषु कोष्ठकेषु प्रदत्तेन क्रियापदेन रिक्तस्थानं पूरयत। (नीचे लिखे वाक्यों में कोष्ठकों में दिए गए क्रिया के उचित शब्दों से खाली स्थान भरिए।)
Fill in the blanks of the following sentences with the suitable form of the bracket verb.

Question 1.
अहम् एकः छिन्नः द्रुमः ………….. (अस्-लट्लकारे)
(क) आसी:
(ख) अस्मि
(ग) अस्तु
(घ) स्तम्

Answer

Answer: (ख) अस्मि


Question 2.
पुस्तकैः कि …………. (कृ-लुटलकारे)
(क) करिष्यति
(ख) करिष्यामि
(ग) करिष्यतः
(घ) करिष्यसि

Answer

Answer: (घ) करिष्यसि


Question 3.
ह्यः मम गृहे विवाहोत्सवः ………………. (अस्-लङ्लकारे)
(क) आसीत्
(ख) अस्ति
(ग) आस्ताम्
(घ) आसन्

Answer

Answer: (ख) अस्ति


Question 4.
सः पुस्तकम् …………… (पठ्-लट्लकारे)
(क) पठ्येत
(ख) पठन्ति
(ग) पठति
(घ) पठसि

Answer

Answer: (ग) पठति


Question 5.
राजकुमारौ उटजे न ………………… (अस्-लट्लकारे)
(क) आसीत्
(ख) सन्तु
(ग) स्तः
(घ) आसम्

Answer

Answer: (ग) स्तः


Question 6.
शिशुः दुग्धं …………… (√पा-लुट्लकारे)
(क) पिबिष्यति
(ख) पास्यतः
(ग) पास्यति
(घ) पिबिष्यसि

Answer

Answer: (ग) पास्यति


Question 7.
भोजः एकः प्रतापी राजा …………….. (√अस्-लङ्लकारे)
(क) अस्ति
(ख) अभवत्
(ग) आसीत्
(घ) भविष्यति

Answer

Answer: (ग) आसीत्


Question 8.
मोहनः नवमकक्षायाः छात्रः ……………… (अस् धातु-लट्लकारे)
(क) अस्ति
(ख) आसीत्
(ग) भविष्यति
(घ) अस्तु

Answer

Answer: (क) अस्ति


Question 9.
अहं कार्यरतः ………………. (अस्-लङ्लकारे)
(क) आस्व
(ख) आसम्
(ग) आस्व
(घ) आसी:

Answer

Answer: (ख) आसम्


Question 10.
श्वः रविवासरः ………………. (भू धातु-लुट्लकारे)
(क) आसीत्
(ख) अस्ति
(ग) भवेत्
(घ) भविष्यति

Answer

Answer: (घ) भविष्यति


कोष्ठकात् मूलधातुं गृहीत्वा तस्य उचितधातुरूपैः वाक्यानि पूरयत। (कोष्ठक से मूल धातु लेकर उसके उचित धातु रूपों से वाक्यों को पूरा कीजिए।)
Complete the sentences with the suitable verb-stems from the bracket.

(i) आवाम् स्वास्थौ ……………… (अस, विधिलिङ्)
(ii) सेवकाः भृशं प्रयत्न ………………. (कृ, लट्)
(iii) ते पुस्तकम् …………….. (पठ, लट्)
(iv) सः गुरुजनान् ……………… (सेव्, लुट)

Answer

Answer:
(i) स्याव
(ii) कुर्वन्ति
(iii) पठतः
(iv) सेविष्यते।


निम्न रेखाङ्कितानाम् क्रियाणाम् उचितं वचनं लिखत। (निम्न रेखांकित क्रियाओं के उचित वचन लिखिए।)
Write suitable number of underline verbs.

(i) वयं कुत्र स्मः?
(ii) त्वम् पठसि।
(iii) सः गुरुजनान् सेविष्यते।
(iv) यूयम् स्वकार्यं अकुरुत।

Answer

Answer:
(i) बहुवचनम्
(ii) एकवचनम्
(iii) एकवचनम्
(iv) बहुवचनम्


कोष्ठकात् मूलधातुं गृहीत्वा तस्य उचितधातु रूपै वाक्यानि पूरयत। (कोष्ठक से मूलधातु लेकर उसके उचित धातु रूपों से वाक्य को पूरा कीजिए।)
Complete the sentences with the suitable verb-stems form the bracket.

