MCQ Questions

MCQ Questions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः with Answers

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the बकस्य प्रतिकारः Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these बकस्य प्रतिकारः objective questions.

बकस्य प्रतिकारः Class 6 MCQs Questions with Answers

Practicing the Class 6 Sanskrit Chapter 7 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of बकस्य प्रतिकारः Class 6 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 6 Sanskrit बकस्य प्रतिकारः MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत

Question 1.
……….. सत्यं वद-रिक्तस्थानं पूरयत।
(क) सदा
(ख) यद्यपि
(ग) एकदा
(घ) अत्र।

Answer

Answer: (क) सदा।


Question 2.
………. शृगालः बकम् अवदत्-रिक्तस्थानं पूरयत।
(क) सदा
(ख) एकदा
(ग) सर्वदा
(घ) अत्र।

Answer

Answer: (ख) एकदा।


Question 3.
अस्मिन् पात्रे आवाम् ………… सहैव खादावः-रिक्तस्थानं पूरयत।।
(क) सदा
(ख) अत्र
(ग) अधुना
(घ) एकदा।

Answer

Answer: (ग) अधुना।


Question 4.
शृगालस्य मित्रं कः आसीत्?
(क) शुकः
(ख) वानरः
(ग) गजः
(घ) बकः।

Answer

Answer: (घ) बकः।


Question 5.
शृगालस्य स्वभावः कीदृशः भवति?
(क) कुटिलः
(ख) सरलः
(ग) मधुरः
(घ) उग्रः।

Answer

Answer: (क) कुटिलः।


Question 6.
स्थालीतः कः भोजनं न अखाद?
(क) वानरः
(ख) बकः
(ग) शुकः
(घ) गजः।

Answer

Answer: (ख) बकः।


Question 7.
बकः शृगालाय भोजने किम् अयच्छत्?
(क) मांसम्
(ख) शर्कराम्
(ग) क्षीरोदनम्
(घ) घृतम्।

Answer

Answer: (ग) क्षीरोदनम्।


Question 8.
………… भ्रमणं स्वास्थ्याय भवति-रिक्तस्थानं पूरयत।
(क) श्वः
(ख) अधुना
(ग) ह्यः
(घ) प्रातः।

Answer

Answer: (घ) प्रातः।


Question 9.
……… विज्ञानस्य युगः अस्ति-रिक्तस्थानं पूरयत।
(क) अधुना
(ख) श्वः
(ग) प्रातः
(घ) ह्यः।

Answer

Answer: (क) अधुना।


निम्नलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत

एकस्मिन् वने शृगालः बकः च निवसतः स्म। तयोः मित्रता आसीत्। एकदा प्रातः शृगालः बकम् अवदत्-“मित्र! श्वः त्वं मया सह भोजनं कुरु।” शृगालस्य निमन्त्रणेन बकः प्रसन्नः अभवत्।

Question 1.
‘मित्रता’ इत्यस्य विलोमपदं लिखत।
(क) शत्रुता(क) शत्रुता
(ख) द्वेषः
(ग) घृणा
(घ) स्नेहः

Answer

Answer: (क) शत्रुता


Question 2.
‘एकस्मिन्’ इत्यत्र का विभक्तिः?
(क) षष्ठी
(ख) सप्तमी
(ग) तृतीया
(घ) चतुर्थी

Answer

Answer: (ख) सप्तमी


Question 3.
‘आसीत्’ इत्यत्र को लकार:?
(क) लट
(ख) लोट
(ग) लङ्
(घ) लृट् उत्तरम्

Answer

Answer: (ग) लङ्


Question 4.
बकः कुत्र निवसति स्म?

Answer

Answer: वने।


Question 5.
प्रातः कः बकम् अवदत्?

Answer

Answer: शृगालः।


Question 6.
शृगालस्य निमन्त्रणेन कः प्रसन्नः अभवत्?

