Author name: Prasanna

MCQ Questions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः with Answers

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the कृषिकाः कर्मवीराः Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these कृषिकाः कर्मवीराः objective questions.

कृषिकाः कर्मवीराः Class 6 MCQs Questions with Answers

Practicing the Class 6 Sanskrit Chapter 10 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of कृषिकाः कर्मवीराः Class 6 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 6 Sanskrit कृषिकाः कर्मवीराः MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितेषु विकल्पेषु उचितम् उत्तरं चित्वा लिखत

Question 1.
कः तपतु?
(क) सूर्यः
(ख) चन्द्रः
(ग) गुरुः
(घ) शनिः।

Answer

Answer: (क) सूर्यः


Question 2.
के जलं वर्षन्तु?
(क) नक्षत्राणि
(ख) मेघाः
(ग) ग्रहाः
(घ) तारकाः।

Answer

Answer: (ख) मेघाः


Question 3.
हलेन कृषकाः कानि कर्षन्ति?
(क) वस्त्रम्
(ख) जलम्
(ग) क्षेत्राणि
(घ) आकाशम्।

Answer

Answer: (ग) क्षेत्राणि


Question 4.
ग्रीष्मे किं सस्वेदं भवति?
(क) वस्त्रम्
(ख) अन्नम्
(ग) गृहम्
(घ) शरीरम्।

Answer

Answer: (घ) शरीरम्


Question 5.
कृषकाः अन्नं केभ्यः यच्छन्ति?
(क) सर्वेभ्यः
(ख) बालेभ्यः
(ग) वृद्धेभ्यः
(घ) क्षुद्रेभ्यः।

Answer

Answer: (क) सर्वेभ्यः


Question 6.
श्रमेण का सरसा जाता?
(क) लता
(ख) धरित्री
(ग) शाखा
(घ) खट्वा।

Answer

Answer: (ख) धरित्री।


निम्नलिखितं पठित्वा प्रश्नानाम् उत्तराणि लिखत

ग्रीष्मे शरीरं सस्वेदं शीते कम्पमयं सदा।
हलेन च कुदालेन तौ तु क्षेत्राणि कर्षतः।।

Question 1.
‘ग्रीष्मे’ इत्यस्य विलोम शब्दं लिखत।
(क) शीते
(ख) हेमन्ते
(ग) वर्षायाम्
(घ) शिशिरे।

Answer

Answer: (क) शीते


Question 2.
‘कर्षतः’ इत्यत्र को लकार:?
(क) लङ्
(ख) लट्
(ग) लृट्
(घ) लोट।

Answer

Answer: (ख) लट्


Question 3.
‘हलेन’ इत्यत्र का विभक्तिः?
(क) षष्ठी
(ख) तृतीया
(ग) पञ्चमी
(घ) चतुर्थी।

Answer

Answer: (ख) तृतीया


Question 4.
शरीरं सस्वेदं कदा भवति?

Answer

Answer: ग्रीष्मे।


Question 5.
शरीरं कम्पमयं कदा भवति?

Answer

Answer: शीते।


Question 6.
तौ क्षेत्राणि केन कर्षतः?

Answer

Answer: तौ क्षेत्राणि कुदालेन कर्षतः।


समुचितपदेन रिक्तस्थानानि पूरयत, येन कथनानां भावो स्पष्टो भवेत्

सूर्यस्तपतु मेघाः वा वर्षन्तु विपुलं जलम्।
अस्य भावः अस्ति यत् ………… तपतु ……. वा विपुलं …………… वर्षन्तु।

Answer

Answer:
दिवाकरः तपतु घनाः वा विपुलं वृष्टिं वर्षन्तु।


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit कृषिकाः कर्मवीराः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः with Answers Read More »

MCQ Questions for Class 6 Sanskrit Chapter 11 पुष्पोत्सवः with Answers

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Chapter 11 पुष्पोत्सवः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the पुष्पोत्सवः Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these पुष्पोत्सवः objective questions.

