NCERT Solutions for Class 6 Sanskrit Chapter 4 विद्यालयः

Detailed, Step-by-Step NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 4 विद्यालयः Questions and Answers were solved by Expert Teachers as per NCERT (CBSE) Book guidelines covering each topic in chapter to ensure complete preparation.

NCERT Solutions for Class 6 Sanskrit Ruchira Chapter 4 विद्यालयः

अभ्यासः

प्रश्न 1.
उच्चारणं कुरुत।
(उच्चारण कीजिए)
NCERT Solutions for Class 6 Sanskrit Chapter 4 विद्यालयः 1

प्रश्न 2.
‘निर्देशानुसारं परिवर्तनं कुरुत
(निर्देशानुसार परिवर्तन करें) यथा-अहं पठामि।
(बहुवचने) – (क) अहं नृत्यामि। – (बहुवचने)
(ख) त्वं पठसि। (बहुवचने) – ………….
(ग) युवां क्रीडथः। – (एकवचने) – ………….
(घ) आवां गच्छावः। – (बहुवचने) – ………….
(ङ) अस्माकं पुस्तकानि। – (एकवचने) – ………….
(च) तव गृहम्। – (द्विवचने) – ………….
उत्तर:
(क) वयं नृत्यामः
(ख) यूयम् पठथ।
(ग) त्वम् क्रीडसि।
(घ) वयम् गच्छामः।
(ङ) मम पुस्तकम्।
(च) युवयोः गृहे।

NCERT Solutions for Class 6 Sanskrit Chapter 4 विद्यालयः

प्रश्न 3.
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत
(कोष्ठक से उचित शब्द चुनकर रिक्तस्थान की पूर्ति करें)
(क)……… पठामि। (वयम्/अहम्)
(ख) ……………… गच्छथः। (युवाम्/यूयम्)
(ग) एतत् ………………….पुस्तकम्। (माम्/मम)
(घ) ………………………… क्रीडनकानि। (युष्मान्/युष्माकम्)
(ङ) ………………………………. छात्रे स्वः। (वयम्/आवाम्)
(च) एषा…………… लेखनी। (तव/त्वाम्)
उत्तर:
(क) अहम् पठामि।
(ख) युवाम् गच्छथः।
(ग) एतत् मम पुस्तकम्।
(घ) युष्माकम् क्रीडनकानि।
(ङ) आवाम् छात्रे स्वः।
(च) एषा तव लेखनी।

प्रश्न 4.
क्रियापदैः वाक्यानि पूरयत
(क्रियापदों के द्वारा वाक्य बनाइए।)

पठसि,धावामः, गच्छावः, क्रीडथः, लिखामि, पश्यथ
यथा-अहं पठामि।
(क) त्वं
(ख) आवां
(ग) यूयं
(घ) अहं
(ङ) युवां
(च) वयं
उत्तर:
(क) त्वं पठसि।
(ख) आवां गच्छावः।
(ग) यूयं पश्यथ।
(घ) अहं लिखामि।
(ङ) युवां क्रीडथः।
(च) वयं धावामः।

प्रश्न 5.
उचितपदैः वाक्यनिर्माणं कुरुत
(उचित पदों के द्वारा वाक्य निर्माण करें)
मम, तव, आवयोः, युवयोः, अस्माकम्, युष्माकम्

यथा-एषा मम पुस्तिका।
(क) एतत् ……………………………… गृहम्।
(ख) ……………………………. मैत्री ढा।
(ग) एषः ………………………………. विद्यालयः।
(घ) एषा ………… अध्यापिका।
(ङ) भारतम् ……… देशः।
(च) एतानि ……… पुस्तकानि।
उत्तर:
(क) एतत् मम गृहम्।
(ख) तव मैत्री दृढा।
(ग) एषः आवयोः विद्यालयः।
(घ) एषा युवयोः अध्यापिका।
(ङ) भारतम् अस्माकम् देशः।
(च) एतानि युष्माकम् पुस्तकानि।