Answer

Answer: शृगालस्य निमन्त्रणेन बकः प्रसन्नः अभवत्।


घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनर् लेखनीयानि

(क) बकः केवलम् क्षीरोदनम् अपश्यत्।
(ख) शृगालस्य निमन्त्रणेन बकः प्रसन्नोऽभवत्।
(ग) शृगालः च केवलम् ईय॑या अपश्यत्।
(घ) बकः संकीर्णमुखे कलशे क्षीरोदनम् अयच्छत्।
(ङ) तस्मात् सुखैषिणा मानवेन सद्व्यवहर्त्तव्यं।
(च) शृगालः स्थाल्यां क्षीरोदनम् अयच्छत्।

Answer

Answer:
(क) शृगालस्य निमन्त्रणेन बकः प्रसन्नोऽभवत्।
(ख) शृगालः स्थाल्यां क्षीरोदनम् अयच्छत्।
(ग) बकः केवलम् क्षीरोदनम् अपश्यत्।
(घ) बकः संकीर्णमुखे कलशे क्षीरोदनम् अयच्छत्।
(ङ) शृगालः च केवलम् ईjया अपश्यत्।
(च) तस्मात् सुखैषिणा मानवेन सद्व्यवहर्त्तव्यं।


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit बकस्य प्रतिकारः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः with Answers Read More »

MCQ Questions for Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः with Answers

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the सूक्तिस्तबकः Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these सूक्तिस्तबकः objective questions.

सूक्तिस्तबकः Class 6 MCQs Questions with Answers

Practicing the Class 6 Sanskrit Chapter 8 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of सूक्तिस्तबकः Class 6 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 6 Sanskrit सूक्तिस्तबकः MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत

Question 1.
‘सार्थकः’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) सा + अर्थकः
(ख) स + अर्थकः
(ग) सार्थ + अकः
(घ) सार् + थकः

Answer

Answer: (ख) स + अर्थकः


Question 2.
‘अगच्छन्’ इत्यत्र कः समासः?
(क) नञ् तत्पु०
(ख) बहुव्रीहिः
(ग) कर्मधारयः
(घ) द्विगुः

Answer

Answer: (क) नञ् तत्पु०


Question 3.
‘तस्मात्’ इत्यत्र का विभक्तिः?
(क) तृतीया
(ख) पञ्चमी
(ग) द्वितीया
(घ) प्रथमा।

Answer

Answer: (ख) पञ्चमी


Question 4.
‘नैव’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) ने + एव
(ख) न + इव
(ग) न + एव
(घ) ने + इव

Answer

Answer: (ग) न + एव।


अधोलिखितं पठित्वा प्रश्नानाम् उत्तराणि लिखत

काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः।।

Question 1.
‘कृष्णः’ इत्यस्य विलोमशब्दं लिखत।
(क) श्वेतः
(ख) पीतः
(ग) हरितः
(घ) नीलः

Answer

Answer: (क) श्वेतः


Question 2.
‘प्राप्तः’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) प्रा + आप्तः
(ख) प्र + आप्तः
(ग) प्राप् + तः
(घ) प्र + अप्तः

Answer

Answer: (ख) प्र + आप्तः


Question 3.
काकः कीदृशः अस्ति?

Answer

Answer: कृष्णः।


Question 4.
पिकः कीदृशः अस्ति?

Answer

Answer: कृष्णः।


Question 5.
काकः काकः कदा भवति?

Answer

Answer: वसन्तसमये काकः काकः भवति।


समुचितपदेन रिक्तस्थानानि पूरयत, येन कथनानां भावो स्पष्टो भवेत्

(क) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति मानवाः।
अस्य भावः अस्ति यत् सर्वे ……………… प्रिय …………….. प्रदानेन ………………….. भवन्ति।

Answer

Answer:
सर्वे मनुष्याः प्रिय वचनस्य प्रदानेन संतुष्टाः भवन्ति।


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit सूक्तिस्तबकः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 6 Sanskrit Chapter 8 सूक्तिस्तबकः with Answers Read More »

MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the क्रीडास्पर्धा Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these क्रीडास्पर्धा objective questions.

