वर्णविचारः MCQ Questions with Answers Class 8 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 8 Sanskrit Grammar वर्णविचारः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 8 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the वर्णविचारः Class 8 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these वर्णविचारः objective questions.

MCQ Questions for Class 8 Sanskrit Grammar वर्णविचारः with Answers

रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कुरुत

Question 1.
वर्णानाम् समूहः किं कथ्यते?
(क) वर्ण
(ख) वर्णमाला
(ग) स्वर
(घ) व्यञ्जन

Answer

Answer: (ख) वर्णमाला


Question 2.
………….. वर्णानाम् भेदः न अस्ति?
(क) स्वरः
(ख) व्यञ्जन
(ग) अयोगवाह
(घ) पदं

Answer

Answer: (घ) पदं


Question 3.
येषाम् वर्णानाम् उच्चारणं स्वतन्त्ररूपेण भवति ते स्वराः …………….. च कथ्यन्ते।
(क) अण्
(ख) अट्
(ग) अल्
(घ) अच्

Answer

Answer: (घ) अच्


Question 4.
ह्रस्वस्वराः के सन्ति?
(क) आ. इ उ ऋ लु
(ख) अ, इ, उ, ऋ, ल
(ग) अ ई उ ऋ लु
(घ) आ ई ए ऋ

Answer

Answer: (ख) अ, इ, उ, ऋ, लृ


Question 5.
दीर्घस्वराः …………… सन्ति।
(क) सप्त
(ख) अष्ट
(ग) षट
(घ) पञ्च

Answer

Answer: (ख) अष्ट।


Question 6.
येषाम् वर्णानाम् उच्चारणं स्वरैः सहायतया भवति ते हल् …………… च कथ्यन्ते।
(क) व्यञ्जनानि
(ख) प्लुत्
(ग) अनुनासिक
(घ) अनुस्वार

Answer

Answer: (क) व्यञ्जनानि


Question 7.
………. इति अन्तःस्थाः वर्णाः भवन्ति।
(क) य ह र व्
(ख) य, र, ह्, व
(ग) य, र, ल, व्
(घ) य, र्, व्, ह्

Answer

Answer: (ग) य, र, ल, व्


Question 8.
उष्मवर्णाः केचन सन्ति।
(ख) श्, ष्, स्, व्
(ख) श्, ष्, स्, ह
(ग) श्, ष्, ह्, र
(घ) श्, ष्, र्, ह्

Answer

Answer: (ख) श्, ष्, स्, ह्


Question 9.
अनुस्वार, विसर्ग, जिह्वामूलीय ……………. च अयोगवाह कथ्यन्ते।
(क) उपध्मानीय
(ख) स्पर्श
(ग) मानीय
(घ) उष्म

Answer

Answer: (क) उपध्मानीय


Question 10.
निम्नलिखितवर्णेषु भिन्नवर्गीय किं वर्ण अस्ति?
क, ख, च, घ, ङ

Answer

Answer: च


Question 11.
स्पर्शव्यञ्जनानाम् संख्या कति सन्ति?
(क) 20
(ख) 35
(ग) 25
(घ) 15

Answer

Answer: (ग) 25


Question 12.
अशुद्धकथनं (✗) निड्नेन अङ्कितं कुरुत
(क) ल् अन्तस्थः वर्णः अस्ति।
(ख) ह् उष्मवर्णः अस्ति।
(ग) आ हृस्वस्वरः अस्ति।
(घ) न अनुनासिकवर्णः अस्ति।

Answer

Answer: (ग) आ हृस्वस्वरः अस्ति।


We think the shed NCERT MCQ Questions for Class 8 Sanskrit Grammar वर्णविचारः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 8 Sanskrit वर्णविचारः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

error: Content is protected !!