पुष्पोत्सवः Class 6 MCQs Questions with Answers

Practicing the Class 6 Sanskrit Chapter 11 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of पुष्पोत्सवः Class 6 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 6 Sanskrit पुष्पोत्सवः MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितेषु विकल्पेषु उचितम् उत्तरं चित्वा लिखत

Question 1.
‘फूलवालों की सैर’ नाम्ना कः ज्ञायते?
(क) पुष्पोत्सवः
(ख) यानोत्सवः
(ग) पशूत्सवः
(घ) धार्मिकोत्सवः।

Answer

Answer: (क) पुष्पोत्सवः


Question 2.
पुष्पोत्सवस्य आयोजनं कुत्र भवति?
(क) मद्रासे
(ख) दिल्ल्याम्
(ग) जयपुरे
(घ) काश्मीरे।

Answer

Answer: (ख) दिल्ल्याम्


Question 3.
बहुविधानि पुष्पाणि कदा दृश्यन्ते?
(क) यानोत्सवे
(ख) पशूत्सवे
(ग) पुष्पोत्सवे
(घ) धार्मिकोत्सवे।

Answer

Answer: (ग) पुष्पोत्सवे


Question 4.
जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?
(क) मन्दिरे
(ख) मस्जिदे
(ग) राजमार्गे
(घ) समाधिस्थले।

Answer

Answer: (घ) समाधिस्थले


Question 5.
दिवसत्रयं कः उत्सवः प्रचलति?
(क) पुष्पोत्सवः
(ख) यानोत्सवः
(ग) धार्मिकोत्सवः
(घ) शस्योत्सवः।

Answer

Answer: (क) पुष्पोत्सवः


Question 6.
मल्लयुद्धं कुत्र प्रचलति?
(क) यानोत्सवे
(ख) पुष्पोत्सवे
(ग) धार्मिकोत्सवे
(घ) शस्योत्सवे।

Answer

Answer: (ख) पुष्पोत्सवे


अधोलिखितं पठित्वा प्रश्नानाम् उत्तराणि लिखत

उत्सवप्रियः भारतदेशः। अत्र कुत्रंचित् शस्योत्सवः भवति, कुत्रचित् पशूत्सवः भवति, कुत्रचित् धार्मिकोत्सवः भवति कुत्रचित् च यानोत्सवः। एतेषु एव अस्ति अन्यतमः पुष्पोत्सवः इति। अयं ‘फूलवालों की सैर’ इति नाम्ना प्रसिद्धः अस्ति।

Question 1.
‘प्रियः’ इत्यस्य विलोमशब्द लिखत।
(क) अप्रियः
(ख) घृणितः
(ग) कुत्सितः
(घ) अनुचितम्।

Answer

Answer: (क) अप्रियः


Question 2.
‘यानोत्सवः’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) यानो + उत्सवः
(ख) यान + उत्सवः
(ग) यानु + उत्सवः
(घ) यानो + उत्सवः।

Answer

Answer: (ख) यान + उत्सवः


Question 3.
‘एतेषु’ इत्यत्र का विभक्तिः?
(क) प्रथमा
(ख) चतुर्थी
(ग) सप्तमी
(घ) द्वितीया

Answer

Answer: (ग) सप्तमी


Question 4.
भारतदेशः कीदृशः अस्ति?

Answer

Answer: उत्सवप्रियः।


Question 5.
अन्यतमः उत्सवः कः अस्ति?

Answer

Answer: पुष्पोत्सवः।


Question 6.
पुष्पोत्सवः कुत्र भवति?

Answer

Answer: पुष्पोत्सवः भारतदेशे भवति।


अधोलिखिते सन्दर्भे रिक्तस्थानानि मञ्जूषायाः उचितपदैः पूरयत

अयम् उत्सवः …………….. यावत् प्रचलति। एतेषु दिवसेषु …………… उड्डयनम्, विविधाः क्रीडाः ……………….. चापि प्रचलति। विगतेभ्यः ………………… वर्षेभ्यः पुष्पोत्सवः जनान् …………….
पतङ्गानाम्, आनन्दयति, दिवसत्रयं, मल्लयुद्धं, द्विशत।

Answer

Answer:
अयम् उत्सवः दिवसत्रयं यावत् प्रचलति। एतेषु दिवसेषु पतङ्गानाम् उड्डयनम्, विविधाः क्रीडाः मल्लयुद्धं चापि प्रचलति। विगतेभ्यः द्विशतवर्षेभ्यः पुष्पोत्सवः जनान् आनन्दयति।


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Chapter 11 पुष्पोत्सवः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit पुष्पोत्सवः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 6 Sanskrit Chapter 11 पुष्पोत्सवः with Answers Read More »

MCQ Questions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि with Answers

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the दशमः त्वम असि Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these दशमः त्वम असि objective questions.