क्रीडास्पर्धा Class 6 MCQs Questions with Answers

Practicing the Class 6 Sanskrit Chapter 9 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of क्रीडास्पर्धा Class 6 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 6 Sanskrit क्रीडास्पर्धा MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत

Question 1.
सर्वनामशब्दः कः?
(क) अस्माकम्
(ख) चित्रम्
(ग) वस्त्रम्
(घ) गजः।

Answer

Answer: (क) अस्माकम्।


Question 2.
सर्वनामशब्दः कः?
(क) जलम्
(ख) एतत्
(ग) लता
(घ) दीपकः।

Answer

Answer: (ख) एतत्।


Question 3.
सर्वनामशब्दः कः?
(क) बकः
(ख) शुकः
(ग) त्वम्
(घ) सर्पः।

Answer

Answer: (ग) त्वम्।


Question 4.
सर्वनामशब्दः कः?
(क) माला
(ख) चन्द्रः
(ग) तुला
(घ) सः।

Answer

Answer: (घ) सः।


अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत

तत्र क्रीडास्पर्धाः सन्ति। वयं खेलिष्यामः। बालिकाः अपि खेलिष्यन्ति। इन्द्राय चलचित्रं रोचते। सः तत्र दर्शकरूपेण स्थास्यति। पूरनः कस्यामपि स्पर्धायां प्रतिभागी नाऽस्ति।

Question 1.
‘वयम्’ इत्यस्य एकवचनान्तरूपं लिखत।
(क) अहम्
(ख) त्वम्
(ग) तद्
(घ) आवाम्

Answer

Answer: (क) अहम्


Question 2.
‘नास्ति’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) नास् + ति
(ख) न + अस्ति
(ग) ना + अस्ति
(घ) नास्त् + इ।

Answer

Answer: (ख) न + अस्ति


Question 3.
‘स्थास्यति’ इत्यत्र को लकार:?
(क) लट्
(ख) लङ्
(ग) लृट्
(घ) लोट

Answer

Answer: (ग) लृट्


Question 4.
‘तत्र’ इत्यस्य विलोमशब्दं लिखत।
(क) अपि
(ख) अत्र
(ग) तदा
(घ) कदा

Answer

Answer: (ख) अत्र


Question 5.
तत्र काः सन्ति?

Answer

Answer: क्रीडास्पर्धाः।


Question 6.
कः दर्शकरूपेण स्थास्यति?

Answer

Answer: इन्द्रः।


Question 7.
इन्द्राय किं रोचते?

Answer

Answer: इन्द्राय चलचित्रं रोचते।


वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
वयं सर्वे प्राचार्यं मिलामः।
(क) किम्
(ख) के
(ग) कः
(घ) कौ

Answer

Answer: (ख) के


Question 2.
वस्तुतः तानि अन्यथासमर्थानि।
(क) कः
(ख) किम्
(ग) केन
(घ) कानि

Answer

Answer: (घ) कानि


अधोलिखितवाक्येषु स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(i) वयं विद्यालयं गच्छामः।
(ii) मह्यं चलचित्रं रोचते।
(iii) पूरनः कुत्र अस्ति?

Answer

Answer:
(i) के विद्यालयं गच्छामः?
(ii) कस्मै चलचित्रं रोचते?
(iii) कः कुत्र अस्ति?


अधोलिखितानां शब्दानां वाक्येषु प्रयोगं कुरुत

मम, अन्यथासमर्थः, प्रतिभागी
(क) एषः …………….. विद्यालयः अस्ति।
(ख) मम कक्षायां एकः ………………… बालकः पठति।
(ग) क्रिकेटस्पर्धायां नवीनोऽपि …………………….

Answer

Answer:
(क) एषः मम विद्यालयः अस्ति।
(ख) मम कक्षायां एकः अन्यथासमर्थः बालकः पठति।
(ग) क्रिकेटस्पर्धायां नवीनोऽपि प्रतिभागी।


विलोमशब्दैः सह मेलनं कुरुत

शब्दाः – विलोमशब्दाः
(क) मम – युवाम्
(ख) युष्माकम् – तदा
(ग) आवाम् – अस्माकम्
(घ) यदा – तव

Answer

Answer:
शब्दाः – विलोमशब्दाः
(क) मम – तव
(ख) युष्माकम् – अस्माकम्
(ग) आवाम् – युवाम्
(घ) यदा – तदा


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit क्रीडास्पर्धा MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 6 Sanskrit Chapter 9 क्रीडास्पर्धा with Answers Read More »

MCQ Questions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः with Answers

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the कृषिकाः कर्मवीराः Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these कृषिकाः कर्मवीराः objective questions.