Question 1.
सञ्जयः कस्मिन् विद्यालये …………? (पठ्-लङ्)
(क) अपठत्
(ख) पठति
(ग) पठिष्यति
(घ) पठतु

Answer

Answer: (क) अपठत्


Question 2.
धृतराष्ट्रस्य शतं पुत्राः …………….। (अस्-लङ)
(क) आसीत्
(ख) आस्ताम्
(ग) आसन्
(घ) आसी:

Answer

Answer: (ग) आसन्


Question 3.
त्वम् दुग्धं किमर्थं न ………….। (पा-विधिलिङ्)
(क) पिबेत
(ख) पिबेः
(ग) पिबेताम्
(घ) पिबेम्

Answer

Answer: (ख) पिबेः


Question 4.
बालकाः कोलाहलम् न …………….. (कृ-लोट्)
(क) कुर्वन्तु
(ख) कुरुतु
(ग) करोतु
(घ) कुर्युः

Answer

Answer: (क) कुर्वन्तु


Question 5.
युवाम् संस्कृतम् ……………। (पठ्-लोट)
(क) पठतु
(ख) पठेताम्
(ग) पठतम्
(घ) पठताम्

Answer

Answer: (ग) पठतम्


Question 6.
तौ माता-पितरौ प्रणाम …………….। (कृ-लोट)
(क) कुरुत
(ख) कुरुः
(ग) कुरुताम्
(घ) कुरुतः

Answer

Answer: (ग) कुरुताम्


Question 7.
त्वम् प्रतिदिनं फलरसं ………………। (पा-विधिलिङ्)
(क) पिबेः
(ख) पिबेत
(ग) पिबेसु
(घ) पिबताम्

Answer

Answer: (क) पिबेः


Question 8.
वयम् प्रातः व्यायाम …………….। (कृ-विधिलिङ्)
(क) कुर्यात
(ख) कुर्याः
(ग) कुर्याताम्
(घ) कुर्याम

Answer

Answer: (घ) कुर्याम


Question 9.
युवाम् स्वपाठान् ……………….। (पल्-विधिलिङ्)
(क) पढ़ेतम्
(ख) पठेताम्
(ग) पठेयुः
(घ) पठेत

Answer

Answer: (क) पढ़ेतम्


Question 10.
कार्यम् अधुना एव ……………..। (कृ-विधि)
(क) कुर्यात्
(ख) कुर्यात
(ग) कुर्युः
(घ) करवाणि

Answer

Answer: (क) कुर्यात्


Question 11.
चत्वारि दिनानि यावत् त्वं कुत्र ………..। (अस्-लङ्)
(क) आस्ताम्
(ख) आसीत्
(ग) आस्व
(घ) आसीः

Answer

Answer: (घ) आसीः


Question 12.
श्रवणः पितरं ……………..। (सेव्–लट)
(क) सेवामहे
(ख) सेवेथे
(ग) सेवते
(घ) सेवावहे

Answer

Answer: (ग) सेवते


Question 13.
अहं दुग्धं न ………………. (पा-लुट)
(क) पास्यसि
(ख) पास्यामि
(ग) पास्यतः
(घ) पास्यथ

Answer

Answer: (ख) पास्यामि


Question 14.
भारतं ग्रामाणां देशः …………….। (अस्-लट्)
(क) अस्ति
(ख) असि
(ग) अस्मि
(घ) सन्ति

Answer

Answer: (क) अस्ति


Question 15.
शिष्टाः बालकाः सदा अध्यापकान् ……………. (सेव-लट्)
(क) सेवथे
(ख) सेवन्ते
(ग) सेवसे
(घ) सेवावहे

Answer

Answer: (ख) सेवन्ते


स्थूलपदानि आधृत्य उचितं लकारं लिखत। (मोटे शब्दों को आधार मानकर उचित लकार लिखिए।)
Write original letter of the Underlined words.

