Author name: Prasanna

सन्धि-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 8 Sanskrit Grammar सन्धि-प्रकरणम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 8 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the सन्धि-प्रकरणम् Class 8 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these सन्धि-प्रकरणम् objective questions.

MCQ Questions for Class 8 Sanskrit Grammar सन्धि-प्रकरणम् with Answers

रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कुरुत

Question 1.
तत्र रमणीयं भो + अनं अस्ति।
(क) भोअनं
(ख) भोनं
(ग) भवनं
(घ) भावनं

Answer

Answer: (ग) भवनं


Question 2.
सभायाम् कवी आगतौ
(क) कवि + आगतौ
(ख) कवि + अगतौ
(ग) कवी + अगतौ
(घ) कवी + आगतौ

Answer

Answer: (घ) कवी + आगतौ


Question 3.
अस्माकं कक्षायाः नायकः पुरुः अस्ति।
(क) नाय + अकः
(ख) नै + अकः
(ग) नाय् + अकः
(घ) ने + अक:

Answer

Answer: (ख) नै + अक:


Question 4.
वनेषु बहवः मुनीन्द्राः वसन्ति।
(क) मुनि + इन्द्राः
(ख) मुनी + इन्द्राः
(ग) मुनि + ईन्द्राः
(घ) मुनि + न्द्राः

Answer

Answer: (क) मुनि + इन्द्राः


Question 5.
हरिद्वारे अनेके देव + आलयाः सन्ति।
(क) देवलयाः
(ख) देवालयाः
(ग) देवालयः
(घ) देवालया

Answer

Answer: (ख) देवालयाः


Question 6.
सूर्य + उदये तमः नश्यति।
(क) सूर्योदये
(ख) सूर्युदये
(ग) सूर्योदये
(घ) सूदये

Answer

Answer: (क) सूर्योदये


Question 7.
यथा रोचते तथा + एव कुरुत।
(क) तथोव
(ख) तथैव
(ग) तथेव
(घ) तथौव

Answer

Answer: (ख) तथैव


Question 8.
द्वारे को + अपि तिष्ठति।
(क) कोअपि
(ख) कोपि
(ग) कायपि
(घ) कोऽपि

Answer

Answer: (घ) कोऽपि


Question 9.
साधवः त्यागेऽपि सुखं लभन्ते।
(क) त्यागे + पि
(ख) त्यागै + अपि
(ग) त्यागे + अपि
(घ) त्याग + अपि

Answer

Answer: (ग) त्यागे + अपि


Question 10.
‘इत्युक्ति’ इत्यत्र कः सन्धिः?
(क) गुण सन्धि
(ख) वृद्धि सन्धि
(ग) यण् सन्धि
(घ) दीर्घ सन्धि

Answer

Answer: (ग) यण् सन्धिः


Question 11.
‘नयनं’ इति पदे कः सन्धिः?
(क) अयादि सन्धिः
(ख) पररूप सन्धिः
(ग) गुण सन्धिः
(घ) प्रकृतिभाव सन्धि

Answer

Answer: (क) अयादि सन्धि।


We think the shed NCERT MCQ Questions for Class 8 Sanskrit Grammar सन्धि-प्रकरणम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 8 Sanskrit सन्धि-प्रकरणम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

सन्धि-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit Read More »

शब्द-रूपाणि MCQ Questions with Answers Class 8 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 8 Sanskrit Grammar शब्द-रूपाणि with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 8 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the शब्द-रूपाणि Class 8 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these शब्द-रूपाणि objective questions.