कृषिकाः कर्मवीराः Class 6 MCQs Questions with Answers

Practicing the Class 6 Sanskrit Chapter 10 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of कृषिकाः कर्मवीराः Class 6 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 6 Sanskrit कृषिकाः कर्मवीराः MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितेषु विकल्पेषु उचितम् उत्तरं चित्वा लिखत

Question 1.
कः तपतु?
(क) सूर्यः
(ख) चन्द्रः
(ग) गुरुः
(घ) शनिः।

Answer

Answer: (क) सूर्यः


Question 2.
के जलं वर्षन्तु?
(क) नक्षत्राणि
(ख) मेघाः
(ग) ग्रहाः
(घ) तारकाः।

Answer

Answer: (ख) मेघाः


Question 3.
हलेन कृषकाः कानि कर्षन्ति?
(क) वस्त्रम्
(ख) जलम्
(ग) क्षेत्राणि
(घ) आकाशम्।

Answer

Answer: (ग) क्षेत्राणि


Question 4.
ग्रीष्मे किं सस्वेदं भवति?
(क) वस्त्रम्
(ख) अन्नम्
(ग) गृहम्
(घ) शरीरम्।

Answer

Answer: (घ) शरीरम्


Question 5.
कृषकाः अन्नं केभ्यः यच्छन्ति?
(क) सर्वेभ्यः
(ख) बालेभ्यः
(ग) वृद्धेभ्यः
(घ) क्षुद्रेभ्यः।

Answer

Answer: (क) सर्वेभ्यः


Question 6.
श्रमेण का सरसा जाता?
(क) लता
(ख) धरित्री
(ग) शाखा
(घ) खट्वा।

Answer

Answer: (ख) धरित्री।


निम्नलिखितं पठित्वा प्रश्नानाम् उत्तराणि लिखत

ग्रीष्मे शरीरं सस्वेदं शीते कम्पमयं सदा।
हलेन च कुदालेन तौ तु क्षेत्राणि कर्षतः।।

Question 1.
‘ग्रीष्मे’ इत्यस्य विलोम शब्दं लिखत।
(क) शीते
(ख) हेमन्ते
(ग) वर्षायाम्
(घ) शिशिरे।

Answer

Answer: (क) शीते


Question 2.
‘कर्षतः’ इत्यत्र को लकार:?
(क) लङ्
(ख) लट्
(ग) लृट्
(घ) लोट।

Answer

Answer: (ख) लट्


Question 3.
‘हलेन’ इत्यत्र का विभक्तिः?
(क) षष्ठी
(ख) तृतीया
(ग) पञ्चमी
(घ) चतुर्थी।

Answer

Answer: (ख) तृतीया


Question 4.
शरीरं सस्वेदं कदा भवति?

Answer

Answer: ग्रीष्मे।


Question 5.
शरीरं कम्पमयं कदा भवति?

Answer

Answer: शीते।


Question 6.
तौ क्षेत्राणि केन कर्षतः?

Answer

Answer: तौ क्षेत्राणि कुदालेन कर्षतः।


समुचितपदेन रिक्तस्थानानि पूरयत, येन कथनानां भावो स्पष्टो भवेत्

सूर्यस्तपतु मेघाः वा वर्षन्तु विपुलं जलम्।
अस्य भावः अस्ति यत् ………… तपतु ……. वा विपुलं …………… वर्षन्तु।

Answer

Answer:
दिवाकरः तपतु घनाः वा विपुलं वृष्टिं वर्षन्तु।


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit कृषिकाः कर्मवीराः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 6 Sanskrit Chapter 10 कृषिकाः कर्मवीराः with Answers Read More »

MCQ Questions for Class 6 Sanskrit Chapter 11 पुष्पोत्सवः with Answers

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Chapter 11 पुष्पोत्सवः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the पुष्पोत्सवः Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these पुष्पोत्सवः objective questions.

पुष्पोत्सवः Class 6 MCQs Questions with Answers

Practicing the Class 6 Sanskrit Chapter 11 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of पुष्पोत्सवः Class 6 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 6 Sanskrit पुष्पोत्सवः MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितेषु विकल्पेषु उचितम् उत्तरं चित्वा लिखत

Question 1.
‘फूलवालों की सैर’ नाम्ना कः ज्ञायते?
(क) पुष्पोत्सवः
(ख) यानोत्सवः
(ग) पशूत्सवः
(घ) धार्मिकोत्सवः।