दशमः त्वम असि Class 6 MCQs Questions with Answers

Practicing the Class 6 Sanskrit Chapter 12 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of दशमः त्वम असि Class 6 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 6 Sanskrit दशमः त्वम असि MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितेषु विकल्पेषु उचितम् उत्तरं चित्वा लिखत

Question 1.
कति बालकाः स्नानाय नदीम् अगच्छन्?
(क) दश
(ख) नव
(ग) अष्ट
(घ) पञ्च।

Answer

Answer: (क) दश।


Question 2.
कः तान् अपृच्छत्?
(क) ज्येष्ठः
(ख) नायकः
(ग) कनिष्ठः
(घ) बालकः।

Answer

Answer: (ख) नायकः।


Question 3.
कतमो नद्यां मग्नः?
(क) पञ्चमः
(ख) षष्ठः
(ग) दशमः
(घ) सप्तमः।

Answer

Answer: (ग) दशमः।


Question 4.
कः तत्र आगच्छत्?
(क) वृद्धः
(ख) बालकः
(ग) गजः
(घ) पथिकः।

Answer

Answer: (घ) पथिकः।


Question 5.
के प्रहृष्टाः जाताः?
(क) बालकाः
(ख) वृद्धाः
(ग) मयूराः
(घ) शुकाः।

Answer

Answer: (क) बालकाः।


Question 6.
कः नायकम् आदिशत्?
(क) वृद्धः
(ख) पथिकः
(ग) बालः
(घ) मित्रम्।

Answer

Answer: (ख) पथिकः।


निम्नलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत

पथिकः तान् अगणयत्। तत्र दश बालकाः एव आसन्। सः नायकम् आदिशत् त्वं बालकान् गणय। सः तु नव बालकान् एव अगणयत्। तदा पथिकः अवदत्-दशमः त्वम् असि इति।

Question 1.
‘असि’ इत्यत्र को लकारः?
(क) लट्
(ख) लङ्
(ग) लृट्
(घ) लोट

Answer

Answer: (क) लट्


Question 2.
‘तत्र’ इत्यस्य विलोमशब्दं लिखत।
(क) अपि
(ख) अत्र
(ग) यत्र
(घ) कुत्र

Answer

Answer: (ख) अत्र


Question 3.
‘तान्’ इत्यत्र का विभक्तिः?
(क) प्रथमा
(ख) चतुर्थी
(ग) द्वितीया
(घ) षष्ठी

Answer

Answer: (ग) द्वितीया


Question 4.
कः तान् अगणयत्?

Answer

Answer: पथिकः।


Question 5.
पथिकः कम् आदिशत्?

Answer

Answer: नायकम्।


Question 6.
तत्र कति बालका एव आसन्?

Answer

Answer: तत्र दश बालका एव आसन्।


वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
ते नदीजले चिरं स्नानं अकुर्वन्।
(क) कः
(ख) का
(ग) के
(घ) किम्

Answer

Answer: (ग) के


Question 2.
सः स्वं न अगणयत्।
(क) का
(ख) किम्
(ग) के
(घ) कः

Answer

Answer: (घ) कः


Question 3.
पथिकः तान् बालकान् अपृच्छत्।
(क) किम्
(ख) कान्
(ग) कम्
(घ) काम्

Answer

Answer: (ख) कान्


घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनर् लेखनीयानि

(क) एकः नद्यां मग्नः इति।
(ख) ते दुःखिताः तूष्णीम् अतिष्ठन्।
(ग) ते नदीजले चिरं स्नानम् अकुर्वन्।
(घ) तदा कश्चित् पथिकः तत्र आगच्छत्।