MCQ Questions for Class 8 Sanskrit Grammar शब्द-रूपाणि with Answers

रेखाङ्कितपदानां सन्धिं सन्धिच्छेदं वा कुरुत

Question 1.
अधोलिखिते वाक्ये रिक्तस्थाने किं पदं भविष्यति?
………. जलं शुद्धं, पवित्रं च भवति। (गङ्गा)
(क) गङ्गा
(ख) गङ्गायाः
(ग) गङ्गा
(घ) गङ्गया

Answer

Answer: (ख) गङ्गायाः


Question 2.
रेखाङ्कितपदे ‘मति’ शब्दे का विभक्तिः?
मम मत्यां रामः पुरुषोत्तमः अस्ति।
(क) द्वितीया विभक्तिः
(ख) सप्तमी विभक्तिः
(ग) तृतीया विभक्तिः
(घ) षष्ठी विभक्तिः

Answer

Answer: (ख) सप्तमी


Question 3.
रेखाङ्कितपदे का विभक्तिः किं च वचनं?
जनाः नद्यां स्नानं कुर्वन्ति।
(क) द्वितीया, एकवचन
(ख) सप्तमी, बहुवचन
(ग) सप्तमी, एकवचन
(घ) द्वितीया, बहुवचन

Answer

Answer: (ग) सप्तमी, एकवचन


Question 4.
अधोलिखिते वाक्ये रिक्तस्थाने किं पदं भविष्यति?
………. सह पुत्रः आपणं गच्छति।
(क) पितुः
(ख) पितरम्
(ग) पित्रे
(घ) पित्रा

Answer

Answer: (घ) पित्रा


Question 5.
कोष्ठके प्रदत्तशब्दस्य समुचितरूपेण रिक्तस्थानानि पूरयत
…….. मिष्ठान्नम् यच्छ।
(क) भगिन्या
(ख) भगिन्याः
(ग) भगिनीं
(घ) भगिन्यै

Answer

Answer: (घ) भगिन्यै


Question 6.
कोष्ठके प्रदतशब्दे उचितविभक्तिं प्रयुज्य वाक्यपूर्तिः क्रियताम्
………… त्रीणि वचनानि भवन्ति। (संस्कृतभाषा)
(क) संस्कृतभाषां
(ख) संस्कृतभाषया
(ग) संस्कृतभाषायाम्
(घ) संस्कृतभाषायाः

Answer

Answer: (ग) संस्कृतभाषायाम्


Question 7.
समुचितरूपेण रिक्तस्थानं पूरयत
नरः …………. पूतं समाचरेत्।
(क) मनसि
(ख) मनसा
(ग) मनः
(घ) मनसः

Answer

Answer: (ख) मनसा


Question 8.
निम्नलिखिते वाक्ये रिक्तस्थाने किं पदं भविष्यति?
सभायाम् …………. प्रवचनानि भविष्यन्ति।
(क) विद्वांसः
(ख) विद्वान्
(ग) विदुषाम्
(घ) विद्वासौ

Answer

Answer: (ग) विदुषाम्


Question 9.
निम्नलिखिते वाक्ये ‘भवत्’ इति पदस्य कि रूपं भविष्यति?
विक्रमः …………. पुस्तकानि ददाति।
(क) भवते
(ख) भवताम्
(ग) भवतः
(घ) भवन्तः

Answer

Answer: (क) भवते


Question 10.
रेखांकिते पदे का विभक्तिः कि चं वचनं?
प्रजाः राज्ञि विश्वासं कुर्वन्ति।
(क) षष्ठी, एकवचन
(ख) राज्ञि
(ग) सप्तमी, एकवचन
(घ) सप्तमी, बहुवचन

Answer

Answer: (ग) सप्तमी, एकवचन


Question 11.
प्रकोष्ठे प्रदत्तशब्दस्य समुचितरूपेण रिक्तस्थानं पूरयत
………. पुत्रः भीष्मः आसीत्।
(क) गङ्गायाः
(ख) गङ्गायाम्
(ग) गङ्गा।
(घ) गङ्गाः

Answer

Answer: (क) गङ्गायाः


Question 12.
अधोलिखिते वाक्ये किं पदं भविष्यति।
पुस्तकालये अनेकानि …………… सन्ति।
(क) समाचारपत्रं
(ख) समाचारपत्रः
(ग) समाचारपत्राणि.
(घ) समाचारपत्रे