Answer

Answer: (क) पुष्पोत्सवः


Question 2.
पुष्पोत्सवस्य आयोजनं कुत्र भवति?
(क) मद्रासे
(ख) दिल्ल्याम्
(ग) जयपुरे
(घ) काश्मीरे।

Answer

Answer: (ख) दिल्ल्याम्


Question 3.
बहुविधानि पुष्पाणि कदा दृश्यन्ते?
(क) यानोत्सवे
(ख) पशूत्सवे
(ग) पुष्पोत्सवे
(घ) धार्मिकोत्सवे।

Answer

Answer: (ग) पुष्पोत्सवे


Question 4.
जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?
(क) मन्दिरे
(ख) मस्जिदे
(ग) राजमार्गे
(घ) समाधिस्थले।

Answer

Answer: (घ) समाधिस्थले


Question 5.
दिवसत्रयं कः उत्सवः प्रचलति?
(क) पुष्पोत्सवः
(ख) यानोत्सवः
(ग) धार्मिकोत्सवः
(घ) शस्योत्सवः।

Answer

Answer: (क) पुष्पोत्सवः


Question 6.
मल्लयुद्धं कुत्र प्रचलति?
(क) यानोत्सवे
(ख) पुष्पोत्सवे
(ग) धार्मिकोत्सवे
(घ) शस्योत्सवे।

Answer

Answer: (ख) पुष्पोत्सवे


अधोलिखितं पठित्वा प्रश्नानाम् उत्तराणि लिखत

उत्सवप्रियः भारतदेशः। अत्र कुत्रंचित् शस्योत्सवः भवति, कुत्रचित् पशूत्सवः भवति, कुत्रचित् धार्मिकोत्सवः भवति कुत्रचित् च यानोत्सवः। एतेषु एव अस्ति अन्यतमः पुष्पोत्सवः इति। अयं ‘फूलवालों की सैर’ इति नाम्ना प्रसिद्धः अस्ति।

Question 1.
‘प्रियः’ इत्यस्य विलोमशब्द लिखत।
(क) अप्रियः
(ख) घृणितः
(ग) कुत्सितः
(घ) अनुचितम्।

Answer

Answer: (क) अप्रियः


Question 2.
‘यानोत्सवः’ इत्यत्र सन्धिविच्छेदः कार्यः।
(क) यानो + उत्सवः
(ख) यान + उत्सवः
(ग) यानु + उत्सवः
(घ) यानो + उत्सवः।

Answer

Answer: (ख) यान + उत्सवः


Question 3.
‘एतेषु’ इत्यत्र का विभक्तिः?
(क) प्रथमा
(ख) चतुर्थी
(ग) सप्तमी
(घ) द्वितीया

Answer

Answer: (ग) सप्तमी


Question 4.
भारतदेशः कीदृशः अस्ति?

Answer

Answer: उत्सवप्रियः।


Question 5.
अन्यतमः उत्सवः कः अस्ति?

Answer

Answer: पुष्पोत्सवः।


Question 6.
पुष्पोत्सवः कुत्र भवति?

Answer

Answer: पुष्पोत्सवः भारतदेशे भवति।


अधोलिखिते सन्दर्भे रिक्तस्थानानि मञ्जूषायाः उचितपदैः पूरयत

अयम् उत्सवः …………….. यावत् प्रचलति। एतेषु दिवसेषु …………… उड्डयनम्, विविधाः क्रीडाः ……………….. चापि प्रचलति। विगतेभ्यः ………………… वर्षेभ्यः पुष्पोत्सवः जनान् …………….
पतङ्गानाम्, आनन्दयति, दिवसत्रयं, मल्लयुद्धं, द्विशत।

Answer

Answer:
अयम् उत्सवः दिवसत्रयं यावत् प्रचलति। एतेषु दिवसेषु पतङ्गानाम् उड्डयनम्, विविधाः क्रीडाः मल्लयुद्धं चापि प्रचलति। विगतेभ्यः द्विशतवर्षेभ्यः पुष्पोत्सवः जनान् आनन्दयति।


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Chapter 11 पुष्पोत्सवः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit पुष्पोत्सवः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 6 Sanskrit Chapter 11 पुष्पोत्सवः with Answers Read More »

MCQ Questions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि with Answers

Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the दशमः त्वम असि Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these दशमः त्वम असि objective questions.