NCERT Solutions for Class 6 Sanskrit Chapter 4 विद्यालयः

प्रश्न 6.
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत
(एकवचनपद के स्थान पर बहुवचनपद तथा बहुवचनपद के स्थान पर एकवचनपद लिखें)
यथा-एषः – एते
(क) सः ………….
(ख) ताः …………
(ग) एताः …………
(घ) त्वम् …………..
(ङ) अस्माकम् …………
(च) तव …………
(छ) एतानि …………….
उत्तर:
(क) सः – ते ।
(ख) ताः – सा
(ग) एताः – एषा
(घ) त्वम् – यूयम्
(ङ) अस्माकम् – मम
(च) तव – युष्माकम्
(छ) एतानि – एतत् ।

प्रश्न 7.
(क) वार्तालापे रिक्तस्थानानि पूरयत
(वार्तालाप में रिक्तस्थानों की पूर्ति करें।)
यथा- प्रियंवदा – शकुन्तले! त्वं किं करोषि?
शकुन्तला- प्रियंवदे! ……………. नृत्यामि, ……………… किं करोषि?
प्रियंवदा – शकुन्तले! ……………… गायामि। किं ……………… न गायसि?
शकुन्तला – प्रियंवदे! ……………… न गायामि। …………… तु नृत्यामि।
प्रियंवदा – शकुन्तले! किं ……………… माता नृत्यति।
शकुन्तला – आम्, ……………… माता अपि नृत्यति।
प्रियंवदा – साधु, ……………… चलावः।
उत्तर:
1. अहम्
2. त्वम्
3. अहम्
4. त्वम्
5. अहम्
6. अहम्
7. तव
8. मम
9. आवाम्।

NCERT Solutions for Class 6 Sanskrit Chapter 4 विद्यालयः

(ख) उपयुक्तेन अर्थेन सह योजयत –
(उपयुक्त अर्थ के साथ जोड़े।)
शब्द: – अर्थ
सा – तुम दोनों का
तानि – तुम सब
अस्माकम् – मेरा
यूयम् – वह (स्त्रीलिङ्ग)
आवाम् — तुम्हारा
मम — वे (नपुंसकलिङ्ग)
युवयोः — हम दोनों
तव — हमारा
उत्तर:
शब्द — अर्थ
सा — वह (स्त्रीलिङ्ग)
तानि — वे (नपुंसकलिङ्ग)
अस्माकम् — हमारा
यूयम् — तुम सब
आवाम् — हम दोनों
मम — मेरा
युवयोः – तुम दोनों का
तव — तुम्हारा

पठित-अवबोधनम्

I. पठित-सामग्रीम् आधृत्य अवबोधनकार्यम्। ।

अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत –
(निम्नलिखित गद्यांश को पढ़कर प्रश्नों के उत्तर लिखिए।)
एषः विद्यालयः। अत्र छात्राः शिक्षकाः, शिक्षिकाः च सन्ति।
एषा सङ्गणकयन्त्र-प्रयोगशाला अस्ति। एतानि सङ्गणकयन्त्राणि सन्ति।
एतत् अस्माकं विद्यालयस्य उद्यानम् अस्ति। उद्याने पुष्पाणि सन्ति। वयम् अत्र क्रीडामः पठामः च।

I. एकपदेन उत्तरत्-
(क) एषः कः?
(ख) उद्याने कानि सन्ति?
उत्तर:
(क) विद्यालयः
(ख) पुष्पाणि

NCERT Solutions for Class 6 Sanskrit Chapter 4 विद्यालयः

II. पूर्णवाक्येन उत्तरत्
एषा का अस्ति?
उत्तर:
एषा सङ्गणकयन्त्र-प्रयोगशाला अस्ति।

III. यथानिर्देशम् उत्तरत्
(i) ‘अस्ति’ इत्यस्य बहुवचनान्तरूपं लिखत।
(क) असि
(ख) सन्ति
(ग) अस्मि
(घ) स्मः
उत्तर:
(ख) सन्ति

(ii) ‘विद्यालयः’ इत्यत्र संधिविच्छेदः कार्यः।
(क) विद्य् + आलयः
(ख) वि + द्यालय
(ग) विद्या + आलयः
(घ) विद्या + यः
उत्तर:
(ग) विद्या + आलयः