Answer

Answer: (ग) समाचारपत्राणि


We think the shed NCERT MCQ Questions for Class 8 Sanskrit Grammar शब्द-रूपाणि with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 8 Sanskrit शब्द-रूपाणि MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

शब्द-रूपाणि MCQ Questions with Answers Class 8 Sanskrit Read More »

संख्यावाचक-विशेषणपदानि MCQ Questions with Answers Class 8 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 8 Sanskrit Grammar संख्यावाचक-विशेषणपदानि with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 8 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the संख्यावाचक-विशेषणपदानि Class 8 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these संख्यावाचक-विशेषणपदानि objective questions.

MCQ Questions for Class 8 Sanskrit Grammar संख्यावाचक-विशेषणपदानि with Answers

रेखाङ्कितपदे रिक्तस्थाने किं पदं भविष्यति?

Question 1.
वेदाः ……….. सन्ति
(क) चत्वारि
(ख) चत्वारः
(ग) चतुर्
(घ) चतस्त्रः

Answer

Answer: (ख) चत्वारः


Question 2.
………………. महिलाः राजमार्गे भ्रमन्ति।
(क) त्रयः
(ख) त्रीणि
(ग) तिस्रः
(घ) त्रि

Answer

Answer: (ग) तिस्रः


Question 3.
उचितविभक्तिं प्रयुज्य वाक्यपूर्तिः क्रियताम्
मासे …………….. (द्वे / द्वौ । द्वयः) पक्षे स्तः।

Answer

Answer: द्वे


Question 4.
शिवस्य …………….. आननानि सन्ति।
(क) पञ्चानि
(ख) पञ्चाः
(ग) पञ्च
(घ) पञ्चः

Answer

Answer: (ग) पञ्च


Question 5.
अधोलिखिते वाक्ये रिक्तस्थाने किं पदं भविष्यति?
…………… उद्याने सुन्दराणि पुष्पाणि विकसन्ति।
(क) एकस्मिन्
(ख) एकस्याम्
(ग) एके
(घ) एका

Answer

Answer: (क) एकस्मिन्


Question 6.
………………. वाटिकायाम् जनाः व्यायाम कुर्वन्ति।
(क) एकस्मिन्
(ख) एकस्याम्
(ग) एका
(घ) एकः

Answer

Answer: (ख) एकस्याम्।


Question 7.
रेखाङ्किते पदे का विभक्तिः प्रयुक्ता?
त्रिभिः मेट्रोयानैः जनाः भ्रमणाय गच्छन्ति।
(क) प्रथमा विभक्तिः
(ख) द्वितीया विभक्तिः
(ग) तृतीया विभक्तिः
(घ) चतुर्थी विभक्तिः

Answer

Answer: (ग) तृतीया


Question 8.
एकस्मिन् वने एकः सिंहः अवसत्। रेखांकितपदे का विभक्तिः?
(क) प्रथमा विभक्तिः
(ख) द्वितीया विभक्तिः
(ग) तृतीया विभक्तिः
(घ) सप्तमी विभक्तिः

Answer

Answer: (घ) सप्तमी


Question 9.
उचितरूपेण रिक्तपूर्तिः क्रियताम्
कालिदासस्य ……………. नाटकानाम् मञ्चनं अद्य भविष्यति।
(क) त्रयाणाम्
(ख) त्रयः
(ग) तिस्रः
(घ) त्रीणि

Answer

Answer: (क) त्रयाणाम्


Question 10.
सप्ताहे ……………. दिनानि भवन्ति।
(क) सप्त
(ख) सप्ताः
(ग) सप्तानि
(घ) सप्तानी

