MCQ Questions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः with Answers
Students who are searching for NCERT MCQ Questions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 6 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the बकस्य प्रतिकारः Class 6 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these बकस्य प्रतिकारः objective questions.
बकस्य प्रतिकारः Class 6 MCQs Questions with Answers
Practicing the Class 6 Sanskrit Chapter 7 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of बकस्य प्रतिकारः Class 6 with Answers are prepared based on the latest exam pattern & CBSE guidelines.
Here are the links available online for Free Download of Class 6 Sanskrit बकस्य प्रतिकारः MCQ Multiple Choice Questions with Answers PDF.
अधोलिखितेषु विकल्पेषु समुचितम् उत्तरं चित्वा लिखत
Question 1.
……….. सत्यं वद-रिक्तस्थानं पूरयत।
(क) सदा
(ख) यद्यपि
(ग) एकदा
(घ) अत्र।
Answer
Answer: (क) सदा।
Question 2.
………. शृगालः बकम् अवदत्-रिक्तस्थानं पूरयत।
(क) सदा
(ख) एकदा
(ग) सर्वदा
(घ) अत्र।
Answer
Answer: (ख) एकदा।
Question 3.
अस्मिन् पात्रे आवाम् ………… सहैव खादावः-रिक्तस्थानं पूरयत।।
(क) सदा
(ख) अत्र
(ग) अधुना
(घ) एकदा।
Answer
Answer: (ग) अधुना।
Question 4.
शृगालस्य मित्रं कः आसीत्?
(क) शुकः
(ख) वानरः
(ग) गजः
(घ) बकः।
Answer
Answer: (घ) बकः।
Question 5.
शृगालस्य स्वभावः कीदृशः भवति?
(क) कुटिलः
(ख) सरलः
(ग) मधुरः
(घ) उग्रः।
Answer
Answer: (क) कुटिलः।
Question 6.
स्थालीतः कः भोजनं न अखाद?
(क) वानरः
(ख) बकः
(ग) शुकः
(घ) गजः।
Answer
Answer: (ख) बकः।
Question 7.
बकः शृगालाय भोजने किम् अयच्छत्?
(क) मांसम्
(ख) शर्कराम्
(ग) क्षीरोदनम्
(घ) घृतम्।
Answer
Answer: (ग) क्षीरोदनम्।
Question 8.
………… भ्रमणं स्वास्थ्याय भवति-रिक्तस्थानं पूरयत।
(क) श्वः
(ख) अधुना
(ग) ह्यः
(घ) प्रातः।
Answer
Answer: (घ) प्रातः।
Question 9.
……… विज्ञानस्य युगः अस्ति-रिक्तस्थानं पूरयत।
(क) अधुना
(ख) श्वः
(ग) प्रातः
(घ) ह्यः।
Answer
Answer: (क) अधुना।
निम्नलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत
एकस्मिन् वने शृगालः बकः च निवसतः स्म। तयोः मित्रता आसीत्। एकदा प्रातः शृगालः बकम् अवदत्-“मित्र! श्वः त्वं मया सह भोजनं कुरु।” शृगालस्य निमन्त्रणेन बकः प्रसन्नः अभवत्।
Question 1.
‘मित्रता’ इत्यस्य विलोमपदं लिखत।
(क) शत्रुता(क) शत्रुता
(ख) द्वेषः
(ग) घृणा
(घ) स्नेहः
Answer
Answer: (क) शत्रुता
Question 2.
‘एकस्मिन्’ इत्यत्र का विभक्तिः?
(क) षष्ठी
(ख) सप्तमी
(ग) तृतीया
(घ) चतुर्थी
Answer
Answer: (ख) सप्तमी
Question 3.
‘आसीत्’ इत्यत्र को लकार:?
(क) लट
(ख) लोट
(ग) लङ्
(घ) लृट् उत्तरम्
Answer
Answer: (ग) लङ्
Question 4.
बकः कुत्र निवसति स्म?
Answer
Answer: वने।
Question 5.
प्रातः कः बकम् अवदत्?
Answer
Answer: शृगालः।
Question 6.
शृगालस्य निमन्त्रणेन कः प्रसन्नः अभवत्?
Answer
Answer: शृगालस्य निमन्त्रणेन बकः प्रसन्नः अभवत्।
घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनर् लेखनीयानि
(क) बकः केवलम् क्षीरोदनम् अपश्यत्।
(ख) शृगालस्य निमन्त्रणेन बकः प्रसन्नोऽभवत्।
(ग) शृगालः च केवलम् ईय॑या अपश्यत्।
(घ) बकः संकीर्णमुखे कलशे क्षीरोदनम् अयच्छत्।
(ङ) तस्मात् सुखैषिणा मानवेन सद्व्यवहर्त्तव्यं।
(च) शृगालः स्थाल्यां क्षीरोदनम् अयच्छत्।
Answer
Answer:
(क) शृगालस्य निमन्त्रणेन बकः प्रसन्नोऽभवत्।
(ख) शृगालः स्थाल्यां क्षीरोदनम् अयच्छत्।
(ग) बकः केवलम् क्षीरोदनम् अपश्यत्।
(घ) बकः संकीर्णमुखे कलशे क्षीरोदनम् अयच्छत्।
(ङ) शृगालः च केवलम् ईjया अपश्यत्।
(च) तस्मात् सुखैषिणा मानवेन सद्व्यवहर्त्तव्यं।
We think the shed NCERT MCQ Questions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 6 Sanskrit बकस्य प्रतिकारः MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.
MCQ Questions for Class 6 Sanskrit Chapter 7 बकस्य प्रतिकारः with Answers Read More »