Question 1.
त्वम् मम मित्रम् असि
(क) लोट
(ख) लट्
(ग) विधिलिङ्
(घ) लृट्।

Answer

Answer: (ख) लट्


Question 2.
बालकाः कोलाहलम् न कुर्वन्तु
(क) लोट
(ख) लृट्
(ग) लट्
(घ) विधिलिङ्

Answer

Answer: (ग) लट्


Question 3.
तौ जलं पिबतः
(क) लोट
(ख) विधिलिङ्
(ग) लट्
(घ) लुट

Answer

Answer: (ग) लट्


Question 4.
लोभं मा कुरुत
(क) विधिलिङ्
(ख) लोट
(ग) लट्
(घ) लङ्

Answer

Answer: (ख) लोट


Question 5.
बालकाः पठन्तु
(क) लोट
(ख) विधिलिङ्
(ग) लट
(घ) लुट

Answer

Answer: (क) लोट


निम्न स्थूलपदानां शुद्ध वचनम् अधस्तात् पदेभ्यः चित्वा लिखत। (निम्न मोटे छपे शब्दों के वचन नीचे लिखे पदों में से चुनकर लिखिए।)
Write original letter of the Underlined words.

Question 1.
त्वं रामायणम् अपठः
(क) द्विवचनम्
(ख) एकवचनम्
(ग) बहुवचनम्

Answer

Answer: (ख) एकवचनम्


Question 2.
राष्ट्रसवको असाव
(क) द्विवचनम्
(ख) बहुवचनम्
(ग) एकवचनम्

Answer

Answer: (क) द्विवचनम्


Question 3.
कम् अध्यायम् पठसि
(क) द्विवचनम्
(ख) बहुवचनम्
(ग) एकवचनम्

Answer

Answer: (ग) एकवचनम्


Question 4.
भारते अशोकः नाम्ना नृपः आसीत्
(क) द्विवचनम्
(ख) एकवचनम्
(ग) बहुवचनम्

Answer

Answer: (ख) एकवचनम्


Question 5.
‘निजकार्यं कुरु
(क) बहुवचनम्
(ख) एकवचनम्
(ग) द्विवचनम्

Answer

Answer: (ख) एकवचनम्


We think the shed NCERT MCQ Questions for Class 9 Sanskrit Grammar धातुरूपाणि with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 9 Sanskrit धातुरूपाणि MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

धातुरूपाणि MCQ Questions with Answers Class 9 Sanskrit Read More »

अपठित-अवबोधनम् MCQ Questions with Answers Class 6 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Grammar अपठित-अवबोधनम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the अपठित-अवबोधनम् Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these अपठित-अवबोधनम् objective questions.

MCQ Questions for Class 6 Sanskrit Grammar अपठित-अवबोधनम् with Answers

निम्नलिखित गद्यांशों पर आधारित प्रश्नोत्तरों को ध्यान से पढ़िए।

(1)

एकस्मिन् ग्रामे कश्चित् निर्धनः युवकः आसीत्। तस्य नाम धनपालः आसीत्। सः प्रतिदिनं भिक्षायै ग्राम ग्राम प्रति भ्रमति स्म। प्राप्तैः सक्तुभिः तस्य घटः पूर्णः अभवत्। सः घटं नागदन्ते अवलम्ब्य खट्वायां शयनं करोति स्म।

Question 1.
सः किमर्थं ग्रामं ग्राम प्रति भ्रमति स्म?
(क) भिक्षायै
(ख) अन्नाय
(ग) जलाय
(घ) वस्त्राय।

Answer

Answer: (क) भिक्षायै।


Question 2.
सक्तुभिः कः पूर्णः आसीत्?
(क) घटः
(ख) प्रकोष्ठः
(ग) जलाशयः
(घ) गर्तः।

Answer

Answer: (क) घटः।


Question 3.
भिक्षायै इत्यत्र का विभक्तिः?
(क) तृतीया
(ख) चतुर्थी
(ग) षष्ठी
(घ) सप्तमी

Answer

Answer: (ख) चतुर्थी।


Question 4.
निर्धनः कः आसीत्?

Answer

Answer: युवकः


Question 5.
युवकः कुत्र आसीत्?

Answer

Answer: ग्रामे।


Question 6.
युवकस्य नाम किम् आसीत्?

Answer

Answer: युवकस्य नाम धनपालः आसीत्।


Question 7.
‘आसीत्’ इत्यत्र कः लकारः?