Answer

Answer: (क) सप्त


Question 11.
क्रीडाक्षेत्रे ………………. बालौ कन्दुकेन क्रीडतः।
(क) द्वयः
(ख) द्वो
(ग) द्वौ
(घ) द्वे

Answer

Answer: (ग) द्वौ


We think the shed NCERT MCQ Questions for Class 8 Sanskrit Grammar संख्यावाचक-विशेषणपदानि with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 8 Sanskrit संख्यावाचक-विशेषणपदानि MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

संख्यावाचक-विशेषणपदानि MCQ Questions with Answers Class 8 Sanskrit Read More »

सर्वनाम-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 8 Sanskrit Grammar सर्वनाम-प्रकरणम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 8 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the सर्वनाम-प्रकरणम् Class 8 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these सर्वनाम-प्रकरणम् objective questions.

MCQ Questions for Class 8 Sanskrit Grammar सर्वनाम-प्रकरणम् with Answers

रेखाङ्कितपदे रिक्तस्थाने किं पदं भविष्यति?

Question 1.
उचितपदैः रिक्तस्थानानि पूरयत
………….. जनाः सुखम् इच्छन्ति।
(क) सर्वाः
(ख) सर्वे
(ग) सर्वाण
(घ) सर्वाणि

Answer

Answer: (ख) सर्वे


Question 2.
रेखांकितपदे का विभक्तिः किं च वचनम्?
अध्यापकः कस्मै पारितोषिकं यच्छति?
(क) षष्ठी, एकवचन
(ख) चतुर्थी, एकवचन
(ग) पंचमी, द्विवचन
(घ) सप्तमी, एकवचन

Answer

Answer: (ख) चतुर्थी, एकवचन


Question 3.
अधोलिखिते वाक्ये रिक्तस्थाने किं पदं भविष्यति?
……….. गृहम् समीपे अस्ति?
(क) किम्
(ख) कस्मात्
(ग) कस्मिन्
(घ) कस्य

Answer

Answer: (घ) कस्य


Question 4.
उचितपदैः रिक्तस्थानानि पूरयत
………….. जननी अस्ति।
(क) एतस्याः
(ख) एषा
(ग) एताः
(घ) एतस्यै

Answer

Answer: (ख) एषा


Question 5.
‘तस्मिन्’ इत्यत्र का विभक्तिः?
(क) प्रथमा
(ख) षष्ठी
(ग) सप्तमी
(घ) चतुर्थी

Answer

Answer: (ग) सप्तमी


Question 6.
निम्नलिखितवाक्ये रिक्तस्थाने किं पदं भविष्यति?
………………. भारतदेशः शोभनः।
(क) आवाम्
(ख) अस्मत्
(ग) अस्माकम्
(घ) मह्यम्

Answer

Answer: (ग) अस्माकम्


Question 7.
प्रश्ननिर्माणं क्रियताम्
श्रीरामः …………….. पुत्रः आसीत्?
(क) किम्
(ख) कस्मात्
(ग) केन
(घ) कस्य

Answer

Answer: (घ) कस्य


Question 8.
उचितपदं चित्वा रिक्तस्थानानि पूरयत
………… पत्राणि सुन्दराणि सन्ति।
(क) ते
(ख) ताः
(ग) तानि

Answer

Answer: (ग) तानि


Question 9.
प्रकोष्ठे प्रदत्तशब्दस्य समुचितरूपेण रिक्तस्थानं पूरयत
रमेशः ……………. किम् अवदत्? (त्वम्, त्वाम्, त्वया)

Answer

Answer: त्वाम्


कोष्ठकदत्तस्य सर्वनाम-शब्दस्य उचितरूपं रिक्तस्थाने लिखत-

(i) …………… बालिकायाः गृहम् कुत्र अस्ति? (इदम्)
(ii) …………………….. आम्रवृक्षः। (एतद्)
(iii) …………….. बालकेभ्यः। (सर्व)
(iv) ……………… आश्रमे मुनयः निवसन्ति। (इदम्)
(v) ……………. गृहे। (किम्)
(vi) ………………..गुरवे (तद्)

