MCQ Questions for Class 7 Sanskrit Chapter 9 अहमपि विद्यालयं गमिष्यामि with Answers
Students who are searching for NCERT MCQ Questions for Class 7 Sanskrit Chapter 9 अहमपि विद्यालयं गमिष्यामि with Answers Pdf free download can refer to this page thoroughly. Because here we have compiled a list of MCQ Questions for Class 7 Sanskrit with Answers. So, Plan your Exam Preparation accordingly with the अहमपि विद्यालयं गमिष्यामि Class 7 MCQs Questions with Answers PDF. Also, you can practice and test your subject knowledge by solving these अहमपि विद्यालयं गमिष्यामि objective questions.
अहमपि विद्यालयं गमिष्यामि Class 7 MCQs Questions with Answers
Practicing the Class 7 Sanskrit Chapter 9 MCQ with Answers aids students to learn all the fundamental concepts and prepare effectively for the exams. MCQ of अहमपि विद्यालयं गमिष्यामि Class 7 with Answers are prepared based on the latest exam pattern & CBSE guidelines.
Here are the links available online for Free Download of Class 7 Sanskrit अहमपि विद्यालयं गमिष्यामि MCQ Multiple Choice Questions with Answers PDF.
Question 1.
मातुलगृहं कः प्रस्थितः?
(a) गिरिजा
(b) मालिनी
(c) गिरिजायाः पुत्रः
(d) मालन्याः पुत्रः।
Answer
Answer: (d) मालन्याः पुत्रः।
Question 2.
गिरिजायाः सेविकया सह का आगच्छति?
(a) तस्याः पुत्री
(b) मालिनी
(c) तस्याः पुत्रः
(d) गिरिजा।
Answer
Answer: (a) तस्याः पुत्री
Question 3.
का एकस्य गृहस्य कार्यं करोति स्म?
(a) सेविकायाः पुत्री
(b) मालिनी
(c) तस्याः पुत्रः
(d) गिरिजा।
Answer
Answer: (a) सेविकायाः पुत्री
Question 4.
कस्य कृते धनस्य आवश्यकता अस्ति?
(a) पुत्री कृते
(b) मालिनी कृते
(c) गृहसञ्चालनाय
(d) गिरिजा कृते।
Answer
Answer: (c) गृहसञ्चालनाय
Question 5.
कस्याः अधिकारः सर्वेषां मौलिकः अधिकारः अस्ति?
(a) कार्यम्
(b) शिक्षायाः अधिकारः
(c) वार्तापालं
(d) भ्रमणं।
Answer
Answer: (b) शिक्षायाः अधिकारः
Question 6.
कस्य पति रुग्णः आसीत्?
(a) गिरिजायाः
(b) मालन्याः
(c) सेविकायाः
(d) प्रतिवेशन्याः।
Answer
Answer: (c) सेविकायाः
Question 7.
सेविका कति गृहाणाम् कार्यं करोति स्म?
(a) त्रीणि
(b) चत्वारि
(c) अष्ट
(d) पञ्च-षड्।
Answer
Answer: (d) पञ्च-षड्।
Question 8.
बालकाः के-के वस्तूनि निशुल्क प्राप्स्यन्ति?
(a) गणवेषं
(b) पुस्तकानि
(c) माध्याह्नभोजनं
(d) सर्वाणि।
Answer
Answer: (d) सर्वाणि।
Question 9.
वयं नीले गगने किं करवाम?
(a) वायुविहारम्
(b) तारकदर्शनम्
(c) क्रीडनम्
(d) पठनम्।
Answer
Answer: (a) वायुविहारम्
Question 10.
वयं दुःखित-कृषिक जनानां गृहेषु किं जनयाम?
(a) हर्षम्
(b) खेदम्।
(c) धान्यम्
(d) धनम्।
Answer
Answer: (a) हर्षम्
Question 11.
वयं हिमवन्तं सोपानं कृत्वा कुत्र प्रविशाम?
(a) भूलोकम्
(b) तारकलोकम्
(c) चन्दिरलोकम्
(d) सूर्यलोकम्।
Answer
Answer: (c) चन्दिरलोकम्
Question 12.
‘गच्छाम’ पदस्य विपरीतार्थकपदम् किम् अस्ति?
(a) प्रतियाम
(b) याम
(c) विगच्छाम
(d) अधिगच्छाम।
Answer
Answer: (a) प्रतियाम
Question 13.
‘तुङ्गम्’ पदस्य समानार्थकपदम् किम् अस्ति?
(a) उन्नतम्
(b) नीचम्
(c) स्वच्छम्
(d) निर्मलम्।
Answer
Answer: (a) उन्नतम्
Question 14.
‘गगने’ पदे का विभक्तिः?
(a) सप्तमी
(b) प्रथमा
(c) द्वितीया
(d) पंचमी।
Answer
Answer: (a) सप्तमी
We think the shed NCERT MCQ Questions for Class 7 Sanskrit Chapter 9 अहमपि विद्यालयं गमिष्यामि with Answers Pdf free download will benefit you to the fullest. For any queries regarding CBSE Class 7 Sanskrit अहमपि विद्यालयं गमिष्यामि MCQs Multiple Choice Questions with Answers, share with us via the below comment box and we’ll reply back to you at the earliest possible.
MCQ Questions for Class 7 Sanskrit Chapter 9 अहमपि विद्यालयं गमिष्यामि with Answers Read More »