Answer

Answer: लङ्।


(2)

स्वास्थ्यलाभाय प्रतिदिनं व्यायामः करणीयः। व्यायामेन शरीरं स्वस्थं भवति। रक्तस्य सञ्चारः सम्यग् भवति। जठराग्निः दीप्तः भवति। उदरं न परिवर्धते। मस्तिष्कम् उर्वरं भवति।

Question 1.
व्यायामेन किं न परिवर्धते?
(क) उदरम्
(ख) हस्तः
(ग) पादः
(घ) नासिका।

Answer

Answer: (क) उदरम्।


Question 2.
‘व्यायामेन’ इत्यत्र का विभक्तिः?
(क) चतुर्थी
(ख) तृतीया
(ग) षष्ठी
(घ) सप्तमी।

Answer

Answer: (ख) तृतीया।


Question 3.
व्यायामेन किं स्वस्थं भवति?

Answer

Answer: शरीरम्।


Question 4.
कस्य सञ्चारः सम्यग् भवति?

Answer

Answer: रक्तस्य।


Question 5.
व्यायामेन किम् उर्वरं भवति?

Answer

Answer: व्यायामेन मस्तिष्कम् उर्वरं भवति।


Question 6.
‘भवति’ इत्यत्र को लकार:?

Answer

Answer: लट।


Question 7.
प्रतिदिनं किं करणीयम्?

Answer

Answer: व्यायामः।


(3)

पुरा अयोध्यायाः राजा दशरथः आसीत्। तस्य त्रयः पुत्राः आसन्। तेषु श्रीरामः ज्येष्ठः आसीत्। श्रीरामस्य पत्नी सीता आसीत्। सत्यस्य पालनाय दशरथः श्रीरामं वनं प्रैषयत्। वने रावणः सीताम् अपाहरत्। श्रीरामः रावणं हत्वा सीतां मोचितवान्।

Question 1.
दशरथस्य कति पुत्राः आसन्?
(क) चत्वारः
(ख) त्रयः
(ग) द्वौ
(घ) पञ्च।

Answer

Answer: (क) चत्वारः


Question 2.
श्रीरामस्य पत्नी का आसीत्?
(क) सुमित्रा
(ख) कौसल्या
(ग) सीता
(घ) दमयन्ती।

Answer

Answer: (ग) सीता


Question 3.
कः सीताम् अपाहर?
(क) रावणः
(ख) मेघनादः
(ग) लक्ष्मणः
(घ) भरतः।

Answer

Answer: (क) रावणः।


Question 4.
‘हत्वा’ इत्यत्र कः प्रत्ययः?
(क) क्त्वा
(ख) आ
(ग) ता
(घ) वा।

Answer

Answer: (क) क्त्वा


Question 5.
‘अपाहरत्’ इत्यत्र को लकारः?
(क) लट्
(ख) लोट
(ग) लङ्
(घ) लुट्।

Answer

Answer: (ग) लङ।


Question 6.
अयोध्यायाः राजा कः आसीत्?

Answer

Answer: दशरथः


Question 7.
दशरथः कं वनं प्रेषयत्?

Answer

Answer: दशरथः श्रीरामं वनं प्रेषयत्।


(4)

आकाशे बहवः ग्रहाः सन्ति। सूर्यः विशालं नक्षत्रम् अस्ति। चन्द्रः एकः उपग्रहः अस्ति। पृथिवी सूर्यं परितः प्रतिदिनं भ्रमति। सौरमण्डले नव ग्रहाः सन्ति। बृहस्पतिः विशालतमः अस्ति। सूर्यः प्रकाशं यच्छति। सूर्यः उष्णताम् अपि यच्छति।

Question 1.
उपग्रहः कः अस्ति?
(क) पृथिवी
(ख) चन्द्रः
(ग) शनिः
(घ) गुरुः।

Answer

Answer: (ख) चन्द्रः


Question 2.
कः प्रकाशं यच्छति?
(क) शुक्रः
(ख) सूर्यः
(ग) गुरुः
(घ) बुधः।

Answer

Answer: (ख) सूर्यः।


Question 3.
‘यच्छति’ इत्यत्र कः धातुः?
(क) यत्
(ख) यच्छ्
(ग) दा
(घ) छा।

Answer

Answer: (ग) दा


Question 4.
‘उष्णता’ इत्यत्र कः प्रत्ययः?
(क) ता
(ख) आ
(ग) अता
(घ) आता।

Answer

Answer: (क) ता


Question 5.
विशालतमः ग्रहः कः अस्ति?

Answer

Answer: विशालतमः ग्रहः बृहस्पतिः अस्ति।


Question 6.
आकाशे के सन्ति?

Answer

Answer: ग्रहाः


Question 7.
विशालं नक्षत्रं कः अस्ति?