Answer

Answer:
(क) ते नदीजले चिरं स्नानम् अकुर्वन्।
(ख) एकः नद्यां मग्नः इति।
(ग) ते दुःखिताः तूष्णीम् अतिष्ठन्।
(घ) तदा कश्चित् पथिकः तत्र आगच्छत्।


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit दशमः त्वम असि MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि with Answers Read More »

MCQ Questions for Class 6 Sanskrit Chapter 13 विमानयानं रचयाम with Answers

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Chapter 13 विमानयानं रचयाम with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the विमानयानं रचयाम Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these विमानयानं रचयाम objective questions.

विमानयानं रचयाम Class 6 MCQs Questions with Answers

Practicing the Class 6 Sanskrit Chapter 13 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of विमानयानं रचयाम Class 6 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 6 Sanskrit विमानयानं रचयाम MCQ Multiple Choice Questions with Answers PDF.

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्।

Question 1.
वृक्षः उन्नतः अस्ति।
(क) कः
(ख) कीदृशः
(ग) किम्
(घ) केषु

Answer

Answer: (ख) कीदृशः


Question 2.
वयम् कृषिकजनानां गृहेषु हर्षं जनयाम।
(क) कस्य
(ख) कयोः
(ग) केषाम्
(घ) कुत्र

Answer

Answer: (ग) केषाम्


Question 3.
वयं ताराः चित्वा मौक्तिकहारं रचयाम।
(क) काः
(ख) कान्
(ग) कम्
(घ) कस्मिन्

Answer

Answer: (ग) कम्


Question 4.
वयम् उन्नतवृक्षं क्रान्त्वा कुत्र याम?
(क) गृहम्
(ख) वाटिकाम्
(ग) विद्यालयम्
(घ) आकाशं

Answer

Answer: (घ) आकाशं


Question 5.
वयम् कस्मिन् लोके प्रविशाम?
(क) चन्दिरलोके
(ख) भूलोके
(ग) पाताललोके
(घ) सूर्यलोके

Answer

Answer: (क) चन्दिरलोके


Question 6.
वयम् काम् आदाय प्रतियाम?
(क) उन्नतवृक्षम्
(ख) हर्षम्
(ग) गगनं
(घ) मेघमालाम्

Answer

Answer: (घ) मेघमालाम्


Question 7.
गगनं कीदृशं अस्ति।
(क) विमलम्
(ख) उन्नतः
(ग) असुन्दरः
(घ) जलदः

Answer

Answer: (क) विमलम्


Question 8.
गृहेषु’ इत्यत्र किम् विभक्तिवचनम्?
(क) षष्ठी, बहुवचनं
(ख) सप्तमी, बहुवचनं
(ग) पंचमी, एकवचनं
(घ) प्रथमा, एकवचनं

Answer

Answer: (ख) सप्तमी, बहुवचनं


Question 9.
वयं किं गणयाम?
(क) वृक्षान्
(ख) आकाशम्
(ग) ग्रहान्
(घ) मौक्तिकहारम्

Answer

Answer: (ग) ग्रहान्


अधोलिखितं श्लोकं पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि यथानिर्देशं लिखत

उन्नतवृक्षं तुङ्गं भवनं
क्रान्त्वाकाशं खलु याम।
कृत्वा हिमवन्तं सोपानं
चन्दिरलोकं प्रविशाम॥

Question 1.
‘गगनं’ इति पदस्य समानार्थकम् पदं किम्?
(क) आकाशं
(ख) वृक्षं।
(ग) भवनम्
(घ) सोपानं

Answer

Answer: (क) आकाशं।


Question 2.
‘कृत्वा’ इत्यत्र कः प्रत्ययः?
(क) वन्त
(ख) वत्
(ग) क्त्वा
(घ) मन्त

Answer

Answer: (ग) क्त्वा


Question 3.
तुङ्ग किम् अस्ति?

Answer

Answer: भवनम्।


Question 4.
वयं कुत्र प्रविशाम?

Answer

Answer: चन्दिरलोकम्।


Question 5.
वयं किं क्रान्त्वा आकाशं याम?