(iii) ‘सन्ति’ इत्यत्र को लकार:?
(क) लृट् लकार
(ख) लोट् लकार
(ग) लङ् लकार
(घ) लट् लकार
उत्तर:
(घ) लट् लकार

(iv) ‘अत्र’ इत्यस्य विलोमशब्दं लिखत।।
(क) तत्र
(ख) कदा
(ग) कुत्र
(घ) तदा
उत्तर:
(क) तत्र

NCERT Solutions for Class 6 Sanskrit Chapter 4 विद्यालयः

II प्रश्ननिर्माणम्

(क) वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(वाक्यों में रेखांकित पदों को आधार बनाकर प्रश्न निर्माण कीजिए।)

(i) उद्याने पुष्पाणि सन्ति।
(क) किम्
(ख) कः
(ग) कानि
(घ) केन
उत्तर:
(ग) कानि

(ii) वयम् सभागारं गच्छामः।
(क) कुत्र
(ख) किम्
(ग) कस्मिन्
(घ) कानि
उत्तर:
(क) कुत्र

(iii) मम नाम ऋचा।
(क) केन
(ख) किम्
(ग) कानि
(घ) कस्याः
उत्तर:
(ग) कानि

NCERT Solutions for Class 6 Sanskrit Chapter 4 विद्यालयः

(ख) मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत
(मंजूषा से पदों को चुनकर रिक्तस्थान भरें।)
अस्माकं ,कुत्र ,मम ,गायाव:

(क) एषः …………………….. विद्यालयः अस्ति।
(ख) …………… पुस्तकानि अत्र सन्ति।
(ग) त्वम् …………….. पठसि?
(घ) आवाम् श्लोकं ……………..
उत्तर:
(क) मम
(ख) अस्माकं
(ग) कुत्र
(घ) गायावः

III. विलोमशब्दैः सह मेलनं कुरुत

शब्दाः – विलोमशब्दाः
(क) अस्माकम् – तत्र
(ख) अत्र – तदा
(ग) मम – तव
(घ) यदा – युष्माकम्
उत्तर:
शब्दाः – विलोमशब्दाः
(क) अस्माकम् – युष्माकम्
(ख) अत्र – तत्र
(ग) मम – तव
(घ) यदा – तदा |

IV. शब्दानां वाक्येषु प्रयोगः 

अधोलिखितानां शब्दानां वाक्येषु प्रयोगं कुरुत
(निम्नलिखित शब्दों का वाक्यों में प्रयोग कीजिए।)
वयम्
विद्यालयः
उद्यानम्
उत्तराणि-
वयम् वदामः।
एषः मम विद्यालयः अस्ति।
अत्र एकम् उद्यानम् अस्ति।

बहुविकल्पीयप्रश्नाः

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत
(निम्नलिखित विकल्पों में से उचित उत्तर चुनकर लिखें।)
1. सर्वनामशब्द कः?
(क) जलम्
(ख) तव
(ग) वीणा
(घ) कपोतः
उत्तर:
(ख) तव

NCERT Solutions for Class 6 Sanskrit Chapter 4 विद्यालयः

2. ‘सन्ति’ इत्यस्य एकवचनान्तरूपं लिखत।
(क) सति
(ख) असति
(ग) सतः
(घ) अस्ति
उत्तर:
(घ) अस्ति

3. ‘अहम्’ इत्यस्य विलोमशब्द लिखत।
(क) मम
(ख) त्वम्
(ग) युवाम्
(घ) युष्माकम्
उत्तर:
(ख) त्वम्

4. ‘युष्माकम्’ इत्यस्य द्विवचनान्तरूपं लिखत।
(क) त्वपि
(ख) युवयोः
(ग) युष्मत्
(घ) त्वाम्
उत्तर:
(ख) युवयोः

NCERT Solutions for Class 6 Sanskrit Chapter 4 विद्यालयः

error: Content is protected !!