दशमः त्वम असि Class 6 MCQs Questions with Answers

Practicing the Class 6 Sanskrit Chapter 12 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of दशमः त्वम असि Class 6 with Answers are prepared based on the latest exam pattern & CBSE guidelines.

Here are the links available online for Free Download of Class 6 Sanskrit दशमः त्वम असि MCQ Multiple Choice Questions with Answers PDF.

अधोलिखितेषु विकल्पेषु उचितम् उत्तरं चित्वा लिखत

Question 1.
कति बालकाः स्नानाय नदीम् अगच्छन्?
(क) दश
(ख) नव
(ग) अष्ट
(घ) पञ्च।

Answer

Answer: (क) दश।


Question 2.
कः तान् अपृच्छत्?
(क) ज्येष्ठः
(ख) नायकः
(ग) कनिष्ठः
(घ) बालकः।

Answer

Answer: (ख) नायकः।


Question 3.
कतमो नद्यां मग्नः?
(क) पञ्चमः
(ख) षष्ठः
(ग) दशमः
(घ) सप्तमः।

Answer

Answer: (ग) दशमः।


Question 4.
कः तत्र आगच्छत्?
(क) वृद्धः
(ख) बालकः
(ग) गजः
(घ) पथिकः।

Answer

Answer: (घ) पथिकः।


Question 5.
के प्रहृष्टाः जाताः?
(क) बालकाः
(ख) वृद्धाः
(ग) मयूराः
(घ) शुकाः।

Answer

Answer: (क) बालकाः।


Question 6.
कः नायकम् आदिशत्?
(क) वृद्धः
(ख) पथिकः
(ग) बालः
(घ) मित्रम्।

Answer

Answer: (ख) पथिकः।


निम्नलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत

पथिकः तान् अगणयत्। तत्र दश बालकाः एव आसन्। सः नायकम् आदिशत् त्वं बालकान् गणय। सः तु नव बालकान् एव अगणयत्। तदा पथिकः अवदत्-दशमः त्वम् असि इति।

Question 1.
‘असि’ इत्यत्र को लकारः?
(क) लट्
(ख) लङ्
(ग) लृट्
(घ) लोट

Answer

Answer: (क) लट्


Question 2.
‘तत्र’ इत्यस्य विलोमशब्दं लिखत।
(क) अपि
(ख) अत्र
(ग) यत्र
(घ) कुत्र

Answer

Answer: (ख) अत्र


Question 3.
‘तान्’ इत्यत्र का विभक्तिः?
(क) प्रथमा
(ख) चतुर्थी
(ग) द्वितीया
(घ) षष्ठी

Answer

Answer: (ग) द्वितीया


Question 4.
कः तान् अगणयत्?

Answer

Answer: पथिकः।


Question 5.
पथिकः कम् आदिशत्?

Answer

Answer: नायकम्।


Question 6.
तत्र कति बालका एव आसन्?

Answer

Answer: तत्र दश बालका एव आसन्।


वाक्येषु रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

Question 1.
ते नदीजले चिरं स्नानं अकुर्वन्।
(क) कः
(ख) का
(ग) के
(घ) किम्

Answer

Answer: (ग) के


Question 2.
सः स्वं न अगणयत्।
(क) का
(ख) किम्
(ग) के
(घ) कः

Answer

Answer: (घ) कः


Question 3.
पथिकः तान् बालकान् अपृच्छत्।
(क) किम्
(ख) कान्
(ग) कम्
(घ) काम्

Answer

Answer: (ख) कान्


घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनर् लेखनीयानि

(क) एकः नद्यां मग्नः इति।
(ख) ते दुःखिताः तूष्णीम् अतिष्ठन्।
(ग) ते नदीजले चिरं स्नानम् अकुर्वन्।
(घ) तदा कश्चित् पथिकः तत्र आगच्छत्।

Answer

Answer:
(क) ते नदीजले चिरं स्नानम् अकुर्वन्।
(ख) एकः नद्यां मग्नः इति।
(ग) ते दुःखिताः तूष्णीम् अतिष्ठन्।
(घ) तदा कश्चित् पथिकः तत्र आगच्छत्।


We think the shed NCERT MCQ Questions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit दशमः त्वम असि MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.

MCQ Questions for Class 6 Sanskrit Chapter 12 दशमः त्वम असि with Answers Read More »

error: Content is protected !!