Answer

Answer: वयं भवनं वृक्षं च क्रान्त्वा आकाशं याम।


समुचितपदेन रिक्तस्थानानि पूरयत, येन कथनस्य भावः स्पष्टो भवेत्-

अम्बुदमालाम् अम्बरभूषाम्
आदायैव हि प्रतियाम।
दुःखित-पीडित-कृषिकजनानां
गृहेषु हर्षं . जनयाम॥
भाव :- ………………… अम्बरभूषां च आदाय ……………। ……………. पीडितानां ………………… च गृहेषु …………… जनयाम।

Answer

Answer:
मेघानां मालाम् अम्बरभूषां च आदाय प्रतियाम। दुःखितानां पीडितानां कृषकजनानां च गृहेषु प्रसन्नतां जनयाम।


अधोलिखितेषु विकल्पेषु समुचितं भावं लिखत

विविधाः सुन्दरताराश्चित्वा मौक्तिकहारं रचयाम।
भावार्थाः
(i) सुन्दरताराणां चयनं कृत्वा मौक्तिकहारस्य रचनां करवाम।
(ii) अनेकाः सुन्दरताराः सन्ति। मौक्तिकानां हारं वयं रचयाम।
(iii) सुन्दरताराणां चयनार्थं मौक्तिकहारं रचयाम।
(iv) अत्र सुन्दरताराः सन्ति।

Answer

Answer: (i) सुन्दरताराणां चयनं कृत्वा मौक्तिकहारस्य रचनां करवाम।


रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
नीले गगने विपुले विमले।
(क) कुत्र
(ख) कदा
(ग) कस्य
(घ) कान्

Answer

Answer: (क) कुत्र


Question 2.
ग्रहान् हि सर्वान् गणयाम।
(क) कानि
(ख) कान्
(ग) कैः
(घ) कया

Answer

Answer: (ख) कान्


Question 3.
गृहेषु हर्ष जनयाम।
(क) कदा
(ख) कस्य
(ग) कुत्र
(घ) कया

Answer

Answer: (ग) कुत्र


अधोलिखितेषु कथनेषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं क्रियताम्

(क) तुङ्गं भवनम् क्रान्त्वा आकाशं याम।।
(ख) हिमवन्तं सोपानं कृत्वा चन्दिरलोकं प्रविशाम।
(ग) ग्रहान् हि सर्वान् गणयाम।

Answer

Answer:
(क) किं क्रान्त्वा आकाशं याम?
(ख) कीदृशम् सोपानं कृत्वा चन्दिरलोकं प्रविशाम?
(ग) कान् हि सर्वान् गणयाम?


रेखांकितपदानाम् उचितम् अर्थं चित्वा लिखत

Question 1.
गृहेषु हर्ष जनयाम।
(क) प्रसन्नताम्
(ख) दु:खम्
(ग) सुखम्
(घ) लाभम्

Answer

Answer: (क) प्रसन्नताम्


Question 2.
नीले गगने विपुले विमले।
(क) गृहे
(ख) आकाशे
(ग) नगरे
(घ) ग्राम

Answer

Answer: (ख) आकाशे


Question 3.
उन्नत वृक्षं तुङ्ग भवनम्।
(क) त्रुटितम्
(ख) नीचैः
(ग) उच्चैः
(घ) विकसितम्

Answer

Answer: (ग) उच्चैः


अधोलिखितानां शब्दानां समक्षं प्रदत्तैः अथैः सह मेलनं कुरुत

शब्दाः – अर्थाः
(क) अम्बरम् – मेघः
(ख) हर्षः – उच्चः
(ग) याम – विशाल:
(घ) विपुलः – गगनम्।
(ङ) तुङ्गः – प्रसन्नत
(च) अम्बुदः – गच्छाम

Answer

Answer:
शब्दाः – अर्थाः
(क) अम्बरम् – गगनम्
(ख) हर्षः – प्रसन्नता
(ग) याम – गच्छाम
(घ) विपुलः – विशालः
(ङ) तुङ्गः – उच्चः
(च) अम्बुदः – मेघः


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Chapter 13 विमानयानं रचयाम with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit विमानयानं रचयाम MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 6 Sanskrit Chapter 13 विमानयानं रचयाम with Answers Read More »

MCQ Questions for Class 6 Sanskrit Chapter 14 अहह आः च with Answers

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Chapter 14 अहह आः च with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the अहह आः च Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these अहह आः च objective questions.