Answer

Answer: सूर्यः


(5)

मोक्षः चतुर्थः पुरुषार्थः। प्रथमः पुरुषार्थः धर्मः अस्ति। मोक्षो नाम दुःखेभ्यः सर्वथा मुक्तिः। ‘निर्वाणम्’ इति मोक्षस्य अपरनाम। धर्मेण एव मोक्षः लभ्यते। संसारे धर्मः एव जीवनस्य सारः अस्ति।

Question 1.
‘अस्ति’ इत्यत्र कः धातुः?
(क) भू
(ख) अस्
(ग) नम्
(घ) अस्त।

Answer

Answer: (ख) अस्


Question 2.
‘धर्मेण’ इत्यत्र का विभक्तिः?
(क) तृतीया
(ख) चतुर्थी
(ग) षष्ठी
(घ) पञ्चमी।

Answer

Answer: (क) तृतीया।


Question 3.
चतुर्थः पुरुषार्थः कः अस्ति?

Answer

Answer: मोक्षः


Question 4.
प्रथमः पुरुषार्थः कः अस्ति?

Answer

Answer: धर्मः


Question 5.
मोक्षस्य अपरनाम किम् अस्ति?

Answer

Answer: निर्वाणम्


Question 6.
धर्मेण कः लभ्यते?

Answer

Answer: मोक्षः।


Question 7.
जीवनस्य सारः किम् अस्ति?

Answer

Answer: जीवनस्य सारः धर्मः एव अस्ति।


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Grammar अपठित-अवबोधनम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit अपठित-अवबोधनम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

अपठित-अवबोधनम् MCQ Questions with Answers Class 6 Sanskrit Read More »

वर्णमाला MCQ Questions with Answers Class 6 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Grammar वर्णमाला with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the वर्णमाला Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these वर्णमाला objective questions.

MCQ Questions for Class 6 Sanskrit Grammar वर्णमाला with Answers

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत (अधोलिखित विकल्पों में से उचित उत्तर चुनकर लिखें।)
After choosing the proper answer among the following, rewrite it.

Question 1.
ह्रस्वस्वराः कति सन्ति?
(क) चत्वारः
(ख) दश
(ग) अष्ट
(घ) त्रिंशत्।

Answer

Answer: (क) चत्वारः।


Question 2.
दीर्घस्वराः कति सन्ति?
(क) पञ्च
(ख) अष्ट
(ग) त्रिंशत्
(घ) दश।

Answer

Answer: (ख) अष्ट।।


Question 3.
व्यञ्जनानि कति सन्ति?
(क) पञ्च
(ख) द्वौ
(ग) त्रयस्त्रिंशत्
(घ) त्रिंशत्।

Answer

Answer: (ग) त्रयस्त्रिंशत्।


Question 4.
‘अ’ कीदृशः वर्ण:?
(क) विसर्गः
(ख) दीर्घस्वरः
(ग) व्यञ्जनम्
(घ) ह्रस्वस्वरः।

Answer

Answer: (घ) ह्रस्वस्वरः।


Question 5.
‘क्.’ कीदृशः वर्ण:?
(क) व्यञ्जनम्
(ख) ह्रस्वस्वरः
(ग) अनुस्वारः
(घ) दीर्घस्वरः।

Answer

Answer: (क) व्यञ्जनम्।


Question 6.
‘आ’ कीदृशः वर्ण:?
(क) व्यञ्जनम्
(ख) दीर्घस्वरः
(ग) ह्रस्वस्वरः
(घ) विसर्गः।

Answer

Answer: (ख) दीर्घस्वरः।


Question 7.
‘ओ’ कीदृशः वर्ण:?
(क) विसर्गः
(ख) व्यञ्जनम्।
(ग) दीर्घस्वरः
(घ) ह्रस्वस्वरः।

Answer

Answer: (ग) दीर्घस्वरः।


Question 8.
‘ह’ कीदृशः वर्ण:?
(क) विसर्गः
(ख) उपध्मानीयः
(ग) अनुस्वारः
(घ) व्यञ्जनम्।