Answer

Answer:
(i) अस्याः
(ii) एषः
(iii) सर्वेभ्यः
(iv) अस्मिन्
(v) कस्मिन्
(vi) तस्मै


We think the shed NCERT MCQ Questions for Class 8 Sanskrit Grammar सर्वनाम-प्रकरणम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 8 Sanskrit सर्वनाम-प्रकरणम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

सर्वनाम-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit Read More »

धातुरूप-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 8 Sanskrit Grammar धातुरूप-प्रकरणम् with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 8 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the धातुरूप-प्रकरणम् Class 8 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these धातुरूप-प्रकरणम् objective questions.

MCQ Questions for Class 8 Sanskrit Grammar धातुरूप-प्रकरणम् with Answers

रेखाङ्कितपदे रिक्तस्थाने किं पदं भविष्यति?

Question 1.
‘सेव्’ धातु लट्लकारे प्रथमपुरुषे एकवचने किं रूप भविष्यति?
(क) सेवेते
(ख) सेवते
(ग) सेवन्ते
(घ) सेवे

Answer

Answer: (ख) सेवते


Question 2.
लट्लकारे ‘भू’ धातोः उत्तमपुरुषे द्विवचने ……………… रूपं अस्ति।।
(क) भवति
(ख) भवन्ति।
(ग) भवतः
(घ) भवावः

Answer

Answer: (घ) भवावः


Question 3.
निम्नलिखितपदे कः लकारः अस्ति?
पास्यतः
(क) लट्लकारः
(ख) लोट्लकारः
(ग) लङ्लकारः
(घ) लृट्लकारः

Answer

Answer: (घ) लृट्लकारः


Question 4.
निम्नलिखितपदे कः पुरुषः?
आस्तम्
(क) उत्तमपुरुष
(ख) मध्यमपुरुष
(ग) प्रथमपुरुष
(घ) कुपुरुष

Answer

Answer: (ख) मध्यमपुरुष


Question 5.
लट्लकारस्य क्रियापदेन रिक्तपूर्तिः क्रियन्ताम्
भवान् विद्यालयं कदा ………….. ?
(क) गच्छसि
(ख) गच्छति
(ग) गच्छन्ति
(घ) गच्छामि

Answer

Answer: (ख) गच्छति


Question 6.
लङ्लकारस्य पदेन रिक्तपूर्तिः क्रियन्ताम्
वने मुनयः ……………।
(क) वसन्ति
(ख) अवसन्
(ग) अवसत्
(घ) वसन्तु

Answer

Answer: (ख) अवसन्


Question 7.
अधोलिखितवाक्ये लुट्लकारस्य रूपेण रिक्तस्थानं पूरयत
सर्वे जनाः श्वः मुम्बईनगरं …………….. ।
(क) गमिष्यथ
(ख) गमिष्यति
(ग) गमिष्यन्ति
(घ) गमिष्यसि

Answer

Answer: (ग) गमिष्यन्ति


Question 8.
लट्लकारस्य रूपेण रिक्तपूर्तिः क्रियन्ताम्।
सरोवरेषु नीलानि उत्पलानि ………….. ।
(क) अविकसन्
(ख) अविकसत्
(ग) विकसन्ति
(घ) विकसति

Answer

Answer: (ग) विकसन्ति


Question 9.
‘कृ’ धातोः लङ्लकारे मध्यमपुरुषे बहुवचने किं रूप?
(क) अकुरुत
(ख) अकुरूताम्
(ग) अकरोः
(घ) अकरोत्

Answer

Answer: (क) अकुरुत


We think the shed NCERT MCQ Questions for Class 8 Sanskrit Grammar धातुरूप-प्रकरणम् with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 8 Sanskrit धातुरूप-प्रकरणम् MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

धातुरूप-प्रकरणम् MCQ Questions with Answers Class 8 Sanskrit Read More »

उपसर्ग-प्रत्यय-प्रकरणम् च MCQ Questions with Answers Class 8 Sanskrit

Students who are searching for NCERT MCQ Questions for Class 8 Sanskrit Grammar उपसर्ग-प्रत्यय-प्रकरणम् च with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 8 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the उपसर्ग-प्रत्यय-प्रकरणम् च Class 8 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these उपसर्ग-प्रत्यय-प्रकरणम् च objective questions.