अहह आः च Class 6 MCQs Questions with Answers

Practicing the Class 6 Sanskrit Chapter 14 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of अहह आः च Class 6 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 6 Sanskrit अहह आः च MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत

Question 1.
‘परिश्रमी’ इत्यस्य विलोमशब्दं लिखत।
(क) अलसः
(ख) चतुरः
(ग) लोभी
(घ) निद्रालुः।

Answer

Answer: (क) अलसः।


Question 2.
‘आनय’ इत्यत्र को लकारः?
(क) लट्
(ख) लोट
(ग) लङ्
(घ) लृट्।

Answer

Answer: (ख) लोट।


Question 3.
‘नैव’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) न + इव
(ख) ना + इव
(ग) न + एव
(घ) ने + एव।

Answer

Answer: (ग) न + एव


Question 4.
‘अहम्’ इत्यस्य बहुवचनांतरूपं लिखत।
(क) त्वम्
(ख) आवाम्
(ग) यूयम्
(घ) वयम्।

Answer

Answer: (घ) वयम्।


Question 5.
‘धरा’ इत्यस्य पर्याय शब्दं लिखत।
(क) पृथ्वी
(ख) शाला
(ग) माला
(घ) शाखा।

Answer

Answer: (क) पृथ्वी।


Question 6.
कुत्रचित् का अमिल?
(क) लता
(ख) वृद्धा
(ग) नर्तकी
(घ) गौः।

Answer

Answer: (ख) वृद्धा।


अधोलिखितं पठित्वा प्रश्नानाम् उत्तराणि लिखत

अजीजः परिश्रमी आसीत्। सः स्वामिनः एव सेवायां लीनः आसीत्। एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति। स्वामी चतुरः आसीत्। सः चिन्तयति–’अजीजः इव न कोऽपि अन्यः कार्यकुशलः। एष अवकाशस्य अपि वेतनं ग्रहीष्यति।’

Question 1.
‘चतुरः’ इत्यस्य विलोमशब्दं लिखत।
(क) मूर्खः
(ख) अलसः
(ग) लोभी
(घ) दयालुः

Answer

Answer: (क) मूर्खः


Question 2.
‘स्वामिनः’ इत्यत्र का विभक्तिः?
(क) चतुर्थी
(ख) षष्ठी
(ग) सप्तमी
(घ) प्रथमा

Answer

Answer: (ख) षष्ठी


Question 3.
‘आसीत्’ इत्यत्र को लकारः?
(क) लट्
(ख) लोट
(ग) लङ्
(घ) लृट्

Answer

Answer: (ग) लङ्


Question 4.
सः कस्य सेवायां लीनः आसीत्?

Answer

Answer: स्वामिनः।


Question 5.
चतुरः कः आसीत्?

Answer

Answer: स्वामी।


Question 6.
कः परिश्रमी आसीत्?

Answer

Answer: अजीजः परिश्रमी आसीत्।


अधोलिखितेषु वाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(i) अजीज स्वामिनः सेवायां लीनः आसीत्।
(ii) कुत्रचित् एका वृद्धा मिलति।
(iii) पेटिकायां लघुपात्रद्वयम् आसीत्।

Answer

Answer:
(i) अजीजः कस्य सेवायां लीनः आसीत्?
(ii) कुत्रचित् एका का मिलति?
(iii) कस्याम् लघुपात्रद्वयम् आसीत्?