Answer

Answer: (घ) व्यञ्जनम्।


Question 9.
‘प्’ कीदृशः वर्ण:?
(क) दीर्घः
(ख) ह्रस्वः
(ग) स्वरः
(घ) व्यञ्जनम्।

Answer

Answer: (घ) व्यञ्जनम्।


Question 10.
‘ल’ कीदृशः वर्णः?
(क) व्यञ्जनम्
(ख) दीर्घः
(ग) ह्रस्वः
(घ) स्वरः।

Answer

Answer: (क) व्यञ्जनम्।


Question 11.
‘न्’ कीदृशः वर्णः?
(क) ह्रस्वः
(ख) दीर्घः
(ग) स्वरः
(घ) व्यञ्जनम्।

Answer

Answer: (घ) व्यञ्जनम्।


Question 12.
‘ण’ कीदृशः वर्ण:?
(क) व्यंजनम्
.(ख) ह्रस्वः
(ग) दीर्घः
(घ) स्वरः।

Answer

Answer: (क) व्यञ्जनम्।


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Grammar वर्णमाला with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit वर्णमाला MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

वर्णमाला MCQ Questions with Answers Class 6 Sanskrit Read More »

लिङ्ग-बोधनम् MCQ Questions with Answers Class 6 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Grammar लिङ्ग-बोधनम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the लिङ्ग-बोधनम् Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these लिङ्ग-बोधनम् objective questions.

MCQ Questions for Class 6 Sanskrit Grammar लिङ्ग-बोधनम् with Answers

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत (निम्नलिखित विकल्पों में से उचित उत्तर चुनकर लिखें।)
After choosing the proper answer among the following, rewrite it.

Question 1.
पुंल्लिङ्ग शब्दं लिखत।
(क) साधुः
(ख) मित्रम्
(ग) घटी
(घ) बाला।

Answer

Answer: (क) साधुः।


Question 2.
नपुंसकलिङ्गशब्दं लिखत।
(क) ऋषिः
(ख) विषम्
(ग) अजा
(घ) नरः।

Answer

Answer: (ख) विषम्।


Question 3.
स्त्रीलिङ्गशब्दं लिखत।
(क) व्याधिः
(ख) गिरिः
(ग) आर्या
(घ) कविः।

Answer

Answer: (ग) आर्या।


Question 4.
पुंल्लिङ्गशब्दं लिखत।
(क) लता
(ख) बाला
(ग) सुवर्णम्
(घ) गिरिः।

Answer

Answer: (घ) गिरिः


Question 5.
पुल्लिङ्गशब्दं लिखत।
(क) नरः
(ख) रत्नम्
(ग) छाया
(घ) सखी।

Answer

Answer: (क) नरः।


Question 6.
पुंल्लिङ्गशब्दं लिखत।
(क) नदी
(ख) ऋषिः
(ग) लौहम्
(घ) सुता।

Answer

Answer: (ख) ऋषिः।


Question 7.
स्त्रीलिङ्गशब्दं लिखत।
(क) विधुः
(ख) गिरिः
(ग) मृगी
(घ) मुखम्।

Answer

Answer: (ग) मृगी।


Question 8.
नपुंसकलिङ्गशब्दं लिखत।
(क) शत्रुः
(ख) भृत्या
(ग) अद्रिः
(घ) शस्त्रम्।

Answer

Answer: (घ) शस्त्रम्।


Question 9.
पुंल्लिङ्ग शब्द लिखत।
(क) छाया
(ख) सर्पः
(ग) अजा
(घ) पुष्पम्।

Answer

Answer: (ख) सर्पः।


Question 10.
स्त्रीलिङ्ग शब्दं लिखत।
(क) शोभा
(ख) मृगः
(ग) हरिः
(घ) फलम्।

Answer

Answer: (क) शोभा।


Question 11.
‘नपुंसकलिङ्ग’ शब्दं लिखत।
(क) लता
(ख) व्याधिः
(ग) पत्रम्
(घ) मृगः।

Answer

Answer: (ग) पत्रम्।


Question 12.
पुल्लिङ्ग शब्दं लिखत।
(क) दया
(ख) फलम्
(ग) पुष्पम्
(घ) अश्वः

Answer

Answer: (घ) अश्वः।


Question 13.
स्त्रीलिङ्ग शब्दं लिखत।
(क) साधुः
(ख) पत्रम्
(ग) शाखा
(घ) अजः।

Answer

Answer: (ग) शाखा।


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Grammar लिङ्ग-बोधनम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit लिङ्ग-बोधनम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

लिङ्ग-बोधनम् MCQ Questions with Answers Class 6 Sanskrit Read More »

error: Content is protected !!