MCQ Questions for Class 8 Sanskrit Grammar उपसर्ग-प्रत्यय-प्रकरणम् च with Answers

धातु + क्त्वा / तुमुन् प्रत्यययोगेन निर्मितम् उचितपदं चित्वा लिखत

Question 1.
कपयः वृक्षस्य उपरि (कूर्द + क्त्वा) प्रसन्नाः भवन्ति।
(क) कूर्दयित्वा
(ख) कूर्दत्वा
(ग) कूर्दित्वा
(घ) कूरदित्वा

Answer

Answer: (ग) कूर्दित्वा


Question 2.
बालकः दुग्धं (पा + तुमुन्) रोदिति।
(क) पातुम्
(ख) पातुमुन्
(ग) पिवितुम्
(घ) पिबितुम्

Answer

Answer: (क) पातुम्


Question 3.
निर्दिष्ट-धातु-प्रत्यययोगेन रूपेण वाक्यपूर्तिः कुरुत
मेलकं (गम् + शतृ) बालकाः प्रसन्नाः भवन्ति।
(क) गच्छन्
(ख) गच्छत्
(ग) गच्छन्तः
(घ) गच्छन्ती

Answer

Answer: (ग) गच्छन्तः


Question 4.
(धाव् + शतृ) बालिका भूमौ पतति।।
(क) धावन्ती
(ख) धावन्
(ग) धावन्ति
(घ) धावत्

Answer

Answer: (क) धावन्ती


Question 5.
रामेण रावणः (हन् + क्त)।
(क) हत
(ख) हतः
(ग) हता
(घ) हतम्

Answer

Answer: (ख) हतः


Question 6.
छात्रैः पुस्तकानि (पठ् + क्त)।
(क) पठित
(ख) पठिताः
(ग) पठितः
(घ) पठितानि

Answer

Answer: (घ) पठितानि


Question 7.
जनाः फलानि (क्री + तुमुन्) आपणं गच्छन्ति।
(क) क्रीतुम्
(ख) क्रेतुम
(ग) केतुम्
(घ) क्रीतुमुन्

Answer

Answer: (ग) केतुम्


Question 8.
अष्टावक्र: उच्चैः (हस् + क्तवतु)।
(क) हसितवती
(ख) हसितवत्
(ग) हसितवान्
(घ) हसितवन्तः

Answer

Answer: (ग) हसितवान्


Question 9.
अधोदत्तायाः सूच्याः उपसर्गान् विचित्य लिखित
(क) दुर्गम ; क्त
(ख) पठन्ति
(ग) निः, परा, उप, प्र
(घ) तुमुन्

Answer

Answer: (ग) निः, परा, उप, प्र


Question 10.
छात्राः पाठं पठ् + क्त्वा गृहं गच्छन्ति।
(क) पठित्वा
(ख) पठत्वा
(ग) पठितवा
(घ) पाठित्वा

Answer

Answer: (क) पठित्वा


We think the shed NCERT MCQ Questions for Class 8 Sanskrit Grammar उपसर्ग-प्रत्यय-प्रकरणम् च with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 8 Sanskrit उपसर्ग-प्रत्यय-प्रकरणम् च MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

उपसर्ग-प्रत्यय-प्रकरणम् च MCQ Questions with Answers Class 8 Sanskrit Read More »

error: Content is protected !!