अधोलिखिते संदर्भे रिक्तस्थानानि मञ्जूषायाः उचितपदैः पूरयत

सहसा एका …………. निर्गच्छति। तस्य च हस्तं …………। स्वामी ……………. वदति। द्वितीयं …………. पात्रं उद्घाटयति। एका अन्या ……………… निर्गच्छति। सा ……………… दशति।
मञ्जूषा- लघु, दशति, ललाटे, मधुमक्षिका, उच्चैः, मक्षिका।

Answer

Answer:
सहसा एका मधुमक्षिका निर्गच्छति। तस्य च हस्तं दशति। स्वामी उच्चैः वदति। द्वितीयं लघु-पात्रं उद्घाटयति। एका अन्या मक्षिका निर्गच्छति। सा ललाटे दशति।


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Chapter 14 अहह आः च with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit अहह आः च MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 6 Sanskrit Chapter 14 अहह आः च with Answers Read More »

MCQ Questions for Class 6 Sanskrit Chapter 15 मातुलचन्द्र with Answers

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Chapter 15 मातुलचन्द्र with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the मातुलचन्द्र Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these मातुलचन्द्र objective questions.

मातुलचन्द्र Class 6 MCQs Questions with Answers

Practicing the Class 6 Sanskrit Chapter 15 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of मातुलचन्द्र Class 6 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 6 Sanskrit मातुलचन्द्र MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत

Question 1.
अस्मिन् पाठे कः मातुलः?
(क) चन्द्रः
(ख) सूर्यः
(ग) तारकः
(घ) मोहनः।

Answer

Answer: (क) चन्द्रः।


Question 2.
अस्मिन् पाठे चन्द्रः कः?
(क) पिता
(ख) मातुलः
(ग) मित्रम्
(घ) भ्राता।

Answer

Answer: (ख) मातुलः।


Question 3.
अतिशयविस्तृतः कः अस्ति?
(क) गृहम्
(ख) रक्ताम्बरम्
(ग) नीलाकाशः
(घ) पृथ्वी।

Answer

Answer: (ग) नीलाकाशः।


Question 4.
नीलाकाशः कीदृशः अस्ति?
(क) विशालः
(ख) अत्यल्पः
(ग) सूक्ष्मः
(घ) अतिशयविस्तृतः।

Answer

Answer: (घ) अतिशयविस्तृतः।


Question 5.
मातुलचन्द्रः किं न किरति?
(क) स्नेहम्
(ख) दुःखम्
(ग) सुखम्
(घ) असत्यम्।

Answer

Answer: (क) स्नेहम्।


Question 6.
किम् श्रावयितुं शिशुः चन्द्रं कथयति?
(क) उपन्यासम्
(ख) गीतिम्
(ग) काव्यम्
(घ) कथाम्।

Answer

Answer: (ख) गीतिम्।


Question 7.
चन्द्रस्य सितपरिधानं कथम् अस्ति?
(क) मनोहरम्
(ख) सुन्दरम्
(ग) तारकखचितम्
(घ) कलुषम्।

Answer

Answer: (ग) तारकखचितम्।


Question 8.
चन्द्रिकावितानम् कीदृशम् अस्ति?
(क) मनोहरम्
(ख) सुन्दरम्
(ग) कलुषम्
(घ) धवलम्।

Answer

Answer: (घ) धवलम्।


निम्नलिखितं पठितं प्रश्नानाम् उत्तराणि लिखत

धवलं तव चन्द्रिकावितानम्
तारकखचितं सितपरिधानम्
मह्यं दास्यसि मातुलचन्द्र!
कुत आगच्छसि मातुलचन्द्र?

Question 1.
‘सितः’ इत्यस्य विलोमशब्दं लिखत।
(क) कृष्णः
(ख) हरितः
(ग) पीतः
(घ) नीलः

Answer

Answer: (क) कृष्णः


Question 2.
‘आगच्छसि’ इत्यत्र को लकार:?
(क) लोट
(ख) लट्
(ग) लृट्
(घ) लङ्

Answer

Answer: (ख) लट्


Question 3.
चन्द्रिकावितानं कीदृशम् अस्ति?

Answer

Answer: धवलम्।


Question 4.
परिधानम् कीदृशम् अस्ति?

Answer

Answer: सितम्।


Question 5.
तारकखचितं किम् अस्ति?

Answer

Answer: तारकखचितं सिंतपरिधानम् अस्ति।


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Chapter 15 मातुलचन्द्र with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit मातुलचन्द्र MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 6 Sanskrit Chapter 15 मातुलचन्द्र with Answers Read More »

error: Content is protected !!